समाचारं

३ क्रीडासु ७ गोलानि ! म्यान्चेस्टर-नगरस्य स्ट्राइकरः प्रदर्शनेन विस्फोटं कृत्वा प्रीमियर-लीग्-इतिहासस्य निर्माणं कृत्वा स्कोरर-सूचौ अग्रणीः अभवत् ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रीमियरलीग्-क्रीडायाः तृतीयपरिक्रमे एकः मेलः आरभ्यते, यत्र म्यान्चेस्टर-नगरस्य वेस्ट्-हैम्-युनाइटेड्-क्लबस्य दर्शनं भवति । गार्डियोला इत्यस्य नेतृत्वे म्यान्चेस्टर-नगरस्य प्रदर्शनम् अतीव स्थिरम् अस्ति अस्मिन् सत्रे अद्यापि सर्वासु प्रमुखासु स्पर्धासु विशेषतः लीग्-क्रीडायां विजयं प्राप्तुं प्रियम् अस्ति । प्रथमयोः लीगक्रीडायोः म्यान्चेस्टर-नगरं अपि तुल्यकालिकरूपेण सुचारुतया क्रीडति स्म, चेल्सी-इप्स्विच्-नगरं क्रमेण पराजितवान् । अस्मिन् समये म्यान्चेस्टर-नगरं लोपेटेगुइ-नेतृत्वेन वेस्ट् हैम्-युनाइटेड्-सङ्घस्य आव्हानं कर्तुं दूरं गतः । म्यान्चेस्टर-नगरं द्वयोः पक्षयोः गतचतुर्णां मेलनानां विजयं प्राप्तवान् अस्ति । अस्मिन् समये आश्चर्यं नासीत्, म्यान्चेस्टर-नगरं क्रीडायां विजयं प्राप्तवान् ।

अस्य क्रीडायाः कृते गार्डियोला ३२४१ गठनस्य व्यवस्थां कृतवान् । हालाण्ड् अग्रे अस्ति। ग्रेलिश्, डी ब्रुयन्, बर्नार्डो सिल्वा, डोकु इत्यादीनां आक्रामकसंयोजनं मिलित्वा कार्यं कृतवान् । कोवासिच्, लुईस् च द्विगुणं रक्षात्मकं मध्यक्षेत्रं निर्मान्ति । ग्वर्डिओल्, रुबेन् डायस्, अकान्जी च पृष्ठत्रयं निर्मितवन्तः । एडरसनः आरम्भिकः गोलकीपरः अस्ति । गुण्डोगान्, रोड्री, वाकर च बेन्चे स्टैण्डबाई इत्यत्र आसन् ।

अस्य क्रीडायाः १० तमे मिनिट् मध्ये म्यान्चेस्टर-नगरस्य गोलः अभवत् । बर्नार्डो सिल्वा इत्यनेन अग्रभागे कन्दुकं चोरयित्वा हालैण्ड् अग्रे गत्वा पेनाल्टी-क्षेत्रे प्रविश्य एकेन निम्न-शॉट्-द्वारा दूरकोणे गोलं कृतवान् । ८ मिनिट् अनन्तरं de bruyne इत्यस्य पुशशॉट् स्तम्भे आहतः, यत् दुःखदम् आसीत् । तदनन्तरं तत्क्षणमेव वेस्ट् हैम् युनाइटेड्-क्लबः स्कोरस्य बराबरीम् अकरोत् । रुबेन् डायस् इत्यनेन पश्चात् अनुसरणं कुर्वन् अकस्मात् बोवेन् इत्यस्य क्रॉस् स्वस्य गोलस्य अन्तः अवरुद्धः ।