समाचारं

प्रथमं चीन-डिजिटल-पीपुल्-सम्मेलनं बीजिंग-नगरे सितम्बर्-नगरे २३ तः २४ पर्यन्तं भविष्यति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वरोबोट् एक्स्पो अधुना बीजिंगनगरे समाप्तः अस्ति, डिजिटल मानवसम्मेलनं च कृत्रिमबुद्धिप्रयोगानाम् अन्यतरङ्गं प्रस्थास्यति। चीनस्य अन्तर्जालसमाजेन आयोजितं २०२४ (प्रथम) चीनस्य डिजिटलजनसम्मेलनं (अतः परं "सम्मेलनम्" इति उच्यते) २३ सितम्बर् तः २४ पर्यन्तं बीजिंगनगरस्य झोङ्गगुआनकुन् राष्ट्रियस्वतन्त्रनवाचारप्रदर्शनक्षेत्रप्रदर्शने व्यापारकेन्द्रे च भविष्यति
सम्प्रति मेटावर्सस्य नवीनतायां विशिष्टाः अङ्कीयमानवः एआइ-अनुप्रयोगेषु सर्वाधिकं लोकप्रियाः प्रवेशद्वाराः भवन्ति । "डिजिटल-मानव-अनुप्रयोगाः भविष्यं च" इति विषयेण सह सम्मेलनस्य उद्देश्यं उद्योग-सहमतिं अधिकं संग्रहीतुं, रणनीतिः, प्रौद्योगिकी, अनुप्रयोगः, सुरक्षा, तथा च डिजिटल-मानवानां विकासेन सह सम्बद्धानां प्रमुखविषयाणां अन्वेषणं बहु-आयामेभ्यः दृष्टिकोणेभ्यः च अस्ति, तथा च एआईजीसी, बुद्धिमान् एजेण्ट् विषये चर्चां कुर्वन्तु, मूर्तबुद्धिः इत्यादिषु सम्बन्धितविषयेषु संवादं कुर्वन्ति, तथा च उद्योगेन सह हस्तं मिलित्वा विकासमार्गान् अन्वेष्टुं, प्रौद्योगिकीनवाचारं उत्प्रेरकं कर्तुं, पारिस्थितिकीतन्त्रे सुधारं कर्तुं, लाभप्रद उद्यमानाम् संवर्धनं कर्तुं, अनुप्रयोगपरिदृश्यानां समृद्धिं कर्तुं, मानकानि विनिर्देशान् च विकसितुं, सुरक्षाप्रतिश्रुतिं समेकयितुं च शक्नुवन्ति , प्रतिभासमर्थनं प्रदातुं, उद्योगविकासं वर्धयितुं, चीनस्य डिजिटलजनानाम् प्रचारं च विश्वे अग्रणीस्थानं निर्वाहयति तथा च डिजिटलजनानाम् उद्योगस्य विकासाय उच्चभूमिं निर्माति।
सम्मेलने उच्चगुणवत्तायुक्तानां सामग्रीनां श्रृङ्खलायाः आयोजनं भविष्यति, यत्र उद्घाटनसम्मेलनं, बहुविधविशेषमञ्चाः, उद्योगस्य आयोजनद्वयं, बहुविधाः औद्योगिकपारिस्थितिकीक्रियाकलापाः च सन्ति विषयगतमञ्चेषु चत्वारः प्रमुखाः विषयाः सन्ति: प्रौद्योगिकी नवीनता, अनुप्रयोगप्रयोगः, सुरक्षा तथा वित्तीयसमर्थनम्, यत्र एआईजीसी डिजिटलमानवप्रौद्योगिकीनवाचारमञ्चः, "कृत्रिमबुद्धिः + डिजिटलमानवः" विकासमञ्चः, एआइ डिजिटलमानवअनुप्रयोगप्रवर्धनमञ्चः, डिजिटलमानवसशक्तिकरणमाध्यमनवाचारमञ्चः च सन्ति , बृहत् मॉडल + डिजिटल मानवसुरक्षा तथा सामाजिक सुरक्षा मञ्च, कृत्रिमबुद्धेः कृते डिजिटल पहचान प्रणाली अनुसन्धान मञ्च, तथा डिजिटल मानव उद्योग निवेश तथा वित्तपोषण मञ्च। उद्योगस्पर्धाद्वयं डिजिटल मानवीय अनुप्रयोगक्षमता प्रतियोगिता (सीजन 1) तथा डिजिटल मानव उत्कृष्टता शो च अस्ति । बहु औद्योगिक पारिस्थितिकी गतिविधियाँ: "चीन डिजिटल मानव विकास रिपोर्ट (2024)", "चीन डिजिटल मानव उद्योग पारिस्थितिक मानचित्र (2024)", "चीन डिजिटल मानव पूर्ण परिदृश्य अनुप्रयोग मानचित्र (2024)", जारी किया, तथा "चीन डिजिटल मानवपायलटयोजना" भागीदारनिवेशवार्ता, डिजिटलमानवमानकानां विषये बन्दद्वारगोष्ठी, डिजिटलमानवप्रयोगानाम् संयुक्तप्रयोगशालायां हस्ताक्षरं, डिजिटलमानवप्रयोगप्रयोगक्रियाकलापानाम् एकां श्रृङ्खलां प्रारम्भं, डिजिटलमानवप्रदर्शनानि इत्यादयः।
तस्मिन् समये प्रासंगिकसरकारीविभागानाम् नेतारः, शिक्षाविदः विशेषज्ञाः च, घरेलुविदेशीय-डिजिटल-मानव-उद्योग-कम्पनीनां, प्रासंगिक-शोध-संस्थानां, टर्मिनल-निर्मातृणां, डिजिटल-मानव-अनुप्रयोग-एककानां, कृत्रिम-बुद्धि-कम्पनीनां, सुरक्षा-कम्पनीनां, विश्वविद्यालयानाम् अन्येषां च अपस्ट्रीम-अधोप्रवाह-उद्योगानाम् प्रतिनिधिः chain guests gather together , डिजिटल मनुष्याणां क्षेत्रे नवीनतमाः उपलब्धयः, बहुमूल्याः अनुभवाः, अन्वेषणं च साझां करिष्यन्ति, तथा च डिजिटलमनुष्याणां भविष्यस्य नवीनतादिशायाः विचारान् सन्दर्भान् च प्रदास्यन्ति।
आयोजकत्वेन चीनस्य अन्तर्जालसमाजः सम्मेलनस्य उपयोगं लिङ्करूपेण करिष्यति यत् वर्षभरि नियमितरूपेण आयोजनतन्त्रं निर्मास्यति "चीन-डिजिटल-पीपुल्-पायलट्-योजना"-मञ्चस्य उपरि अवलम्ब्य वयं चीनस्य डिजिटल-कृते स्वस्थ-विकास-उद्योगस्य निर्माणं निरन्तरं करिष्यामः | रणनीति, प्रौद्योगिक्याः, अनुप्रयोगस्य, सुरक्षायाः, पारिस्थितिकीशास्त्रस्य च आयामेभ्यः जनाः। विशेषानुष्ठानानां स्थापनायै सरकारीसंस्थाः, विज्ञानप्रौद्योगिकीपार्काः, उद्यमाः, शोधसंस्थाः, विश्वविद्यालयाः इत्यादयः स्वागतं कुर्वन्ति।
प्रतिवेदन/प्रतिक्रिया