समाचारं

अमेरिकीमाध्यमाः एनबीए-क्रीडायां वर्तमानकाले सर्वोत्तमानां बिन्दुरक्षकाणां मूल्याङ्कनं कुर्वन्ति : डोन्सिच् सूचीयां शीर्षस्थाने अस्ति, मैक्सी हार्डेन्-इत्येतत् निपीडयति, शीर्षदशसु च स्थानं प्राप्नोति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीमाध्यमाः एनबीए-क्रीडायां वर्तमानकाले सर्वोत्तमानां बिन्दुरक्षकाणां मूल्याङ्कनं कुर्वन्ति : डोन्सिच् सूचीयां शीर्षस्थाने अस्ति, मैक्सी हार्डेन्-इत्येतत् निपीडयति, शीर्षदशसु च स्थानं प्राप्नोति

"लघुकन्दुकयुगस्य" उद्भवस्य कारणात् आधुनिक एनबीए-संस्थायाः बिन्दुरक्षकाणां विषये अधिकाधिकं ध्यानं दत्तम् इति वक्तुं शक्यते, एतावत् यत् वर्तमान-एनबीए-लीगे अत्यधिकाः उत्कृष्टाः बिन्दुरक्षकाः अभवन् परन्तु यथा कथ्यते यत् "साहित्ये प्रथमः नास्ति, सैन्यकौशलस्य द्वितीयः नास्ति" यतः एतावन्तः उत्कृष्टाः बिन्दुरक्षकाः सन्ति, अतः अस्माभिः क्रमाङ्कनं चिन्वितव्यं यत् कोऽपि श्रेष्ठः अस्ति। अमेरिकनमाध्यमेन "swishtrend" इत्यनेन एतादृशं चयनं कृत्वा एनबीए-क्रीडायां १० उत्तम-बिन्दु-रक्षकाणां चयनं कृतम्, तेषां प्रदर्शनस्य आधारेण हाल-ऋतुषु । अद्य लेखकः भवन्तं नेष्यति यत् एषा श्रेणी सुयोग्यः अस्ति वा, कोऽपि अस्य योग्यः नास्ति वा इति।

1. लुका डोन्सिच

अस्मिन् अमेरिकनमाध्यमेन चयनितः एनबीए-मध्ये सर्वोत्तमः वर्तमानः बिन्दुरक्षकः सुपरनोवा अस्ति यः अधुना एव गतसीजनस्य एनबीए-अन्तिम-क्रीडायाः कृते मेवेरिक्स-क्लबस्य नेतृत्वं कृतवान् - लुका डोन्सिच् २०१८ तमे वर्षे ३ क्रमाङ्कस्य समग्रपिक् इति नाम्ना लुका डोन्सिच् सः प्रतिनिधिः इति वक्तुं शक्यते यः स्वस्य करियरस्य शिखरं प्राप्तवान् यद्यपि सः अद्यापि एनबीए-चैम्पियनशिपस्य स्वादनं न कृतवान् तथापि सः केवलं ६ वर्षेषु १ स्कोरं कर्तुं दलस्य नेतृत्वं कृतवान् तस्य करियरं पाश्चात्यसम्मेलनस्य अन्तिमपक्षे, १ एनबीए-चैम्पियनशिपं, ५ एनबीए-ऑल-एनबीए-प्रथमदलेषु चयनं कृतवान् तस्मिन् एव काले तस्य व्यक्तिगतदत्तांशः ३३.९ अंकाः, ९.२ रिबाउण्ड्, ९.८ सहायताः च इति अतिशयोक्तिपूर्णस्तरं यावत् वर्धितः प्रतिक्रीडा। इदमपि कथ्यते यत् यदि सक्रियलीगे अन्यः "दत्तांशराक्षसः" निकोला जोकिच् नासीत् तर्हि सः नियमितसीजनस्य एम.वी.पी. अतः गतसीजनस्य उत्तमं प्रदर्शनं पूर्वं च तेजस्वी उपलब्धीनां आधारेण सः एनबीए-क्रीडायां सर्वोत्तम-बिन्दु-रक्षकस्य उपाधिं यथार्थतया अर्हति