समाचारं

अगस्तमासे केन्द्रीयबैङ्केन शुद्धं १०० अरब युआन् सर्वकारीयबाण्ड् क्रीतवन्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता लियू क्यूई

३० अगस्तदिनाङ्के चीनस्य जनबैङ्कः (अतः परं "केन्द्रीयबैङ्कः" इति उच्यते) प्रथमा घोषणां प्रकाशितवान् - कोषागारबन्धव्यापारघोषणा [२०२४] नवउद्घाटितस्य "मुक्तबाजारस्य कोषागारबाण्ड्व्यापारघोषणा" स्तम्भे स्वस्य website.

घोषणायाम् ज्ञायते यत् केन्द्रीयवित्तीयकार्यसम्मेलनस्य प्रासंगिकावश्यकतानां कार्यान्वयनार्थं चीनस्य जनबैङ्केन अगस्त २०२४ तमे वर्षे मुक्तबाजारस्य कोषबन्धनव्यापारकार्यक्रमाः कृताः, अल्पकालीनकोषबाण्ड् क्रीतवान्, केभ्यःभ्यः दीर्घकालीनकोषबाण्ड्विक्रयणं च कृतवान् मुक्तबाजारव्यापारे प्राथमिकव्यापारिणः क्रीतस्य बन्धकानां शुद्धमुख्यमूल्यं १०० अरब युआन् आसीत् ।

केन्द्रीयबैङ्कस्य कोषबन्धनव्यापारसञ्चालनस्य विषये केन्द्रीयबैङ्कस्य गवर्नर् पानगोङ्गशेङ्गः जूनमासे आयोजिते २०२४ लुजियाजुईमञ्चे अवदत् यत् मौद्रिकनीतिसाधनपेटिकायां कोषागारबाण्ड्व्यापारस्य समावेशस्य अर्थः परिमाणात्मकशिथिलीकरणे संलग्नता न भवति, अपितु आधारमुद्राविमोचनचैनलरूपेण तस्य स्थितिः तथा प्रवाहः यौनप्रबन्धनसाधनं, क्रयविक्रययोः, अन्यैः साधनैः सह एकीकृत्य संयुक्तरूपेण उपयुक्तं तरलतावातावरणं निर्माति।

सिक्योरिटीज डेली इत्यस्य संवाददात्रेण सह साक्षात्कारे सीआईटीआईसी सिक्योरिटीजस्य मुख्य अर्थशास्त्री मिंग मिंग इत्यस्य मतं यत् कोषबाण्ड् क्रयविक्रयस्य कार्यान्वयनम् केन्द्रीयवित्तीयकार्यसम्मेलनस्य आवश्यकतानां कार्यान्वयनस्य उपायः अस्ति, यत् समन्वयं सुदृढं कर्तुं अनुकूलम् अस्ति मौद्रिक-वित्तनीतीनां तथा मौद्रिकनीति-उपकरणपेटिकायाः ​​अधिकं समृद्धीकरणं च। तत्सह, वित्तीयविपणानाम् संचालनं स्थिरीकर्तुं अपि साहाय्यं करिष्यति तथा च वास्तविक अर्थव्यवस्थायाः वृद्धेः समर्थनं करिष्यति।

"अल्पकालीनकोषबन्धनानां क्रयणं दीर्घकालीनकोषबाण्ड्विक्रयणं च वित्तीयबाजारस्य संचालनं स्थिरीकर्तुं वित्तीयजोखिमनिवारणाय च अनुकूलम् अस्ति।"

केन्द्रीयबैङ्केन सद्यः एव प्रकाशितस्य "२०२४ चीनस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदने" दर्शितं यत् अस्मिन् वर्षे आरम्भात् एव सर्वकारीयबाण्ड्-पत्रेषु उपजः तीव्रगत्या न्यूनतां गच्छति स्म जून-मासस्य अन्ते १० वर्षीय-सरकारी-बाण्ड्-पत्रेषु उपजः २.२% निशानम्, २० वर्षेषु नूतनं न्यूनतमं, उचितकेन्द्रीयस्तरात् विचलनं कृत्वा वित्तीयजोखिमाः निरन्तरं सञ्चिताः भवन्ति । १ जुलै दिनाङ्के चीनस्य जनबैङ्केन एकां घोषणां जारीकृतं यत् यदि आवश्यकं भवति तर्हि बन्धकविपण्यस्य आपूर्तिमागधयोः सन्तुलनार्थं मुक्तबाजारे विक्रेतुं अवसरान् चिनोति तथा च वित्तीयविपण्ये जोखिमानां सञ्चयः।

एवरब्राइट्-बैङ्कस्य वित्तीय-बाजार-विभागस्य शोधकर्त्ता झोउ माओहुआ-इत्यनेन प्रतिभूति-दैनिक-पत्रिकायाः ​​समीपे उक्तं यत् केन्द्रीय-बैङ्कः विपण्य-अपेक्षां स्थिरं कर्तुं शक्नोति तथा च सरकारी-बाण्ड्-क्रयण-विक्रय-सञ्चालनस्य माध्यमेन सर्वकारीय-बाण्ड्-बाजारे तर्कहीन-एकपक्षीय-उतार-चढावस्य जोखिमं निवारयितुं शक्नोति। तत्सह, सामान्यं ऊर्ध्वं प्रवणं उपजवक्रं निर्वाहयितुं, वित्तीयसम्पत्त्याः उचितमूल्यनिर्धारणं प्रवर्धयितुं, संसाधनानाम् प्रभावीरूपेण आवंटनं कर्तुं च शक्नोति