समाचारं

अस्मिन् सप्ताहे बाह्यविपण्ये किं द्रष्टव्यम्丨अमेरिकायाः ​​गैर-कृषिवेतनसूची अगस्तमासे अत्र सन्ति! यूरोपीय-अमेरिकन-पीएमआई-परीक्षणं पुनर्प्राप्ति-प्रक्रिया

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयबाजारः गतसप्ताहे प्रवाहस्य अवस्थायां आसीत्, एनवीडिया इत्यस्य कार्यप्रदर्शनमार्गदर्शनेन निवेशकान् किञ्चित् निराशाजनकाः अभवन्, तथा च सितम्बरमासे यूरोपीयकेन्द्रीयबैङ्केन व्याजदरे कटौतीयाः अपेक्षाः सुदृढाः अभवन्
विपण्यस्य दृष्ट्या अमेरिकी-समूहः मिश्रितः आसीत्, यत्र सप्ताहस्य कृते डाउ ०.९४%, सप्ताहस्य कृते नास्डैक् ०.९२%, सप्ताहस्य कृते एस एण्ड पी ५०० च ०.२४% वृद्धिः अभवत् त्रयः प्रमुखाः यूरोपीय-शेयर-सूचकाङ्काः सम्पूर्णे बोर्ड्-मध्ये वर्धिताः, यत्र यूके-देशस्य ftse 100 सूचकाङ्कः सप्ताहे 0.59%, जर्मनी-देशस्य dax 30 सूचकाङ्कः सप्ताहे 1.47%, फ्रान्स-देशस्य cac 40 सूचकाङ्कः सप्ताहे 0.71% च वर्धितः
अस्मिन् सप्ताहे अगस्तमासस्य आरम्भे मार्केट्-आतङ्कं जनयित्वा नवीनतमेन अमेरिकी-अ-कृषि-वेतनसूचना-रिपोर्टेन बहु ध्यानं आकर्षितम्, यत् फेडरल् रिजर्वस्य प्रथम-व्याज-दर-कटाहस्य विस्तारं निर्धारयितुं अपि मन्यते | तदतिरिक्तं संघीयसंरक्षणसंस्था आर्थिकस्थितौ बेजवर्णीयपुस्तकं विमोचयिष्यति। यूरोपीय-अमेरिकन-अर्थव्यवस्थाः अगस्त-मासस्य सेवा-निर्माण-क्रयण-प्रबन्धकानां (pmi)-दत्तांशं विमोचयिष्यन्ति, यत्र पुनर्प्राप्ति-प्रक्रिया भिन्ना अस्ति वा इति विषये ध्यानं ददाति |. कनाडा-बैङ्कः व्याजदरसभां करिष्यति, तृतीयवारं क्रमशः व्याजदरेषु कटौतीं करिष्यति इति अपेक्षा अस्ति । वित्तीयप्रतिवेदनस्य ऋतुः समाप्तः भवति, ब्रॉडकॉम्, एनआईओ इत्यादीनां कम्पनीनां प्रदर्शनेन विपण्यस्य ध्यानं आकृष्टम् अस्ति ।
अगस्तमासे गैर-कृषि-वेतनसूची निर्धारितं कर्तुं शक्नोति यत् फेड् व्याजदरेषु कियत् कटौतीं करिष्यति
गतसप्ताहे प्रकाशितानि आँकडानि दर्शयन्ति यत् सशक्त उपभोक्तृव्ययस्य कारणेन अमेरिकी सकलघरेलूउत्पादस्य (जीडीपी) वृद्धिः द्वितीयत्रिमासे ०.२ प्रतिशताङ्केन ३% यावत् संशोधिता, यदा तु मूलव्यक्तिगतउपभोगव्ययस्य (pce) मूल्येषु न्यूनता अभवत् संघीयनिधिदरवायदाः दर्शयन्ति यत् निवेशकाः वर्षस्य अन्ते व्याजदराणि वर्तमानस्तरस्य अपेक्षया प्रायः १०० आधारबिन्दुभिः न्यूनानि भविष्यन्ति इति अपेक्षां कुर्वन्ति, यत्र सितम्बरमासस्य सत्रे ५० आधारबिन्दुदरेषु कटौतीयाः प्रायः ३०% सम्भावना अस्ति
फेडरल् रिजर्वस्य अध्यक्षः पावेल् अद्यैव वैश्विककेन्द्रीयबैङ्कानां जैक्सनहोल् वार्षिकसभायां टिप्पणीं कृतवान् यत् नीतिसमायोजनस्य समयः आगतः। पावेल् इत्यनेन बोधितं यत् फेडः श्रमबाजारं अधिकं शीतलं द्रष्टुम् इच्छति न, यस्य अर्थः अस्ति यत् अगस्तमासस्य गैर-कृषिवेतनसूची-दत्तांशः फेडस्य व्याजदरस्य अपेक्षां निर्धारयितुं महत्त्वपूर्णः भवितुम् अर्हति। अत्यन्तं दुर्बलदत्तांशः ५० आधारबिन्दुदरकटनस्य अधिका सम्भावनाम् अकुर्वत्, यदा तु दृढदत्तांशः अधिककठोरकार्याणि निराकरोति ।
अकृषिवेतनसूचीभ्यः पूर्वं श्रमविपण्यस्थितीनां विषये अपि विपण्यं किञ्चित् सूचनां प्राप्स्यति। मंगलवासरे (३ सितम्बर्) जुलाईमासस्य jolts-कार्यस्य उद्घाटनं प्रकाशितं भविष्यति, यदा तु गुरुवासरे (५ सितम्बर) एडीपी-रोजगारस्य आँकडानि निजीक्षेत्रस्य रोजगारस्य स्थितिं दर्शयिष्यन्ति, तस्मिन् एव दिने द्वितीयत्रिमासिकस्य गैर-कृषि-उत्पादकता अपि च इकाई-श्रमबल-व्ययः अपि अन्तर्भवति दत्तांश।
तदतिरिक्तं आगामिसप्ताहे ध्यानयोग्याः सूचकाः अगस्तमासे आईएसएम-निर्माण-सेवा-सूचकाङ्कः अपि अन्तर्भवति, यतः गतमासे सूचकाङ्कः अप्रत्याशितरूपेण ४६.८ इत्येव न्यूनीभूतः, येन आर्थिक-मन्दी-विषये चिन्ता उत्पन्ना, ततः विपण-उद्योगस्य पुनरुत्थानस्य विषये विशेषं ध्यानं दास्यति . तस्मिन् एव काले निर्माणव्ययः, जुलैमासे कारखानादेशस्य मासिकदरः च अमेरिकी-अर्थव्यवस्थायाः वर्तमानस्थितेः मूल्याङ्कनार्थं बहिः जगतः कृते महत्त्वपूर्णसन्दर्भाः अपि भविष्यन्ति
वित्तीयप्रतिवेदनानां दृष्ट्या अस्मिन् सप्ताहे ध्यानस्य योग्याः कम्पनयः एचपी, ब्रॉडकॉम, डिस्काउण्ट् विशालकायः डॉलर ट्री, अन्तर्जालसेवाः, आधारभूतसंरचनाकम्पनी च zscaler च सन्ति चीनीय अवधारणा स्टॉक एनआईओ इत्यस्य प्रदर्शनं निवेशकानां ध्यानस्य योग्यम् अपि अस्ति।
कच्चा तैलं सुवर्णं च
कच्चे तेलस्य वायदा द्वितीयमासं यावत् पतितः यतः दुर्बलमागधस्य चिन्ता लीबियादेशस्य कच्चे तेलस्य उत्पादनस्य व्यत्ययस्य समर्थनं प्रतिपूरयति। डब्ल्यूटीआई कच्चे तैलस्य अग्रमासस्य अनुबन्धः ७३.५५ अमेरिकीडॉलर्/बैरल् इति ज्ञातः, यः अस्मिन् मासे ५.६०% न्यूनः अभवत् ।
रॉयल बैंक् आफ् कनाडा कैपिटल मार्केट्स् इत्यस्य विश्लेषकाः अवदन् यत् पूर्वीलीबियादेशे पञ्च निर्यातस्थानकानि बन्दं कृत्वा कुलम् उत्पादनक्षमता प्रतिदिनं ८ लक्षं बैरल् इत्यनेन प्रभाविता अस्ति।
ऊर्जासंशोधनकम्पन्योः tradition energy इत्यस्य मार्केट रिसर्च निदेशकः gary cunningham इत्यनेन एकस्मिन् प्रतिवेदने उक्तं यत् "अस्माकं अद्यापि वैश्विकमागधायाः विषये प्रश्नाः सन्ति तथा च लीबियादेशस्य आपूर्तिनां बन्दीकरणेन कियत् प्रभावः भविष्यति। यथा विमानयात्रा न्यूना भवति इति भासते तथा च less, asia's appetite for diesel "परिवहनस्य माङ्गल्यम् अपि न्यूनीभवति तथा च वैश्विकमागधा अस्मिन् वर्षे अन्ते दुर्बलं भविष्यति।"
फेडरल् रिजर्वस्य व्याजदरे कटौतीसंकेतः अधिकं स्थिरः इति विचार्य अन्तर्राष्ट्रीयसुवर्णमूल्यानि सुदृढाः अभवन् । न्यूयॉर्क मर्कण्टाइल एक्स्चेन्ज इत्यत्र अगस्तमासस्य वितरणस्य कृते comex सुवर्णस्य वायदा $२,४९३.८० प्रति औंसः आसीत्, अस्मिन् मासे २.७७% अधिकः ।
अमेरिकी वाणिज्यविभागस्य आँकडानुसारं गतमासे पीसीई मूल्यसूचकाङ्के ०.२% वृद्धिः अभवत्, यत् अपेक्षायाः अनुरूपम् अस्ति । बहुमूल्यधातुव्यापारिणः एलेजियन्स गोल्डस्य मुख्यसञ्चालनपदाधिकारी एलेक्स एब्कारियनः अवदत् यत् नवीनतमेन पीसीई-आँकडेन पुष्टिः कृता यत् महङ्गानि फेडस्य मुख्यचिन्ता नास्ति यतः तेषां ध्यानं बेरोजगारीविषये स्थापितं, येन अधिकं पुष्टिः कृता यत् सितम्बरमासस्य व्याजदरेषु कटौतीः भवितुम् अर्हन्ति।
निवेशकाः अधुना आगामिसप्ताहस्य अमेरिकी-अ-कृषि-वेतनसूची-प्रतिवेदनस्य प्रतीक्षां कुर्वन्ति । ब्लू लाइन फ्यूचर्स् इत्यस्य मुख्यबाजाररणनीतिज्ञः फिलिप् स्ट्रेब्ल् इत्यनेन उक्तं यत्, "आगामिसप्ताहे निर्धारितं भविष्यति यत् फेडः सितम्बरमासस्य बैठक्यां व्याजदरेषु २५ वा ५० आधारबिन्दुभिः कटौतीं करिष्यति वा।"
ईसीबी इत्यस्य व्याजदरेषु कटौतीं कर्तुं काः सम्भावनाः सन्ति?
यूरोक्षेत्रस्य आर्थिकपुनरुत्थानं स्थगितम् इति संकेतानां मध्यं महङ्गानि पतनेन यूरोपीयकेन्द्रीयबैङ्कस्य कृते आगामिमासे अस्मिन् वर्षे द्वितीयवारं स्वस्य प्रमुखव्याजदरे कटौतीं कर्तुं मार्गः उद्घाट्यते। यूरोस्टैट् इत्यनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् यूरोक्षेत्रे उपभोक्तृमूल्येषु अगस्तमासे २.२% वृद्धिः अभवत्, यत् गतवर्षस्य समानकालस्य तुलने जुलैमासे २.६% आसीत् २०२१ तमस्य वर्षस्य जुलैमासात् परं एषः न्यूनतमः स्तरः अस्ति ।
ईसीबी इत्यस्य व्याजदरे कटौतीं द्वौ प्रमुखौ जोखिमौ सन्तुलितं भवितुमर्हति। ऊर्जामूल्यानि समग्रमहङ्गानि भारितवन्तः, सेवानां महङ्गानि अधिकानि एव आसन्, जुलैमासे ४.०% तः ४.२% यावत् वर्धितानि । नीतिनिर्मातृणां चिन्ता अस्ति यत् यदि ते अतिशीघ्रं दरं कटयन्ति तर्हि सेवामूल्यानि तीव्रगत्या वर्धन्ते तथा च श्रमिकाः २०२५ तमे वर्षे अधिकवेतनसौदानां आग्रहं कर्तुं प्रेरयन्ति। जुलैमासे बेरोजगारी-दरः अप्रत्याशितरूपेण न्यूनीभूतः, यत्र १९०,००० जनाः कार्याणि प्राप्नुवन्ति । तत् जूनमासे ६.५% तः बेरोजगारीदरं ६.४% इति अभिलेखात्मकं न्यूनतमं यावत् न्यूनीकृतवान्, येन सूचितं यत् नीतिनिर्मातारः यथा अपेक्षन्ते तथा वेतनं शीघ्रं शीतलं न भवेत् ।
यूरोपीय-केन्द्रीय-बैङ्कस्य मुख्य-अर्थशास्त्री रायन् इत्यनेन उक्तं यत् यूरोपीय-केन्द्रीय-बैङ्कस्य महङ्गानि २% यावत् न्यूनीकर्तुं युद्धम् अद्यापि न जित्वा एतत् लक्ष्यं प्राप्तुं व्याजदराणि यथावत् उच्चानि एव तिष्ठन्ति, अत्यधिकं हानिं न कृत्वा अर्थव्यवस्था इति । लेनः अवदत् यत् - "महङ्गानि स्थायिरूपेण लक्ष्यं प्रति अवश्यं प्रत्यागन्तुम्। अतिदीर्घकालं यावत् व्याजदरमार्गं अति उच्चस्तरं स्थापयित्वा मध्यमकालीनरूपेण महङ्गानि लक्ष्यात् दीर्घकालीनरूपेण अधः भविष्यन्ति, प्रभावीरूपेण च कठिनं भविष्यति उत्पादनस्य रोजगारस्य च दुष्प्रभावं न्यूनीकरोतु ।
यूरोजोनस्य जुलाई उत्पादकमूल्यसूचकाङ्कः (पीपीआई) बुधवासरे (सितम्बर् ४) फ्रान्स, जर्मनी तथा यूरोजोनस्य निर्माणसेवाक्रयणप्रबन्धकानां (पीएमआई) अन्तिममूल्यानि प्रकाशितं भविष्यति। बुधवासरे (सितम्बर् ४) अपि प्रदर्शितं भविष्यति। यूरोपीय लोकोमोटिव जर्मनीदेशस्य जुलैमासस्य निर्माणादेशाः औद्योगिकनिर्माणस्य च आँकडा क्रमशः गुरुवासरे शुक्रवासरे च प्रकाशिताः भविष्यन्ति, यदा तु फ्रान्सदेशस्य जुलैमासस्य औद्योगिकनिर्माणस्य आँकडा शुक्रवासरे प्रकाशिताः भविष्यन्ति।
यूके अर्थव्यवस्था अधुना यूरोक्षेत्रस्य अथवा अमेरिकादेशस्य अपेक्षया किञ्चित् अधिका आशावादी दृश्यते। निवेशकाः अगस्तमासस्य पीएमआई-सूचकाङ्कं, हैलिफैक्स-गृहमूल्यानां आँकडान्, ब्रिटिश-रिटेल्-सङ्घस्य अगस्त-मासस्य खुदरा-विक्रय-निरीक्षकं च पश्यन्ति, येन यूके-अर्थव्यवस्थायाः वर्तमान-स्वास्थ्यं अवगन्तुं साहाय्यं भविष्यति
अस्मिन् सप्ताहे किं द्रष्टव्यम्
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया