समाचारं

क्रमाङ्कनस्य महती परिवर्तनं भवति, दलालीकम्पनीनां आयोग-आयः च मुक्तः भवति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिभूतिसंस्थानां शोधव्यापारः सार्वजनिकप्रस्तावशुल्कदरसुधारस्य प्रभावस्य सामनां कुर्वन् अस्ति।

यथा यथा सार्वजनिकनिधिनां अर्धवार्षिकप्रतिवेदनप्रकाशनस्य ऋतुः समाप्तः भवति तथा तथा २०२४ तमस्य वर्षस्य प्रथमार्धस्य दलालीआयोगस्य आयप्रतिवेदनपत्रं प्रकाशितम् अस्ति।

आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे प्रतिभूतिदलालीआयोगस्य आयः ६.७७४ अरब युआन् आसीत्, यत् वर्षे वर्षे प्रायः ३०% न्यूनता अभवत् । दलालीसंस्थानां विशालबहुमतेन गोदामात् स्वस्य आयोग-आयस्य न्यूनता दृष्टा प्रमुखदलाल-संस्थानां आयोग-आयः सामान्यतया २०% अधिकं न्यूनीभूता, केवलं कतिपयानि दलाली-संस्थानि वर्षे वर्षे वृद्धिं प्राप्तवन्तः

सार्वजनिकप्रस्ताव-आयोगस्य विषये नूतन-विनियमानाम् पृष्ठभूमिः क्रमेण निधि-विक्रये विकाराः समाप्ताः, प्रतिभूति-संस्थानां शोध-बलं प्रकाशितं, उप-स्थान-आयोगानाम् श्रेणी अपि परिवर्तिता २०२४ तमस्य वर्षस्य प्रथमार्धे मार्जिन-आयोग-आयस्य दृष्ट्या शीर्ष-पञ्च-प्रतिभूति-संस्थाः सन्ति : citic securities, gf securities, citic construction investment, changjiang securities, and guotai junan

येषां प्रतिभूतिकम्पनीनां आयोगपरिमाणं १० कोटियुआन् अधिकं भवति, तेषु मिन्शेङ्गप्रतिभूतिकम्पनी एकमात्रं प्रतिभूतिकम्पनी अस्ति या प्रवृत्तिविरुद्धं वृद्धिं प्राप्तवती अस्ति, सा २०१ मिलियनयुआन् आयोगस्य आयेन शीर्षदशसु प्रविष्टा अस्ति, तस्याः श्रेणी च ८ स्थानानि यावत् वर्धिता अस्ति २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य तुलने ९ तमे स्थाने अस्ति । पूर्वं प्रबलनिधिविक्रयक्षमता आसीत् ओरिएंटल फॉर्च्यून सिक्योरिटीज् अधिकं पतिता, प्रायः ७७% न्यूनीभूता, तस्य क्रमाङ्कनं पूर्वशीर्ष २० तः ३५ स्थानं यावत् न्यूनीकृतम्

“सार्वजनिकनिधिआयोगसुधारस्य कार्यान्वयनात् पूर्वं ऐतिहासिकऋणानां निराकरणाय वर्षस्य प्रथमार्धं अन्तिमबाधा अस्ति फलतः वर्षस्य प्रथमार्धे प्रतिभूतिकम्पनीनां श्रेणीषु अपि प्रमुखाः परिवर्तनाः अभवन्।”. वरिष्ठः शोधकर्त्ता चाइना सिक्योरिटीज जर्नल्-पत्रिकायाः ​​संवाददात्रे अवदत् यत्, “वर्षस्य उत्तरार्धे नूतनानां नियमानाम् कार्यान्वयनानन्तरं शोधः निधिकम्पनीनां आयोगवितरणस्य एकमात्रं आउटलेट् भवति, यत् सत्यानां शोधमूल्यानां साक्षात्कारे अधिकं ध्यानं दास्यति।”.

कुलविपण्यं ३०% संकुचितं जातम्, सार्वजनिकप्रस्ताव-आयोग-दरेषु सुधारस्य च महत्त्वपूर्णः प्रभावः अभवत्

पवनदत्तांशैः ज्ञायते यत् प्रायः ९८ दलालीसंस्थानां शोधव्यापारस्य आयोगदत्तांशः आधिकारिकतया विमोचितः अस्ति, तेषां कृते ६.७७४ अरब युआन् इत्यस्य कुलआयोगस्य "केकः" एकत्रितः अस्ति, यत् कुलआयोगस्य आयस्य तुलने प्रायः ३०% न्यूनता अस्ति गतवर्षस्य प्रथमार्धे ९.७३५ अरब युआन् इत्यस्य मूल्यं भवति । कुल २७ प्रतिभूतिकम्पनीनां कमीशन-आयः १० कोटि-युआन्-अधिकः अस्ति, यत् उद्योगस्य एकाग्रतायाः उच्चपदवीं सूचयति ।

प्रमुखदलालसंस्थानां आयोगस्य आयस्य महती न्यूनता अभवत्, परन्तु अद्यापि अग्रणीस्थानं वर्तते । २०२४ तमस्य वर्षस्य प्रथमार्धे मार्जिन-आयोग-आयस्य दृष्ट्या शीर्ष-पञ्च-प्रतिभूति-संस्थाः सन्ति : citic securities, gf securities, citic construction investment, changjiang securities, and guotai junan २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य गोदाम-आयोग-आयस्य क्रमाङ्कनस्य सापेक्षतया, व्यापकग्राहकप्रबन्धने गुओटाई जुनान् इत्यस्य प्रयत्नस्य धन्यवादेन गुओताई जुनान् एकं स्थानं उपरि गत्वा पञ्चमस्थानं प्राप्तवान्, तथा च चाइना मर्चेंट्स् सिक्योरिटीजः शीर्षपञ्चभ्यः बहिः पतितः

विशेषतः, citic securities, “बृहत्तमः दलाली फर्म”, 501 मिलियन युआन आयोगस्य आयेन प्रथमस्थानं प्राप्तवान्, परन्तु तस्य स्केलः अपि वर्षे वर्षे प्रायः 26% न्यूनः अभवत् gf securities 387 मिलियन युआन आयोगस्य आयेन सह द्वितीयस्थानं प्राप्तवान्, ए वर्षे वर्षे प्रायः १९% न्यूनता अस्य वर्षस्य प्रथमार्धे citic construction investment, changjiang securities तथा guotai junan इत्येतयोः आयोगस्य आयः क्रमशः ३५ कोटि युआन्, ३३ कोटि युआन्, २७८ मिलियन युआन् च आसीत्, तथा च न्यूनतायाः दरः आसीत् अपि २६% अधिकम् ।

कतिपयानां दलालसंस्थानां विभिन्नस्थानात् आयोगस्य आयः विपण्यप्रवृत्तेः विरुद्धं वर्धितः

ज्ञातव्यं यत् अधिकांशदलालानाम् आयोग-आयस्य न्यूनतायाः अभावेऽपि अद्यापि बहवः दलालाः सन्ति ये विपण्य-प्रवृत्तेः विरुद्धं वर्धन्ते

१० कोटि युआन-अधिकं आयोगं विद्यमानानाम् २७ प्रतिभूति-संस्थानां मध्ये केवलं मिन्शेङ्ग-प्रतिभूति-संस्थाः एव सकारात्मकवृद्धिं प्राप्तवन्तः, अन्येषु २६ प्रतिभूति-संस्थासु सर्वेषु उप-स्थान-आयोग-आयस्य न्यूनता अभवत्

दलाली चीनस्य संवाददातारः ज्ञातवन्तः यत् मिन्शेङ्ग् प्रतिभूतिसंशोधनसंस्था विगतत्रिषु वर्षेषु तीव्रगत्या विकसिता अस्ति, उद्योगस्य मध्यनिम्नपरिधितः शीर्षदशसु शीघ्रं स्थानं प्राप्तवान्, अनेकेषां स्थापितानां प्रतिभूतिसंशोधनसंस्थानां अतिक्रमणं कृतवान्। आँकडानां आधारेण उपगोदामानां राजस्वं २०२१ तमे वर्षे ५७ मिलियन युआन् तः २०२३ तमे वर्षे ३६६ मिलियन युआन् यावत् तीव्रगत्या वर्धितम्, विपण्यभागः ०.२६% तः २.१८% यावत् वर्धितः, उद्योगस्य श्रेणी ४९ तः १७ तमं यावत् उच्छ्रितः अस्ति 2024 तमस्य वर्षस्य प्रथमार्धे, मिन्शेङ्ग सिक्योरिटीज इत्यनेन नूतन-आयोग-विनियमानाम् परिवर्तन-कालस्य मध्ये प्रवृत्तिः बक-कृता, उप-स्थापनात् आयोगस्य आयः 201 मिलियन-युआन् आसीत्, यत् प्रवृत्तिम् अवरुद्धवान् तथा च 4% तः अधिकं वर्धितः एकस्मिन् एव काले ९ तमे स्थाने अभवत्, तस्य विपण्यभागः २.९६% यावत् वर्धितः, तस्मिन् एव काले नूतनानां दलालानाम् मध्ये दूरम् अग्रे आसीत् ।

शोधदलानां दृष्ट्या मिन्शेङ्ग-प्रतिभूति-संशोधन-संस्थायाः निदेशकः न्यू-फॉर्च्यून-प्लैटिनम-विश्लेषकः हू-युवेन् अस्ति सिक्योरिटीजस्य २६ शोधदलैः औद्योगिकसंशोधनस्य व्यापकं कवरेजं निर्मितम् अस्ति, तथा च कृत्रिमबुद्धिः, टीएमटी, धातुः, ऊर्जा, वाहनम्, रणनीतिः इत्यादिषु क्षेत्रेषु अग्रणी अस्ति तदतिरिक्तं मिन्शेङ्ग सिक्योरिटीज इत्यस्य उद्योगस्य प्रथमस्य कृत्रिमबुद्धिसंशोधनसंस्थायाः स्वामित्वम् अपि अस्ति तथा च कृत्रिमबुद्धिउद्योगपरामर्शसमितिः स्थापिता

२०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य गोदाम-आयोग-आयस्य क्रमाङ्कनस्य तुलने गुओसेन्-प्रतिभूति-संस्थायाः क्रमाङ्कने द्रुतगत्या वर्धिता अस्ति . founder securities’ ranking ५ स्थानं वर्धयित्वा उद्योगे १९ स्थानं प्राप्तवान् । झेशाङ्ग सिक्योरिटीज, सूचोव सिक्योरिटीज इत्येतयोः द्वयोः अपि क्रमशः १२ तमे, १३ तमे च स्थानं प्राप्तम् ।

वर्षस्य प्रथमार्धे येषां उपस्थान-आयोग-परिमाणः १० कोटि-युआन्-तः न्यूनः आसीत्, तेषु प्रतिभूति-कम्पनीषु अद्यापि केचन प्रतिभूति-कम्पनयः सन्ति, ये निम्न-आधार-आधारित-सकारात्मक-वृद्धिं प्राप्तवन्तः

पवनदत्तांशैः ज्ञायते यत् एककोटियुआनतः अधिका कमीशन-आयः येषां प्रतिभूति-संस्थाः सन्ति, तेषु अन्तर्भवन्ति: गुओरोङ्ग-प्रतिभूति (आयोग-आयः १५.३१ मिलियन-युआन्), चीन-पोस्ट-प्रतिभूति-(१८.०५ मिलियन-युआन्), गुओलियन-प्रतिभूति-(७५.७७ मिलियन-युआन्), हुआक्सिन्-प्रतिभूति-(१६.१२ मिलियन-युआन्)-मिलियनः ), शान्क्सी सिक्योरिटीज (३५.८४ मिलियन युआन्)। तेषु गुओरोङ्ग सिक्योरिटीज इत्यस्य वर्षे वर्षे १८१% वृद्धिः अभवत् ।

तेषु उल्लेखनीयं यत् चाङ्गजियाङ्ग सिक्योरिटीज रिसर्च इन्स्टिट्यूट् इत्यस्य पूर्वनिदेशकः जू चुन् इत्यनेन २०२३ तमे वर्षे सितम्बरमासे घोषितं यत् सः गुओलियन सिक्योरिटीज इत्यत्र शोधसंस्थायाः निदेशकरूपेण सम्मिलितः भविष्यति तदनन्तरं जू चुन् इत्यस्य पदोन्नतिः अभवत् गुओलियन सिक्योरिटीजस्य अध्यक्षः। चाइना पोस्ट सिक्योरिटीज इत्यनेन २०२२ तमे वर्षे पैसिफिक सिक्योरिटीज रिसर्च इन्स्टिट्यूट् इत्यस्य पूर्वाध्यक्षस्य हुआङ्ग फुशेङ्ग इत्यस्य अपि स्वागतं कृतम् ।

अस्मिन् वर्षे प्रथमार्धे आयोग-आयस्य परिवर्तनेषु लघु-मध्यम-आकारस्य प्रतिभूति-संस्थानां आयोग-आयस्य महती परिवर्तनं जातम् एककोटियुआन्-अधिकं आयोग-आयः येषां प्रतिभूति-संस्थानां मध्ये ओरिएंटल-फॉर्च्यून-प्रतिभूति-संस्था, डोङ्गक्सिङ्ग-प्रतिभूति-संस्था च वर्षस्य प्रथमार्धे स्वस्य आयोग-आयस्य ६०% अधिकं न्यूनतां दृष्टवन्तः हुआलोङ्ग सिक्योरिटीज, गुओयुआन् सिक्योरिटीज, गुआङ्गडोङ्ग सिक्योरिटीज इत्येतयोः आयोगाः २०२३ तमस्य वर्षस्य प्रथमार्धे एककोटिभ्यः अधिकेभ्यः एककोटिभ्यः न्यूनाः अभवन्

तेषु ओरिएंटल फॉर्च्यून सिक्योरिटीज इति प्रतिभूतिसंस्था अस्ति यस्य विक्रयमार्गाः तुल्यकालिकरूपेण दुर्बलाः सन्ति, आयोगसुधारस्य अन्तर्गतं प्रत्यक्षप्रभावस्य सामनां कुर्वती अस्ति। ओरिएंटल फॉर्च्यून सिक्योरिटीज इत्यनेन वर्षस्य प्रथमार्धे ५०.५४ मिलियन युआन् इत्यस्य कमीशनं संग्रहितम्, वर्षे वर्षे ७६.६७% न्यूनता, तस्य श्रेणी च उद्योगे ३५ तमे स्थाने न्यूनीभूता, यत् २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य तुलने १६ स्थानेषु न्यूनता अभवत् . गतवर्षस्य अस्मिन् एव काले ओरिएंटल फॉर्च्यून सिक्योरिटीज इत्यस्य आयोगः अद्यापि २१७ मिलियन युआन् आसीत्, उद्योगे १६ तमे स्थाने अस्ति ।

लेनदेन-आयोग-निवृत्ति-सुधारः स्वस्य शक्तिं दर्शयति, संशोधनस्य सामर्थ्यं च प्रकाशितं भवति

"सार्वजनिकनिधिआयोगसुधारस्य कार्यान्वयनात् पूर्वं ऐतिहासिकऋणं स्वच्छं कर्तुं वर्षस्य प्रथमार्धे अन्तिमः बाधकः अस्ति। फलतः वर्षस्य प्रथमार्धे प्रतिभूतिकम्पनीनां श्रेणीषु अपि प्रमुखाः परिवर्तनाः अभवन् ए वरिष्ठः शोधकः चाइना सिक्योरिटीज जर्नल् इत्यस्मै अवदत्।

वर्षस्य प्रथमार्धं दृष्ट्वा सार्वजनिकनिधिनां कृते लेनदेनआयोगस्य न्यूनीकरणस्य सुधारः सम्पूर्णे उद्योगे प्रचलति मुख्यसूत्रः प्रतिभूतिकम्पनीनां "लेनदेनआयोगस्य विनिमयरूपेण निधिविक्रयणस्य" व्यापारप्रतिरूपं बहुवर्षेभ्यः प्रचलति मौलिकपरिवर्तनानि।

दिसम्बर २०२३ तमे वर्षे चीनप्रतिभूतिनियामकआयोगेन "सार्वजनिकरूपेण प्रस्तावितानां प्रतिभूतिनिवेशनिधिनां प्रतिभूतिव्यवहारस्य प्रबन्धनस्य सुदृढीकरणस्य नियमाः (टिप्पणीनां मसौदा)" इति अध्ययनं कृत्वा सूत्रीकरणं कृतम्, येन सार्वजनिकरूपेण शुल्कदरसुधारस्य द्वितीयचरणस्य आधिकारिकप्रारम्भः अभवत् निधि उद्योग। अस्मिन् वर्षे अप्रैल-मासस्य १९ दिनाङ्के चीन-प्रतिभूति-नियामक-आयोगेन "सार्वजनिकरूपेण प्रस्तावितानां प्रतिभूति-निवेश-निधिनां प्रतिभूति-लेनदेन-शुल्कस्य प्रबन्धनस्य नियमाः" (अतः परं "विनियमाः" इति उच्यन्ते) इति निर्माणं कृत्वा घोषितं, यत् आधिकारिकतया जुलै-मासस्य प्रथमदिनात् आरभ्य कार्यान्वितं भविष्यति , २०२४ ई.

"विनियमानाम्" अनुसारं तथा च चीनकोषप्रबन्धनसङ्घेन अस्मिन् वर्षे ३० दिनाङ्के निर्गतस्य सूचनायाः अनुसारं न्यूनीकरणानन्तरं निष्क्रिय-स्टॉक-निधि-उत्पादानाम् लेनदेन-आयोग-दरः अन्यप्रकारस्य कृते २.६२/१०,००० तः अधिकः न भविष्यति ५.२४/१०,००० इति ।

तस्मिन् एव काले "विनियमाः" निधिप्रबन्धकान् प्रतिभूतिकम्पनीनां चयनं, व्यापारिक-इकायानां किरायानि, व्यापार-आयोग-वितरणं इत्यादीन् कोषस्य विक्रय-परिमाणेन, अवधारण-परिमाणेन च सह सम्बद्धं कर्तुं सख्यं निषिद्धं कुर्वन्ति, आशाजनकं कर्तुं च सख्यं निषिद्धाः सन्ति प्रतिभूतिकम्पनयः कस्मिन् अपि रूपेण निधिप्रतिभूतिषु व्यापारस्य मात्रां आयोगं च अथवा प्रतिभूतिकम्पनयः व्याजस्य आदानप्रदानस्य सहसंबद्धतायै लेनदेनआयोगस्य उपयोगं कुर्वन्ति।

दीर्घकालं यावत्, शोध-आयोगानाम् (सामान्यतया "वितरणबिन्दून्" इति प्रसिद्धानां) अतिरिक्तं, सार्वजनिकनिधिभिः प्रतिभूति-संस्थाभ्यः दत्तस्य लेनदेन-आयोगस्य भागः निधि-विक्रयणार्थं "बाजार-आयोगः" भवति नवीनविनियमानाम् प्रभावेण व्यापारायोगस्य उपयोगः केवलं शोधसेवावितरणार्थं कर्तुं शक्यते, तथा च दलालीसंस्था व्यापारायोगस्य एकमात्रं अनुपालनप्रवेशद्वारं जातम् दलाली चीनस्य संवाददातारः पूर्वं ज्ञातवन्तः यत् अस्मिन् वर्षे जुलै-मासस्य प्रथमे दिने नूतन-आयोग-विनियमानाम् कार्यान्वयनात् पूर्वमेव विभिन्नाः दलाली-संशोधन-संस्थाः नूतन-आयोग-दर-मानकानां कार्यान्वयनार्थं, आयोगानां मानकीकरणाय च निधि-कम्पनीभिः अन्यैः ग्राहकैः सह स्टॉक-व्यापार-आयोग-दर-सम्झौतानां पुनः हस्ताक्षरं कर्तुं व्यस्ताः आसन् । उपयुञ्जताम्‌।

पूर्वोक्तः वरिष्ठः शोधकः अवदत् यत्, “वर्षस्य उत्तरार्धे नवीनविनियमानाम् कार्यान्वयनानन्तरं शोधकम्पनीनां आयोगवितरणस्य एकमात्रं आउटलेट् भविष्यति, ते च शोधमूल्यानां यथार्थप्रकटीकरणे अधिकं ध्यानं दास्यन्ति दलाली अपि शोधबलस्य सुधारणे अधिकं ध्यानं ददतु तथा च शोधनिवेशं वर्धयतु निवेशसंशोधनक्षमतासु विक्रयसेवाक्षमतासु च अधिकं सुधारं कृत्वा विपण्यभागं निर्वाहयितुम्।”.

दलाली चीनस्य संवाददातारः अवलोकितवन्तः यत् अद्यतनकाले बहवः दलालीसंशोधनसंस्थाः परिवर्तनं कुर्वन्ति, तेषां शोधक्षमतां सुदृढं कर्तुं कर्मचारिणः नियुक्ताः सन्ति।

यथा, अस्मिन् वर्षे प्रथमार्धे शेनवान् होङ्गयुआन् इत्यनेन प्रवृत्तिः प्रतिकारः कृतः, मुख्यअर्थशास्त्रज्ञस्य झाओ वेइ इत्यस्य दलस्य पूर्वयोजनाय च सशक्ततया परिचयः कृतः ।

अस्मिन् वर्षे अगस्तमासस्य मध्यभागे औद्योगिकप्रतिभूतिसंशोधनसंस्थायाः पूर्वउपनिदेशकः मेङ्गजी ओरिएंटल फॉर्च्यूनप्रतिभूतिसंशोधनसंस्थायाः निदेशकरूपेण ओरिएंटल फॉर्च्यून इत्यत्र सम्मिलितः अवगम्यते यत् मेङ्ग जी संस्थायाः "2.0 प्रक्षेपणम्" प्रवर्धयिष्यति तस्य प्रस्तावितस्य संस्थायाः विकासस्य लक्ष्यं यत् ओरिएंटल फॉर्च्यूनः प्रौद्योगिकीसशक्तिकरणस्य उपरि अवलम्ब्य नूतनानां उत्पादकताम् मूर्तरूपं दर्शयन्तः सूचीकृतानां कम्पनीनां आविष्कारं च करिष्यति प्राच्य सौभाग्य लक्षण सहित।

चाङ्गजियांग सिक्योरिटीज इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने उक्तं यत् नियामकस्तरस्य "सार्वजनिकरूपेण प्रस्तावितानां प्रतिभूतिनिवेशनिधिनां प्रतिभूतिव्यवहारशुल्कस्य प्रबन्धनस्य नियमाः" आधिकारिकतया १ जुलै दिनाङ्के कार्यान्विताः भविष्यन्ति।अस्य स्केलस्य उपरि निश्चितः प्रभावः भविष्यति इति अपेक्षा अस्ति तथा अल्पकालीनरूपेण आयोगस्य आयस्य संरचना, परन्तु मध्यमदीर्घकालीनमूलस्य शोधव्यापारस्य पुनरागमनं प्रवर्धयिष्यति। २०२४ तमस्य वर्षस्य उत्तरार्धे सार्वजनिकप्रस्ताव-आयोग-सुधारेन अन्यैः पूंजी-बाजार-सुधार-उपायैः च प्रतिभूति-अनुसन्धान-व्यापारः क्रमेण स्केल-विस्तारात् उच्च-गुणवत्ता-विकासस्य चरणं प्रति गच्छति