समाचारं

शङ्घाई-विधानेन प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां शिक्षणस्य अभ्यासस्य च "अन्तिम-माइल" उद्घाटयितुं सामाजिक-सहकारि-शिक्षां सुदृढां भवति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शङ्घाई, सितम्बर् १ (रिपोर्टरः चेन् जिंग्) १ सितम्बरतः आरभ्य "शङ्घाईनगरस्य प्राथमिकमाध्यमिकविद्यालयेषु परिसरात् बहिः व्यावहारिकशिक्षायाः प्रवर्धनविषये नियमाः" (अतः परं "विनियमाः" इति उच्यन्ते) भविष्यन्ति आधिकारिकतया कार्यान्वितम्।

"विनियमाः" १६ तमे शङ्घाईनगरपालिकाजनकाङ्ग्रेसस्य स्थायीसमितेः १५ तमे सत्रे मतदानं कृत्वा स्वीकृताः । प्राथमिकमाध्यमिकविद्यालयेषु विद्यालयात् बहिः व्यावहारिकशिक्षां लक्ष्यं कृत्वा चीनदेशस्य प्रथमः स्थानीयविनियमः अस्ति । "विनियमाः" कुलपञ्चविंशतिखण्डाः सन्ति । शङ्घाई नगरीयशिक्षाआयोगेन उक्तं यत् एतत् "रचनात्मकं", "प्रचारात्मकं" तथा "लघु-कट" स्थानीयविनियमनम् अस्ति, यत् सहकारिशिक्षायाः सामाजिकदायित्वं सुदृढं कर्तुं, समग्रसमाजस्य संसाधनानाम् सम्भाव्यसङ्ग्रहं प्रभावी उपयोगं च प्रवर्धयितुं केन्द्रितम् अस्ति , तथा च प्रचारार्थं आधारं प्रदातुं तथा च परिसरात् बहिः व्यावहारिकशिक्षां प्रदातुं यत् नगरस्य स्थितिनिर्धारणेन सह मेलनं करोति तथा च नूतनयुगस्य प्रतिभाप्रशिक्षणस्य आवश्यकतानां अनुकूलं भवति कानूनीसंरक्षणं प्रदाति।

"विनियमाः" स्पष्टयन्ति यत् परिसरात् बहिः व्यावहारिकशिक्षा एकः व्यावहारिकशिक्षाक्रियाकलापः अस्ति यत् प्राथमिकमाध्यमिकविद्यालयाः (माध्यमिकव्यावसायिकविद्यालयसहिताः) छात्रान् संगठयन्ति यत् ते विद्यालयात् बहिः विविधरूपेण यथा भ्रमणं अनुभवं च, व्यावहारिक अन्वेषणम् इत्यादिभिः आधारितं कुर्वन्ति विद्यालयस्य प्रशिक्षणलक्ष्याणां विषये। शङ्घाई नगरपालिकाशिक्षाआयोगेन उक्तं यत् सः विद्यालयान् विद्यालयविकासयोजनासु परिसरात् बहिः व्यावहारिकशिक्षायाः समावेशं कर्तुं, कार्यान्वयनयोजनानि निर्मातुं, विविधसामाजिकसंसाधनानाम् पूर्णतया उपयोगं कर्तुं, परिसरात् बहिः व्यावहारिकशिक्षास्थलैः सह डॉकिंग् सुदृढं कर्तुं, सहकार्यस्य स्थापनां प्रोत्साहयितुं च मार्गदर्शनं करिष्यति तन्त्राणि, तथा च परिसरात् बहिः व्यावहारिकशिक्षापाठ्यक्रमानाम् विकासाय विभिन्नस्थलानां संसाधनानाम् उपरि अवलम्बन्ते, तत्सह, वयं जिज्ञासा-आधारितं, अनुभवात्मकं, विसर्जनात्मकं च शिक्षणं सुदृढं कुर्मः, सामूहिकशिक्षणं अनुसन्धानं च कुर्मः, विशेषपाठ्यक्रमप्रकरणानाम् डिजाइनं कुर्मः, तथा च "निर्माणं कुर्मः; वास्तविकजीवनस्य कक्षाः" तथा "पदयात्राकक्षाः" इति ।

भ्रमणकाले संवाददाता ज्ञातवान् यत् वर्तमानसमये शङ्घाई जियाडिंग्-मण्डलेन संसाधनानाम् एकीकरणे आधारितं क्षेत्रीयं "किंग्" व्यापकं पाठ्यक्रमव्यवस्था निर्मितवती अस्ति, यत् मानविकी तथा विज्ञानं प्रौद्योगिकी च इति द्वयोः प्रमुखयोः विभागयोः विभक्तम् अस्ति, यत्र स्मार्ट हब्स्, विज्ञानं प्रौद्योगिकी च कवरं भवति नवीनताकेन्द्राणि, तथा च वाहननगराणि एतेन प्राथमिकविद्यालयानाम्, कनिष्ठ उच्चविद्यालयानाम्, उच्चविद्यालयानाञ्च कृते ३०० तः अधिकाः विज्ञानप्रौद्योगिकीनवाचारव्यावहारिकपाठ्यक्रमाः विकसिताः, येषु ८ विषयाः सन्ति, येषु ९० तः अधिकाः प्राथमिकमाध्यमिकविद्यालयाः सन्ति पार्टीशाखायाः सचिवः जियाडिंग्जिल्लाशिक्षामहाविद्यालयस्य डीनः च जू ज़ियाओफाङ्गः अवदत् यत् परिसरात् बहिः व्यावहारिकशिक्षा "अन्तिममाइलम्" अस्ति यत् छात्राणां विषयज्ञानशिक्षणं सामाजिकाभ्यासस्य अनुभवं च संयोजयति, तथा च एकीकरणं प्रवर्धयितुं अनुकूलं भवति सम्पूर्णे समाजे शिक्षासम्पदः।