समाचारं

चीनदेशस्य हुआङ्गशान्-दृश्यक्षेत्रे पर्यटकानां संख्या त्रयः अभिलेख-उच्चतमाः सन्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हेफेई, सितम्बरमासस्य प्रथमदिनाङ्कः (सम्वादकः झाङ्ग चेन्यी) संवाददाता अनहुईप्रान्तस्य हुआङ्गशाननगरस्य अधिकारीणः १ सितम्बर् दिनाङ्के ज्ञातवान् यत् हुआङ्गशानदृश्यक्षेत्रेण एकस्मिन् मासे प्राप्तानां पर्यटकानाम् संख्या, ग्रीष्मकालीनपर्यटकानाम् संख्या, तथा च... जनवरीतः अगस्तमासपर्यन्तं पर्यटकानाम् संख्या एकत्रैव नूतनं उच्चतमं कृतवती ।

३१ अगस्तपर्यन्तं हुआङ्गशान्-दृश्यक्षेत्रे अस्मिन् वर्षे अगस्तमासे ६७३,००० पर्यटकाः प्राप्ताः, येन वर्षे वर्षे ५.९८% वृद्धिः अभवत्, येन एकमासस्य स्वागतेषु अभिलेखः उच्चतमः अभवत् अस्मिन् ग्रीष्मकाले (जुलाई-अगस्त-मासेषु) अस्मिन् दर्शनीयस्थले कुलम् १.१५४७ मिलियन-पर्यटकाः प्राप्ताः, यत् वर्षे वर्षे ६.९९% वृद्धिः अभवत्, येन ग्रीष्मकालीन-स्वागतस्य अभिलेखः उच्चतमः अभवत् अस्मिन् वर्षे आरम्भात् अस्मिन् दर्शनीयस्थले कुलम् ३२.९४४ मिलियन पर्यटकाः प्राप्ताः, येन इतिहासे अस्मिन् एव काले नूतनं उच्चतमं स्तरं स्थापितं

आँकडानुसारं याङ्गत्से-नद्याः डेल्टा-प्रदेशस्य पर्यटकानाम् अनुपातः मूलतः प्रायः ५०% इति स्थिरः अभवत् । हेनान्, सिचुआन्, गुआङ्गडोङ्ग इत्यादिभ्यः मध्यमदीर्घदूरप्रदेशेभ्यः पर्यटकानाम् अनुपातः किञ्चित्पर्यन्तं वर्धितः अस्ति ।

३१ जुलै दिनाङ्के अमेरिकादेशस्य मेरिलैण्ड्-नगरस्य उच्चविद्यालयस्य छात्राध्ययनसमूहेन हुआङ्ग्शान्-दृश्यक्षेत्रे यिङ्ग्के-पाइन-अवलोकन-डेक्-इत्यस्य सम्मुखे समूह-चित्रं गृहीतम् । चीन न्यूज सर्विस इत्यस्य संवाददाता हान सुयुआन् इत्यस्य चित्रम्

ज्ञातव्यं यत् अस्मिन् वर्षे आरम्भात् हुआङ्गशान्-दृश्यक्षेत्रे ५२,००० विदेशपर्यटकाः प्राप्ताः, वर्षे वर्षे २३०% अधिकाः वृद्धिः अभवत्, यत् वर्षे वर्षे अधिकाधिकं वृद्धिः अभवत् १००% तः अधिकम् ।

तस्मिन् एव काले युवानां पर्यटकानां कृते अस्य आकर्षणस्य आकर्षणं निरन्तरं वर्धते, पर्यटकानाम् औसतवयः गतवर्षे ३७.६ तः अस्मिन् वर्षे ३६ वर्षाणि यावत् न्यूनीकृतः अस्ति टिकटराजस्वस्य कारणेन हुआङ्गशान्-नगरस्य पर्यटनसञ्चालनराजस्वस्य न्यूनता भवति, “कोऽपि छूटः, प्रीमियमः, उपभोगस्य प्रचारः च नास्ति” इति क्रियाकलापानाम् श्रृङ्खलायाम् उन्नयनस्य प्रभावाः उद्भवन्ति

अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं हुआङ्गशान्-नगरेण प्राप्तानां पर्यटकानाम् संख्यायां वर्षे वर्षे १०.२% वृद्धिः अभवत्, नगरस्य कुलपर्यटनराजस्वं ५८ अरब युआन् आसीत्, यत् वर्षे वर्षे १२% वृद्धिः अभवत् (उपरि)