समाचारं

मार्गस्य गलत् पार्श्वे वाहनचालनकाले कस्यचित् आघातं कृतवती महिला लैण्डरोवरचालिका १० दिवसान् यावत् निरुद्धा यदि सः पुरुषः प्रतियुद्धं करोति तर्हि किं भविष्यति। वकील व्याख्या

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

cctv beijing news on august 31 (reporter fee quan) अद्यैव अन्तर्जालमाध्यमेन किङ्ग्डाओ-नगरस्य लाओशान्-दृश्यक्षेत्रे यातायात-दुर्घटना अभवत् इति सूचना अभवत् पङ्क्तौ कृत्वा तस्याः पुरतः बसयानं पृष्ठतः अन्तीकृतवान्। कारात् अवतीर्य विपरीतदिशि गच्छन्तं चालकं प्रति क्रुद्धा सा तं वन्यतया अपमानितवती, चालकस्य मुखं नासिका च रक्तस्रावं कर्तुं आरब्धा, परन्तु सः प्रतियुद्धं न कृतवान् .

महिला चालकस्य वाङ्गस्य व्यवहारस्य विषये अधिकारी एकं ब्रीफिंग् जारीकृतवान् यत् अन्वेषणस्य अनन्तरं वाङ्गस्य व्यवहारेण "चीनगणराज्यस्य जनसुरक्षाप्रशासनदण्डकानूनस्य" अनुच्छेदस्य ४२ तथा ४३ प्रावधानानाम् उल्लङ्घनम् अभवत्, तथा च सार्वजनिकसुरक्षाअङ्गैः वाङ्गस्य दण्डः दत्तः कानूनानुसारं १० दिवसपर्यन्तं प्रशासनिकनिरोधः, १,००० युआन् दण्डः च ।

अस्मिन् विषये नेटिजनाः टिप्पणीं कृतवन्तः यत्, "इदं साधु यत् पुरुषः चालकः ताडितः सन् प्रतियुद्धं न कृतवान्, अन्यथा ते परस्परं ताडयन्ति स्म" इति केचन नेटिजनाः चिन्तयन्ति स्म यत् "महिला चालकस्य दण्डः अतिलघुः इव दृश्यते" इति " एतेषु विषयेषु संवाददाता वकिलस्य साक्षात्कारं कृतवान्।"

यदि सः पुरुषः प्रतियुद्धं करोति तर्हि तस्य वर्गीकरणं आक्रमणरूपेण भविष्यति वा ?

"अस्मिन् प्रकरणे प्रतियुद्धं वैधं रक्षणं मन्यते वा इति विशिष्टपरिस्थितेः आधारेण न्यायः करणीयः अस्ति।" the law" issued by the supreme people's procuratorate and the ministry of public security मार्गदर्शकमतानाम् प्रावधानानाम् अनुसारं घटनायाः कारणं, दोषी पक्षः, विशिष्टपरिस्थितिः, विशिष्टपरिस्थितयः च आधारीकृत्य वैधरक्षा अस्ति वा इति विचारः करणीयः घटनायाः क्रमः यदि उभयोः पक्षयोः संयमः न भवति तथा च उभयोः पक्षयोः साधनानि तुल्यानि सन्ति तर्हि दोषी पक्षः प्रथमं प्रहारं करोति तथा च साधनानि स्पष्टतया भवन्ति अतिशयेन, अथवा यदि एकः पक्षः प्रथमं प्रहारं कृत्वा परपक्षस्य विग्रहं परिहरितुं प्रयतमाने अपि उल्लङ्घनं कुर्वन् अस्ति, ततः प्रतिहत्य परपक्षस्य क्षतिं करोति तर्हि तत् वैधं रक्षणं गण्यते वा

अन्येषु शब्देषु, यदि कश्चन पुरुषः चालकः महिलाचालकेन निरन्तरं ताडितः सन् रक्षात्मकं उपायं करोति तर्हि तस्य व्यवहारः वैधरक्षा इति गण्यते, परन्तु रक्षायाः प्रमाणं महिलाचालकस्य उल्लङ्घनव्यवहारस्य अनुरूपं भवेत् पुरुषः चालकः महिलाचालकस्य आक्रमणं न कर्तुं उपायान् कर्तुं शक्नोति, यथा महिलाचालकं दूरं धकेलितुं, अधिकं हानिं निवारयितुं प्रतियुद्धं कर्तुं च परन्तु यदि पुरुषः चालकः अतिशयेन प्रतियुद्धं करोति, येन महिला गम्भीररूपेण क्षतिग्रस्तः अथवा मृतः अपि भवति तर्हि सः अतिशयेन रक्षणं कृतवान् इति गण्यते, तदनुरूपं कानूनी दायित्वं च वहितुं अपेक्षितः भवेत्

जू वेइ इत्यनेन सुझावः दत्तः यत् द्वन्द्वस्य अनन्तरं भवन्तः संयमस्य प्रयोगं कर्तुं प्रयतन्ते, प्रासंगिकसाक्ष्यं श्रव्य-वीडियो-रिकार्डिङ्ग्-मध्ये स्थापयन्तु, आवेगपूर्णतां च परिहरन्तु इति ।

किं दण्डः अतिलघुः ?

महिलाचालकस्य व्यवहारस्य विषये स्थितिप्रतिवेदने ज्ञातं यत् सार्वजनिकसुरक्षाअङ्गैः "चीनगणराज्यस्य जनसुरक्षाप्रशासनदण्डकानूनस्य" अनुसारं महिलाचालकायाः ​​उपरि १० दिवसपर्यन्तं प्रशासनिकनिरोधः, १,००० युआन् दण्डः च आरोपितः "" । केचन नेटिजनाः प्रश्नं कृतवन्तः यत् एतादृशः दण्डः अतिलघुः अस्ति तथा च महिलाचालिका "इच्छया चोटं" "कलहं चित्वा क्लेशं प्रेरयितुं" अपराधिकरूपेण उत्तरदायी भवितव्या इति

अस्मिन् विषये जू वेइ इत्यनेन उक्तं यत् यद्यपि पुरुषचालकस्य मुखात् नासिकातः च रक्तस्रावः अभवत् तथापि चोटस्य तीव्रतायां न्यायार्थं एतस्य उपयोगः कर्तुं न शक्यते to have minor injuries or above, केवलं महिलाचालकाः एव "इच्छया चोटः" इति अपराधे सम्मिलिताः भवितुम् अर्हन्ति ।

"कलहं चित्वा क्लेशं प्रेरयितुं" अपराधः प्रायः सामाजिकव्यवस्थां विघटयितुं व्यवहारः मनमाना दुर्भावनापूर्णः च भवेत् इति अपेक्षते । यद्यपि महिलाचालकस्य व्यवहारः आक्रामकः उत्तेजकः च आसीत् तथापि सः "मनमाना" "उग्रपरिस्थितिः" च अभवत् वा इति प्रकरणस्य विवरणस्य, प्रमाणस्य पर्याप्ततायाः, कानूनीविनियमानाम् आधारेण च व्यापकरूपेण न्यायः करणीयः

सम्प्रति इदं प्रतीयते यत् यदि आपराधिकदायित्वस्य अन्वेषणं कर्तव्यं भवति तर्हि महिलाचालकस्य अन्येषां आक्रमणस्य आपराधिकवृत्तान्तः अस्ति, यत् "बहुप्रहाराः" इति भवति, अथवा घटनास्थले स्थितिः विचारणीया यत् तया गम्भीरविकारः जातः वा इति सार्वजनिकस्थानेषु - यथा गम्भीरं जामं जनयति , जनानां प्रेक्षणं करोति इत्यादयः। यदि न सन्ति तर्हि खलु दोषारोपणं दुष्करम्।

"नेटिजनैः दृष्टा पुलिसप्रतिवेदने केवलं सार्वजनिकसुरक्षादण्डाः एव सन्ति, परन्तु महिलाचालकानाम् कृते एते एव दण्डाः न सन्ति।" यातायातपुलिसविभागस्य यदि यातायातपुलिसः निर्धारयति यत् पृष्ठभागस्य टकरावस्य पूर्णं उत्तरदायित्वं महिला चालिकायाः ​​वहितव्यं तर्हि तदनुरूपं क्षतिपूर्तिं वहितुं प्रवृत्ता भविष्यति। प्रतिगामी वाहनचालनम्, हिट्-एण्ड्-रन इत्यादयः व्यवहाराः अपि यातायात-विनियमानाम् उल्लङ्घनं कुर्वन्ति, तेषां दण्डः अपि भविष्यति ।

तदतिरिक्तं अद्यापि महिलाचालकस्य दायित्वं वर्तते यत् सः क्षमायाचनां कर्तुं, नागरिकक्षतिपूर्तिं दातुं, चिकित्साव्ययस्य च वहनं करोति ।

प्रतिवेदन/प्रतिक्रिया