समाचारं

दक्षिणकोरियादेशस्य अभियोजकाः मून् जे-इन् इत्यस्य पुत्रीयाः निवासस्थाने छापां कृतवन्तः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

योनहाप् न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं ३० अगस्त २०१८.दक्षिणकोरियादेशस्य अभियोजकाः ३० तमे दिनाङ्के पूर्वराष्ट्रपतिस्य मूनजे-इन् इत्यस्य पुत्री मून डा-ह्ये इत्यस्याः निवासस्थाने छापां मारितवन्तः, आशां कुर्वन्तः यत् एतत् कार्यवाही मून डा-ह्ये इत्यस्य पूर्वपतिं सेओ इत्यस्य निगमकार्यकारीरूपेण नियुक्त्य कोऽपि लाभस्य आदानप्रदानं करोति वा इति अन्वेषणं कर्तुं साहाय्यं करिष्यति इति।

समाचारानुसारं जेओन्जु-जिल्ला-अभियोजककार्यालयेन प्रेषितेन अन्वेषणदलेन मून-दा-ह्ये-निवासस्य अन्वेषणं कृतम्, यत् एतत् ज्ञातुं आशास्ति यत् मून-जे-इन्-इत्यनेन तस्य पत्नी च मून-दा-ह्ये-महोदयस्य अध्यक्षत्वेन तस्य परिवाराय कियत् आर्थिकसाहाय्यं प्रदत्तवन्तौ इति।

२०१८ तमे वर्षे दक्षिणकोरियादेशस्य ईस्टार-विमानसेवायाः संस्थापकस्य ली साङ्ग-जिकस्य कोरिया-लघुमध्यम-उद्यम-उद्यम-प्रवर्धननिगमस्य अध्यक्षत्वेन नियुक्तेः अनन्तरं जू-इत्यस्य थाईलैण्ड-देशस्य ईस्टार-विमानसेवायाः वरिष्ठकार्यकारीरूपेण नियुक्तिः अभवत् थाई-वायुसेवायाः स्थापनायां ली साङ्ग-जिक् इत्यस्य महत्त्वपूर्णा भूमिका आसीत् ।

प्रतिवेदने अपि उक्तं यत् जू इत्यस्य नागरिकविमानयानस्य अनुभवः नासीत्, येन केचन थाईविमानसेवायां सम्मिलितस्य तस्य पृष्ठभूमिं प्रश्नं कृतवन्तः ।

दक्षिणकोरिया-अभियोजकस्य अन्वेषणस्य केन्द्रं एतत् निर्धारयितुं वर्तते यत् ली साङ्ग-जिक् इत्यस्य सार्वजनिकपदं धारयितुं जू इत्यस्य थाई-विमानसेवायां सम्मिलितुं शर्तः आसीत् वा इति।

प्रतिवेदने उक्तं यत् जू इत्यनेन कतिपयवर्षेभ्यः पूर्वं मून डा-ह्ये इत्यनेन तलाकः कृतः । अस्मिन् वर्षे जू इत्यस्य साक्षीरूपेण त्रिवारं प्रश्नः कृतः, परन्तु सः प्रत्येकं वारं मौनस्य अधिकारस्य प्रयोगं कृतवान् ।

स्रोतः सन्दर्भवार्ता
सम्पादकः झोउ जी
प्रतिवेदन/प्रतिक्रिया