समाचारं

टेन् हैग् लिवरपूलस्य उपहासं करोति : मया म्यान्चेस्टर-युनाइटेड्-क्लबस्य प्रशिक्षकत्वेन वर्षद्वये तेभ्यः अधिकानि ट्राफी-आदयः प्राप्ताः, अस्मिन् ऋतौ पुनः तत् जिगीषिष्यामि ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रविवासरे ओल्ड ट्रैफोर्ड-नगरे म्यान्चेस्टर-युनाइटेड्-क्लबस्य प्रतिद्वन्द्वी लिवरपूल्-क्लबस्य सामना करिष्यति "डबल-रेड्-क्लब्"-क्रीडायाः पूर्वं प्रशिक्षकः टेन्-हग्-इत्यनेन प्रतिद्वन्द्वी उपहासः कृतः यत्, प्रशिक्षकत्वेन वर्षद्वये द्वौ चॅम्पियनशिपौ प्राप्तौ, लिवरपूल्-क्लबः तेषां सह तुलनां कर्तुं न शक्नोति इति। ५४ वर्षीयः डच्-क्रीडकः स्वस्य परिणामात् केवलं म्यान्चेस्टर-नगरस्य परिणामाः एव श्रेष्ठाः इति गर्वम् अकरोत् ।

२०२२ तमे वर्षे टेन् हैग्-संस्थायाः कार्यभारं स्वीकृत्य म्यान्चेस्टर-युनाइटेड्-क्लबः आङ्ग्ललीग-कपं, एफए-कपं च जित्वा २०१० तमे वर्षे डेवेन्पोर्ट्-क्लबस्य अनन्तरं सः प्रथमः म्यान्चेस्टर-युनाइटेड्-क्लबस्य प्रशिक्षकः अस्ति तस्मिन् एव काले गतवर्षस्य लीगकप-क्रीडायां लिवरपूल्-क्लबः केवलं एकं चॅम्पियनशिपं प्राप्तवान् ।

टेन् हग् अवदत् यत् - "विगतवर्षद्वये वयं सर्वाधिकं ट्राफीं प्राप्तवन्तः, केवलं म्यान्चेस्टर-नगरस्य पृष्ठतः एव, अतः वयं कस्यापि दलस्य अपेक्षया उत्तमं प्रदर्शनं कृतवन्तः तथा च तत् तथ्यम्। अस्मिन् वर्षे अपि वयं उपाधिं प्राप्तुम् इच्छामः, तत् च मम विश्वासः अस्ति म्यान्चेस्टर युनाइटेड् अत्र विजयं प्राप्तुं शक्नोति मूलभूतानाम् आधारेण सुधारं कुर्वन्तु एतत् एव अहं गत ११ वर्षेभ्यः करोमि, अतः अहं धैर्यपूर्वकं प्रतीक्षिष्यामि।"

स्वस्य उपलब्धीनां विषये टेन् हैग् इत्यनेन अपि उक्तं यत् "मया अस्य क्लबस्य पुनर्निर्माणं कर्तव्यम् आसीत् । न केवलं वयं अकादमी-क्रीडकानां पुनः उपयोगं कृतवन्तः, युवानां क्रीडकानां विकासं कृतवन्तः, दलं च ट्राफी-पुरस्कारं प्राप्तवान् । अतः अन्यत् किं कर्तुं शक्नोमि?

टेन् हैग्-क्लबस्य प्रथमे सत्रे म्यान्चेस्टर-युनाइटेड्-क्लबः म्यान्चेस्टर-युनाइटेड्-क्लबस्य षड्वर्षाणां ट्राफी-अनवृष्टिं समाप्तवान्, एफए-कप-क्रीडायां च द्वितीयस्थानं प्राप्तवान्, प्रीमियर-लीग्-क्रीडायां तृतीयस्थानं प्राप्तवान् द्वितीयसीजनस्य सः दलस्य नेतृत्वं कृत्वा एफए कपं जितुम् अयच्छत् यद्यपि ते प्रीमियरलीग्-क्रीडायां केवलं अष्टमस्थाने आसन् तथापि लिवरपूल्-क्रीडायाः प्रत्यक्ष-सङ्घर्षे म्यान्चेस्टर-युनाइटेड्-क्लबः अतिरिक्तसमये एफए-कप-क्रीडायां प्रतिद्वन्द्विनं निर्मूलितवान्, लीग्-क्रीडायां च सममूल्यतां प्राप्तवान् लिवरपूलस्य मर्दनं कृत्वा निवृत्तेः पूर्वं त्रिपुलमुकुटं प्राप्तुं लोप् इत्यस्य स्वप्नः टेन हैग् इत्यस्य गतसीजनस्य मुख्यविषयद्वयं मन्यते स्म ।