समाचारं

फेनर्बाहसे उपाध्यक्षः - मौरिन्हो इत्यस्मै एतत् हस्ताक्षरं प्रतिज्ञातवान्, अम्राबतः अन्येषां आमन्त्रणानां अङ्गीकारं कृतवान्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव् ब्रॉडकास्ट् इत्यनेन सितम्बर्-मासस्य प्रथमे दिनाङ्के ज्ञापितं यत् फेनर्बाहसे-नगरस्य उपाध्यक्षः इलेइकाली इत्यनेन उक्तं यत् सः मौरिन्हो-इत्यस्मै प्रतिज्ञां कृतवान् यत् सः अम्राबट्-इत्यस्य कृते निश्चितरूपेण हस्ताक्षरं करिष्यति, तथा च सः खिलाडी केवलं फेनर्बाहसे-सङ्घस्य सदस्यतां प्राप्तुम् इच्छति इति

फेनर्बाहसे इत्यनेन फियोरेंटिनातः मध्यक्षेत्रस्य अम्राबतस्य हस्ताक्षरं कृतम् अस्य खिलाडयः उपस्थितेः कृते पत्रकारसम्मेलने फेनर्बाहसे इत्यस्य उपाध्यक्षः इलेइकाली प्रथमं अवदत् यत् "अस्माभिः दलस्य कृते बहुमूल्यं खिलाडी योजितम्। , अम्राबत् सर्वदा अस्माकं स्वप्नस्य हस्ताक्षरं कृतवान् अस्ति तथा च वयं तं फेनर्बाहसे इत्यत्र द्रष्टुं आशास्महे .इदं महत्त्वपूर्णं स्थानान्तरणं, परन्तु दीर्घप्रक्रिया अपि अस्ति” इति ।

उपराष्ट्रपतिः इलेइकाली अग्रे अवदत् यत् "अम्राबत इत्यनेन सह वयं कतिपयेभ्यः मासेभ्यः पूर्वं मिलितवन्तः, ततः परं पक्षद्वयं तत्क्षणमेव स्थानान्तरणस्य अभिप्रायस्य भविष्यस्य लक्ष्यस्य च विषये परस्परं सहमतः अभवत् । यद्यपि तस्य समागमस्य अनन्तरं अन्ये प्रस्तावाः प्राप्ताः, परन्तु सः स्वमनः परिवर्तनं न कृतवान्, सः स्वस्य मनः एव धारितवान् वचनं च सः सर्वदा वदति स्म यत् सः शीघ्रमेव अत्र भवितुं इच्छति।"

उपाध्यक्षः इलेइकाली अपि प्रकटितवान् यत् - "वयं मौरिन्हो इत्यस्य प्रशिक्षकाय एतत् हस्ताक्षरं प्रतिज्ञातवन्तः। सः मौरिन्हो इत्यस्य प्रथमक्रमाङ्कस्य हस्ताक्षरस्य अनुरोधः अस्ति। अपि च अम्राबट् इत्यनेन अन्ये १० अधिकाः प्रस्तावाः अपि अङ्गीकृताः। सः 'अहं फेनर्बाहसे गन्तुम् इच्छामि' इति आग्रहं कुर्वन् फियोरेंटिना तं स्थापयितुम् इच्छति स्म अन्ते सः स्वप्रतिज्ञां पालयितुम् इच्छति स्म ९ क्रीडकैः सह सत्यं वक्तुं शक्यते यत् अहं बहु प्रभावितः अभवम्” इति ।