समाचारं

दलालीसंस्थाः सितम्बरमासस्य कृते सुवर्णस्य स्टॉकं विमोचयन्ति : एतेषां स्टॉकानां दृढसमर्थनं भवति, उपभोक्तृप्रौद्योगिकीक्षेत्रेषु च आशावादी भवति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे अस्य विपण्यस्य क्षयः निरन्तरं जातः, यत्र शङ्घाई-समष्टिसूचकाङ्कः मासे ३.२९% न्यूनः अभवत् । सेप्टेम्बरमासे अवसराः कथं अन्वेष्टव्याः ? प्रेससमयपर्यन्तं १० तः अधिकाः दलालाः सितम्बरमासस्य मासिकनिवेशविभागस्य घोषणां कृतवन्तः, येषु उपभोगः, ऊर्जा, प्रौद्योगिकी इत्यादीनि क्षेत्राणि सन्ति ।
केषां स्टॉकानां सर्वाधिकं उल्लेखः प्राप्तः ?
अपूर्णसांख्यिकीयानाम् अनुसारं विभिन्नदलालानाम् "गोल्ड् स्टॉक" सूचीषु संस्थाभिः byd सर्वाधिकं अनुशंसिता अस्ति, यत्र ४ दलालानाम् अनुशंसाः सन्ति
तदतिरिक्तं चीनस्य सुङ्ग्रो, पिंग एन् च त्रयाणां प्रतिभूतिसंस्थानां अनुशंसा कृता, तथा च catl, china pacific insurance, cnooc, northern huachuang इत्यादीनां बहवः स्टॉकानां अनुशंसाः प्रतिभूतिसंस्थाद्वयेन कृता
तेषु अगस्तमासे सुङ्ग्रो-नगरे सर्वाधिकं वृद्धिः अभवत्, यत्र सञ्चितरूपेण ११% अधिकं वृद्धिः अभवत्, नवीनतमं समापनमूल्यं च ७७ युआन् आसीत्
के उद्योगाः सर्वाधिकं लोकप्रियाः सन्ति ?
आवंटनदिशायाः दृष्ट्या बहवः दलालाः गृहसाधनानाम्, प्रौद्योगिक्याः च विषये ध्यानं दातुं अनुशंसन्ति तदतिरिक्तं दलालीः उच्चलाभांशेषु ध्यानं दातुं अनुशंसन्ति ।
सेण्टालाइन सिक्योरिटीज इत्यनेन दर्शितं यत् यथा यथा घरेलुस्थूलनियन्त्रणस्य अपेक्षाः वर्धन्ते तथा च विकासं स्थिरीकर्तुं नीतयः निरन्तरं कार्यान्विताः भवन्ति तथा तथा विपण्यं स्थिरं भविष्यति, पुनः उत्थापनं च भविष्यति इति अपेक्षा अस्ति यत् चिप्स्, गृहउपकरणं, विद्युत्, उपयोगिता, इत्यादिषु क्षेत्रेषु ध्यानं दातुं अनुशंसितम् अस्ति। अलोहधातुः, माध्यमानि च ।
एवरब्राइट् सिक्योरिटीजः उच्चलाभांशेषु ध्यानं दातुं अनुशंसति। ऐतिहासिकपरिस्थितिभ्यः न्याय्यं चेत्, यदा शेयर-बजारः तीव्रगत्या वर्धते तदा व्यतिरिक्तं, सीएसआई-लाभांश-सूचकाङ्कस्य अतिरिक्तं प्रतिफलं न भवितुम् अर्हति, अन्यदा सीएसआई-लाभांश-सूचकाङ्कः प्रायः समग्ररूपेण विपणात् अधिकं प्रदर्शनं कर्तुं शक्नोति वर्तमानस्थितेः आधारेण विपण्यां द्रुतगतिना ऊर्ध्वगतिप्रवृत्तेः सम्भावना तुल्यकालिकरूपेण न्यूना अस्ति, अतः उच्चलाभांशस्य दिशा अद्यापि दीर्घकालीनरूपेण ध्यानस्य योग्या इति अपेक्षा अस्ति
डोन्घाई सिक्योरिटीज इत्यनेन उक्तं यत् अल्पकालिकप्रदर्शनकारकेभ्यः गड़बड़ाः न्यूनीकर्तुं प्रवृत्ताः सन्ति पूर्वनिरंतरं न्यूनीकरणसमायोजनानां कारणात् नीतिप्रत्याशायाः कारणेन विपण्यस्य उतार-चढावः अधिकं स्पष्टः भवितुम् अर्हति। परन्तु विदेशेषु तरलता विभक्तिबिन्दुं प्राप्तुं प्रवृत्ता अस्ति, घरेलुमौद्रिकनीतिस्थानं उद्घाटितं भविष्यति, वृद्धिशीलनीतयः अपेक्षितुं शक्यन्ते मुख्यपङ्क्तौ ध्यानं दातुं शक्नुवन्ति : १.
(1) मूल्याङ्कनसमायोजनं तुल्यकालिकरूपेण स्थापितं भवति, तथा च प्रौद्योगिकी-उद्योगः मध्यम-दीर्घकालीन-कालयोः पुरातन-नवीन-आर्थिक-चालकानाम् परिवर्तनं प्रवर्धयति विदेशेषु अमेरिकी-बाण्ड्-उपजेषु अवनतिप्रवृत्तिः विज्ञान-प्रौद्योगिक्याः कृते उत्तमः अस्ति(२) सुवर्णं यस्य सुरक्षित-आश्रय-वित्तीय-गुणौ स्तः, अद्यापि वृषभः भवितुम् अर्हति ।(3) उद्योगस्य दृष्ट्या वर्षस्य उत्तरार्धे नीतिसमर्थनस्य प्रमुखदिशासु ध्यानं ददातु, यथा उपभोगः, गृहसाधनं, यन्त्राणि, अन्ये च सम्बद्धाः उपक्षेत्राणि।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया