समाचारं

विशेषमूल्यांकनं नेविगेशनस्य स्थितिनिर्धारणस्य च सुरक्षायाः प्रथमं दृष्टिपातं करोति: स्मार्टयात्रायाः सुरक्षागारण्टी

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इन्टरनेट् आफ् व्हीकल्स नेविगेशन तथा स्थितिनिर्धारण सूचनासुरक्षा बुद्धिमान् संजालयुक्तानां वाहनानां विकासे महत्त्वपूर्णः विषयः अस्ति, विशेषतः ग्लोबल नेविगेशन सैटेलाइट सिस्टम् (gnss) संकेतानां सुरक्षायाः दृष्ट्या gnss संकेतानां जालसाजी तथा हस्तक्षेपाक्रमणानि वाहनस्य सटीकतायै गम्भीररूपेण खतरान् जनयितुं शक्नुवन्ति तथा चालनसुरक्षा।

एकस्मिन् वास्तविकप्रकरणे किङ्ग्डाओ-नगरेण देशे प्रथमस्य धोखाधड़ी-जीपीएस-हस्तक्षेप-घटनायाः अन्वेषणं कृत्वा तस्य निवारणं कृतम्, येन आधार-स्थानकं समन्वयनं नष्टं जातम्, सेवा च अफलाइन-रूपेण गता, येन ऑनलाइन-राइड-हेलिंग्-इत्यस्य उपयोगः गम्भीररूपेण प्रभावितः अभवत् चालकाः यात्रिकाः च। तदतिरिक्तं ज़ुआन्युआन् प्रयोगशालायाः अनेकवाहनमाडलयोः जीएनएसएस-स्पूफिंग्-परीक्षणं कृत्वा ज्ञातं यत् अधिकांशवाहनानां नेविगेशन-प्रणालीषु जीएनएसएस-संकेत-स्पूफिंग्-विरुद्धं प्रत्यक्षं रक्षणं नास्ति, यत् सूचयति यत् बुद्धिमान् सम्बद्धानां कारानाम् जीएनएसएस-संरक्षणे अधिकं जोखिमं भवति

आक्रमणविधयः सिद्धान्ताः च

जीएनएसएस-आक्रमणानि मुख्यतया द्वयोः प्रकारयोः विभक्ताः सन्ति : संकेतजालीकरणं, संकेतहस्तक्षेपः च ।

1. संकेतजालीकरणं तदा भवति यदा आक्रमणकारी कस्यापि स्थानस्य आधारेण मिथ्या उपग्रहसंकेतान् जनयति। आक्रमणकारिणः hackrf इत्यादीनां साधनानां उपयोगं कृत्वा क्षणिकदत्तांशं लक्ष्यस्थानानि च संयोजयित्वा gps मानकानां अनुपालनं कुर्वन्तः मिथ्यासंकेतान् जनयितुं शक्नुवन्ति, ततः स्पूफिंग् आक्रमणं कर्तुं शक्नुवन्ति

2. संकेतहस्तक्षेपः तदा भवति यदा आक्रमणकारी तत्सम्बद्धे आवृत्तिपट्टिकायां समायोजनार्थं रेडियो आवृत्तिसाधनानाम् उपयोगं करोति तथा च जीपीएसग्राहकस्य सामान्यकार्यं बाधितुं रेडियो आवृत्तिसंकेतान् निरन्तरं प्रेषयति

अन्वेषणं रक्षां च पद्धतयः

जीएनएसएस-संकेतानां जालपुटस्य हस्तक्षेपस्य च निवारणाय शोधकर्तारः विविधाः अन्वेषणविधयः प्रस्तावितवन्तः, यत्र स्पूफिंग्-परिचयस्य गहनशिक्षणयोजनानां प्रयोगः अपि अस्ति उदाहरणार्थं, नकली अथवा हस्तक्षेपसंकेतानां उपस्थितिं ज्ञातुं संभाव्यतावादी वर्गीकरणं प्रदातुं क्रॉस-अफ्यूजन फंक्शन् (caf) इत्यस्य विशेषतानां शोषणार्थं मॉडल् प्रशिक्षिताः भवन्ति तदतिरिक्तं संकेतशक्तिः, पुनरावृत्तिसमयः, बहुचैनलसत्यापनं, डॉप्लर-आवृत्ति-शिफ्ट् इत्यादिभिः पद्धतैः अपि नकली-अथवा हस्तक्षेप-संकेतानां पहिचानं कर्तुं शक्यते

मूल्याङ्कनप्रक्रियाः

उपयोक्तृणां यात्रायाः वाहनसुरक्षायाश्च उत्तमरक्षणार्थं ivista संजालगुप्तचरगोपनीयतासुरक्षाविशेषमूल्यांकनप्रक्रिया (2023 संस्करणम्) निम्नलिखितद्वयमायामेन वाहनानां नेविगेशनस्य, स्थितिनिर्धारणस्य च सुरक्षायाः परीक्षणं मूल्याङ्कनं च करोति:

1. gnss संकेत जालसाजी परीक्षण

2. gnss संकेत हस्तक्षेप परीक्षण

उपर्युक्ताक्रमणपरीक्षाणां माध्यमेन वयं विद्यमानमाडलस्य सुरक्षाजोखिमान् आविष्कर्तुं शक्नुमः तथा च परीक्षणं कर्तुं शक्नुमः यत् सामान्यवाहनपरिस्थितौ वाहनं विशिष्टाक्रमणं सहितुं शक्नोति वा इति विशिष्टमूल्यांकनविधयः दर्शिताः सन्ति।

बुद्धिमान् सम्बद्धवाहनप्रौद्योगिक्याः तीव्रविकासेन सह नेविगेशनस्य, स्थितिनिर्धारणस्य च सुरक्षाविषयः अधिकाधिकं प्रमुखः अभवत् वाहननिर्मातृणां सम्बन्धितप्रौद्योगिकीप्रदातृणां च नेविगेशनस्य स्थितिनिर्धारणसूचनासुरक्षायाः विषये अनुसन्धानं सुदृढं कर्तुं आवश्यकं भवति तथा च वाहनमार्गदर्शनप्रणालीनां सटीकतां चालनसुरक्षां च सुनिश्चित्य प्रभावीपरिचयस्य रक्षापरिपाटानां विकासस्य च आवश्यकता वर्तते। ivista इत्यस्य सम्बद्धगुप्तचरस्य गोपनीयतासुरक्षायाः च विशेषमूल्यांकनं उपभोक्तृणां आवश्यकतासु केन्द्रितं भविष्यति, कारयात्रासुरक्षायाः उपभोक्तृणां अपेक्षां पूरयति, सामाजिकदायित्वस्य भावः स्कन्धे धारयिष्यति, उपभोक्तृणां सुरक्षितयात्रायाः रक्षणं च करिष्यति।