समाचारं

चीन-सिंगापुर स्वास्थ्य<चिकित्साशास्त्रे भ्रष्टाचारविरोधी एकवर्षं यावत् ३० तः अधिकानां औषधकम्पनीनां कार्यकारीणां अन्वेषणं कृतम्!

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् १ (झाओ फाङ्गयुआन्) अन्यः औषधकम्पनीकार्यकारी स्वस्य त्यागपत्रस्य घोषणां कृतवान्। nanyueqingfeng.com इत्यस्य अनुसारं ३० अगस्तदिनाङ्के गुआङ्गझौ औषधसमूहकम्पनी लिमिटेड् इत्यस्य पूर्वपक्षसचिवः अध्यक्षश्च ली चुयुआन् इत्यस्य उपरि अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का आसीत्, अधुना ग्वाङ्गडोङ्गद्वारा अनुशासनात्मकसमीक्षा, पर्यवेक्षी अन्वेषणं च क्रियते अनुशासननिरीक्षण एवं पर्यवेक्षण प्रान्तीय आयोग।

विगतवर्षे चिकित्साशास्त्रे भ्रष्टाचारविरोधिना उद्योगः “दग्धः” अस्ति । चीन-सिंगापुरस्वास्थ्यस्य अपूर्ण-आँकडानां अनुसारं राष्ट्रियस्वास्थ्य-आयोगेन २०२३ तमस्य वर्षस्य उत्तरार्धे औषधक्षेत्रे भ्रष्टाचारस्य राष्ट्रव्यापी केन्द्रीकृत-सुधारस्य आरम्भात् आरभ्य ३० तः अधिकानां औषध-कम्पनी-कार्यकारीणां अन्वेषणं कृतम् अस्ति

जीपीएचएल, पिएन् त्ज़े हुआङ्ग, शङ्घाई फार्मास्युटिकल्स, चाइना नेशनल् बायोटेक, हिसुन् फार्मास्यूटिकल्स, सिनोफार्म मॉडर्न, ग्लोबल मेडिकल इत्यादीनां सुप्रसिद्धानां घरेलु औषधकम्पनीनां प्रासंगिककार्यकारी औषधक्षेत्रे भ्रष्टाचारप्रकरणेषु संलग्नाः सन्ति। तदतिरिक्तं युन्नान बैयाओ, वेइनिंग हेल्थ, सैलुन् बायोटेक्, वोहुआ फार्मास्युटिकल्, दशेनलिन्, हुआक्सिया नेत्रविज्ञान, याङ्गपु मेडिकल, रुइयन् जीन, लाओबियन इत्यादीनां अनेकानाम् सूचीकृतानां कम्पनीनां वास्तविकनियन्त्रकाः अथवा पूर्वकार्यकारीणां निरोधः कृतः

अस्मिन् औषध-भ्रष्टाचार-विरोधी-तूफाने निगम-निदेशकाः, पर्यवेक्षकाः, वरिष्ठ-कार्यकारी च ए-पक्षस्य केन्द्रबिन्दुः अभवन्, यदा तु औषध-कम्पनीनां उच्च-विक्रय-व्यय-अनुपाताः बी-पक्षस्य सन्ति नियामकप्रधिकारिभिः पूर्वदण्डप्रकरणानाम् आधारेण चिकित्सासंस्थासु भ्रष्टाचारस्य शैक्षणिकप्रचारस्य अनियमिततायाः निकटसम्बन्धः अस्ति तथा च औषधकम्पनीनां विक्रयप्रचारव्ययः आईपीओप्रक्रियायाः कालखण्डे औषधकम्पनीनां कृते अन्वेषणस्य केन्द्रबिन्दुः अभवत्