समाचारं

वर्षस्य प्रथमार्धे निवेशस्य अधिशेषः ७.८३९ अरब युआन् आसीत्, प्रबन्धनक्षेत्रं च ३८५ मिलियन वर्गमीटर् यावत् वर्धितम् ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्त दिनाङ्के चीन मर्चेंट्स् जियु औद्योगिकसञ्चालनसेवाकम्पनी लिमिटेड् (चाइना मर्चेंट्स् जियु, ००१९१४.एसजेड्) इत्यनेन चीनव्यापारिसमूहस्य अन्तर्गतं सम्पत्तिसंपत्तिप्रबन्धने परिचालनसेवासु च संलग्नं मुख्यमञ्चकम्पनी २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितवती
अस्मिन् वर्षे प्रथमार्धे चीनव्यापारिणां सञ्चितसञ्चालनआयः ७.८३९ अरब युआन् आसीत्, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे १२.३४% वृद्धिः अभवत्; ३.७९% वृद्धिः;सञ्चालनक्रियाकलापैः उत्पन्नः शुद्धनगदप्रवाहः -१४४ मिलियन युआन् आसीत्, वर्षे वर्षे ३६०.४४% न्यूनता ।
अवधिसमाप्तिपर्यन्तं चीनव्यापारिणां कुलसम्पत्तयः १८.६०७ अरब युआन्, सूचीकृतकम्पनीनां भागधारकाणां कृते १०.०१५ अरब युआन् इत्यस्य शुद्धसम्पत्तयः, ४५.२६% सम्पत्ति-देयता-अनुपातः च संचितः अस्ति तथा १.४३४ अरब युआन् व्याजधारकं ऋणम् ।
निवेशसञ्चयव्यापारस्य मुख्यव्यापारे सम्पत्तिप्रबन्धनव्यापारः, सम्पत्तिप्रबन्धनव्यापारः अन्यव्यापाराः च सन्ति ।
खण्डानां दृष्ट्या, सम्पत्तिप्रबन्धनव्यापारः 7.535 अरब युआनस्य परिचालनआयं प्राप्तवान्, यत् गतवर्षस्य समानकालस्य तुलने 12.68% वृद्धिः, मुख्यतया बाजारे नवीनसम्पत्तिप्रबन्धनपरियोजनानां वृद्धेः कारणात्, द्वारा वितरितपरियोजनासु वृद्धिः मूलकम्पनी, तथा मूलसंपत्तिप्रबन्धनपरियोजनानां व्यावसायिकविस्तारेषु वृद्धिः २८९ मिलियनयुआनस्य परिचालनआयः प्राप्ता, यत् गतवर्षस्य समानकालस्य तुलने २.६१% वृद्धिः अभवत्, मुख्यतया प्रबन्धनाधीनव्यापारिकसञ्चालनपरियोजनासु वृद्धिः ;
अर्धवार्षिकप्रतिवेदने दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनव्यापारिणां अधिशेषसम्पत्तिप्रबन्धनव्यापारः बहुक्षेत्रेषु विपण्यविस्तारे प्रयत्नाः निरन्तरं कृतवान्, यत्र नवहस्ताक्षरितवार्षिकसन्धिषु १.८९३ अरबयुआनरूप्यकाणां रकमः अभवत् तेषु तृतीयपक्षपरियोजनानां नवहस्ताक्षरितवार्षिकसन्धिमूल्यं १.७४० अरब युआन् आसीत्, तथा च दशकोटिपरियोजनाभिः नवहस्ताक्षरितवार्षिकअनुबन्धमूल्येन ५०% अधिकं योगदानं दत्तम् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते कम्पनीयाः २२०९ परियोजनाः प्रबन्धने आसन्, तस्याः प्रबन्धनक्षेत्रं ३८५ मिलियनवर्गमीटर् यावत् वर्धितम्, यस्मिन् तृतीयपक्षपरियोजनाभ्यः प्रबन्धनक्षेत्रं २५७ मिलियनवर्गमीटर् आसीत्, यत् ६७% भागः आसीत्
तृतीयपक्षपरियोजनासु गैर-आवासीयस्वरूपेषु नवहस्ताक्षरितवार्षिकसन्धिमूल्यं १.५७१ अरब युआन् यावत् अभवत्, यत् ९०% भागं भवति २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते अनिवासीयव्यापारप्रबन्धनक्षेत्रं २५२ मिलियनवर्गमीटर् यावत् वर्धितम् अस्ति, यस्य भागः ६६% अस्ति । रिपोर्टिंग् अवधिमध्ये गैर-आवासीयव्यापारः निरन्तरं वर्धमानः, मूलभूतसंपत्तिप्रबन्धनसञ्चालनआयः ४.६३३ अरब युआन् प्राप्तवान्, यत् वर्षे वर्षे १९% वृद्धिः, मूलभूतसम्पत्तिप्रबन्धनसञ्चालनआयस्य ७०% अधिकं भागं कृतवान् रिपोर्टिंग् अवधिमध्ये, बाजार-उन्मुख-आवासीय-परियोजनानां नवहस्ताक्षरित-वार्षिक-अनुबन्ध-मूल्यं 169 मिलियन-युआन् आसीत्, यत् 70%-अधिकं वर्षे वर्षे वृद्धिः आसीत्, यस्मिन् द्वितीय-हस्त-आवासीय-आवास-परियोजनायाः नव-हस्ताक्षरित-वार्षिक-अनुबन्ध-मूल्यं भवति स्म विपण्यविस्तारः २ कोटि युआन् अतिक्रान्तवान् ।
तदतिरिक्तं, प्रतिवेदनकालस्य कालखण्डे चीनव्यापारिणां शेकोउ इत्यस्मात् नवहस्ताक्षरितवार्षिकसन्धिनां मूल्यं १५३ मिलियन युआन् यावत् अभवत्, २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं चीनव्यापारिणां शेकोउ इत्यस्मात् कम्पनीद्वारा प्रबन्धितः सम्पत्तिक्षेत्रं १२८ मिलियनवर्गमीटर् यावत् अभवत्
वाणिज्यिकसञ्चालनव्यापारस्य दृष्ट्या जून २०२४ तमस्य वर्षस्य अन्ते चाइना मर्चेन्ट्स् ७० वाणिज्यिकपरियोजनानां (तत्परतापरियोजनानां सहितं) प्रबन्धनं करोति यस्य प्रबन्धनक्षेत्रं ३.९७ मिलियनवर्गमीटर् अस्ति, यत्र ३ स्वस्वामित्वयुक्ताः परियोजनाः, ५८ शेकोउ परियोजनाः अन्तर्निहिताः सन्ति प्रबन्धनम्, तृतीयपक्षस्य च ब्राण्ड् ९ वस्तूनि उत्पादनं भवन्ति । २०२४ तमे वर्षे प्रथमार्धे केन्द्रीकृतव्यापारिकविक्रये वर्षे वर्षे २६.७% वृद्धिः अभवत्, तथा च समानभण्डारविक्रये वर्षे वर्षे ६.९% वृद्धिः अभवत्, तथा च तस्मिन् एव वर्षे ३७.७% वृद्धिः अभवत्; भण्डारविक्रये वर्षे वर्षे १५.४% वृद्धिः अभवत् । सक्रियसदस्यानां कुलसंख्या ७.५२९ मिलियनं यावत् अभवत्, यत् वर्षे वर्षे ६३.२% वृद्धिः अभवत् ।
द पेपर रिपोर्टर लियू चाङ्ग तथा ली ज़ियाओकिंग्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया