समाचारं

हैननस्य नवीन ऊर्जावाहनानि विद्युत्जालभारं धक्कायन्ति: अर्धरात्रे वस्तुतः विद्युत् उपभोगस्य शिखरसमयः भवति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हैकोउ, अगस्तमासस्य ३१ दिनाङ्कः : हैनानस्य नवीनाः ऊर्जावाहनानि विद्युत्जालस्य भारं उपरि धक्कायन्ति: अर्धरात्रे वस्तुतः विद्युत्-उपभोगस्य शिखरसमयः अस्ति
संवाददाता वाङ्ग जिओबिन्
३० अगस्तदिनाङ्के अर्धरात्रे हैको-नगरे चार्जिंग्-ढेरैः सुसज्जिते सार्वजनिक-पार्किङ्ग-स्थाने विद्युत्-कार-स्वामिना लिन् हाओ-इत्यनेन चार्जिंग्-बन्दूकं वाहनेन सह सम्बद्धम् अस्मिन् क्षणे तस्य कारः सम्पूर्णे हैनान्-प्रान्ते सहस्राणि नवीन-ऊर्जा-वाहनैः सह विद्युत्-जालतः ऊर्जां आकर्षयति ।
३० अगस्तदिनाङ्के अर्धरात्रे हैको-नगरस्य पार्किङ्गस्थाने नूतनं ऊर्जावाहनं चार्जं क्रियमाणम् आसीत् । चीन न्यूज नेटवर्कस्य संवाददाता वाङ्ग जिओबिन् इत्यस्य चित्रम्
प्रायः विद्युत्माङ्गल्याः कृते अर्धरात्रौ न्यूनकालः भवति विद्युत्कम्पनयः विद्युत्मागधा न्यूना भवति (अर्थात् उपत्यकाघण्टाः) तदा विद्युत्प्रयोगाय प्रोत्साहयितुं शिखर-उपत्यका-समय-उपयोग-विद्युत्-नीतीनां उपयोगं कुर्वन्ति, येन विद्युत्-जालस्य उपरि दबावः न्यूनीकरोति शिखरसमये (अर्थात् शिखरसमये) । परन्तु अन्तिमेषु वर्षेषु यथा यथा हैनान् प्रान्ते नूतनानां ऊर्जावाहनानां संख्या वर्धमाना अस्ति तथा तथा स्थानीयविद्युत्जालभारस्य महती परिवर्तनं जातम्, यस्य परिणामेण अपूर्वं "अर्धरात्रौ शिखरम्" अभवत्
चीनदेशः नूतनानां ऊर्जावाहनानां प्रबलतया प्रचारं करोति, हैनान्-प्रान्तः च देशस्य प्रचारप्रयासेषु अग्रणी अस्ति । २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कपर्यन्तं हैनान्-प्रान्ते नूतनानां ऊर्जावाहनानां संख्या ३५४,००० यावत् अभवत्, यत् प्रान्तस्य कुलवाहनसङ्ख्यायाः १७% भागः अस्ति नवीन ऊर्जावाहनानां विशालः बहुभागः स्वशक्तिं पुनः पूरयितुं विभिन्नेषु पार्किङ्गस्थानेषु वितरितानां चार्जिंग-स्वैपिंग-सुविधानां उपरि अवलम्बते ।
"विद्युत्मूल्यं चरम-उपयोगसमय-नीति-जीवन-सूचनाभिः प्रभाविताः बहुसंख्यकाः विद्युत्-कार-स्वामिनः शून्यवादनस्य अनन्तरं चार्जिंग्-करणं प्राधान्यं ददति।" , ltd. hainan province charge and exchange network service co., ltd. प्रायः 47,000 चार्जिंग-बन्दूकाः ऑनलाइन-मञ्चेन सह सम्बद्धाः सन्ति, तथा च मञ्चस्य दैनिक-चार्जिंग-व्यापारस्य आधा भागः 0:00 तः 8:00 पर्यन्तं भवति तेषु ०:०० तः २:०० पर्यन्तं आदेशस्य मात्रा, चार्जिंग् मात्रा च सम्पूर्णदिनस्य प्रायः ३०% भागं भवति ।
३० अगस्तमासस्य प्रातःकाले हाइको-नगरस्य एकस्मिन् पार्किङ्ग-स्थाने नूतनानां ऊर्जा-वाहन-स्वामिनः स्व-वाहनानां चार्जं कुर्वन्ति स्म । चीन न्यूज नेटवर्कस्य संवाददाता वाङ्ग जिओबिन् इत्यस्य चित्रम्
"अर्धरात्रेः पूर्वं चरमकालः भवति, अर्धरात्रेः अनन्तरं च उपत्यकाकालः भवति। बहवः जनाः मध्यरात्रौ शीतलद्रोणीकाले चार्जं कर्तुं रोचन्ते। अस्मिन् समये एककिलोवाट्घण्टायाः विद्युत् ०.५ युआन् (rmb, समानम्) भवति below)." लिन् हाओ अवदत्, भिन्नसमये भिन्नाः चार्जिंग-राशिः तथा च चार्जिंग-मूल्यानां अन्तरं त्रिगुणं यावत् भवितुम् अर्हति, तथा च अ-पीक-समये तस्य वाहनस्य पूर्ण-चार्जस्य मूल्यं २० युआन्-तः न्यूनं भवति
नूतनाः ऊर्जावाहनानि चार्जिंग् कृते एकत्र समागताः, येन हैनन्-विद्युत्जालस्य कृते नूतनः भार-अभिलेखः स्थापितः । हैनान पावर ग्रिड् कम्पनी लिमिटेड (अतः "हैनान् पावर ग्रिड्" इति उच्यते) इत्यस्य आँकडानुसारं, २०२३ तमे वर्षे २०२४ तमे वर्षे च ग्रीष्मकालस्य शिखरकालस्य कालखण्डे हैनन् पावर ग्रिड् इत्यस्य कुलभारः " ००:००-००:२०" अवधिः ।
"शून्यवादनस्य २० निमेषेभ्यः न्यूनेन समये विद्युत्जालस्य भारः ५,००,००० किलोवाट्-अधिकं तीव्रगत्या वर्धते, यत् एकस्मिन् समये चालितानां ६८०,००० अतिरिक्त-वातानुकूलन-यन्त्राणां संयोजनस्य बराबरम् अस्ति प्रेषणनियन्त्रणकेन्द्रं, उक्तवान् यत् विद्युत्जालभारः प्रतिदिनं शून्यवादनस्य अनन्तरं "तीक्ष्णं वृद्धिं" दर्शयिष्यति "मन्दक्षयः" विद्युत्वाहनानां चार्जिंगलक्षणैः सह सङ्गतम् अस्ति, अर्थात् वाहनं द्रुतगत्या चार्जं करोति चार्जिंगस्य प्रारम्भिकपदे उच्चशक्तिः, यथा यथा बैटरी पूर्णचार्जस्य समीपं गच्छति तथा तथा चार्जिंगशक्तिः क्रमेण न्यूनीभवति ।
हैनान् प्रान्तीयविकाससुधारआयोगः भविष्यवाणीं करोति यत् २०२५ तमे वर्षे प्रान्ते नूतनानां ऊर्जावाहनानां संख्या ५,००,००० तः अधिका भविष्यति, तावत्पर्यन्तं "अर्धरात्रौ शिखरम्" इति घटना अधिका स्पष्टा भविष्यति आव्हानस्य सामना कर्तुं समितिः "विद्युत्वाहनानां कृते शिखरस्य उपत्यकासमयस्य च विद्युत्मूल्यमूल्यनीतिसमायोजनसम्बद्धविषयेषु सूचना" इति २८ अगस्तदिनाङ्के जारीकृतवती, यत्र २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १ दिनाङ्कात् आरभ्य ग्रीष्मकालस्य घोषणा कृता peak period (april to september) will be विद्युत्वाहनानां कृते चार्जिंग-उपत्यका-कालः "00:00-02:00" सामान्यकालस्य समायोजितः भवति, तथा च "08:00-10:00" उपत्यकाकालस्य समायोजितः भवति
लिन् हाओ इत्यनेन शिखरस्य, उपत्यकायाः ​​च घण्टानां समायोजनस्य स्वागतं कृतम्, यतः तस्य विश्वासः आसीत् यत् एतेन केचन कार्यालयकर्मचारिणः पुनः चार्जं कर्तुं विलम्बेन जागरणात् रक्षिताः भविष्यन्ति इति । प्रातः एकवादने वाहनस्य चार्जिंग् समाप्तस्य अनन्तरं लिन् हाओ दूरं गतः । तदनन्तरं समीपे प्रतीक्षमाणं अन्यत् नूतनं ऊर्जायानं चार्जिंग्-क्षेत्रे प्रविश्य लिन् हाओगाङ्ग्-इत्यनेन प्रयुक्तेन चार्जिंग्-बन्दूकेन सह सम्बद्धम् । (उपरि)
प्रतिवेदन/प्रतिक्रिया