समाचारं

हालाण्ड् हैट्रिक

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रीमियरलीग्-क्रीडायाः तृतीय-परिक्रमे बीजिंग-समये १ सेप्टेम्बर्-दिनाङ्के प्रातः ००:३० वादने म्यान्चेस्टर-नगरेण वेस्ट्-हैम्-युनाइटेड्-क्लबस्य बहिः आव्हानं कृतम् ।

प्रथमे अर्धे सीट् बी इत्यनेन हार्लैण्ड् इत्यनेन सहायं कृत्वा स्तम्भे गतिरोधः कृतः अर्धसमये अग्रता २-१ इति क्रमेण कुडुस् स्तम्भं मारितवान्, नुनेस् इत्यनेन हालैण्ड् इत्यस्य पुशशॉट् इत्यनेन सहायता कृता यत् न केवलं हैट्रिक् पूर्णं कृतवान् अपितु विजयस्य मुद्रणं कृतवान्

अन्ते म्यान्चेस्टर-नगरस्य गृहात् दूरं वेस्ट् हैम्-युनाइटेड्-क्लबस्य ३-१ इति स्कोरेन पराजयः कृत्वा प्रीमियर-लीग्-क्रीडायां क्रमशः त्रयः विजयाः प्राप्ताः ।

वेस्ट् हैम् युनाइटेड् बनाम म्यान्चेस्टर सिटी, लोपेटेगुइ इत्यनेन ४२३१ गठनस्य व्यवस्था कृता, तस्य आरम्भिकमूल्यं ३१८ मिलियन यूरो आसीत्, तदनन्तरं पकेटा, बोवेन् तथा कुडस् इत्यनेन सह, गुइडो रोड्रीग्जः, अल्वा रेस् च द्विगुणं मध्यक्षेत्रं वान-बिस्साका इति निर्मितवान् , माव्रोपनोस्, किल्मैन्, एमर्सन् च चतुर्णां पृष्ठभागस्य निर्माणं कृतवन्तः, अरेओला गोलकीपररूपेण च गार्डियोला इत्यनेन ३२४१ गठनं कृतम्, ७२८ मिलियन यूरो इत्यस्य आरम्भिकमूल्येन आरब्धम्, हालैण्ड् च अग्रेसरस्य पुरतः, तस्य पृष्ठतः डी ब्रुयन्, सीट् बी च सन्ति , ग्रेलिशः डोकु च पार्श्वतः, कोवासिच् लुईस् च मध्यक्षेत्रस्य भागीदारः, ग्वाडियोल्, डायस्, अकान्जी च त्रयः केन्द्रीयरक्षकाः सन्ति