समाचारं

प्रशान्तद्वीपस्य नेतारः समुद्रतलस्य वृद्धिं संयुक्तराष्ट्रसङ्घस्य महासभायाः कार्यसूचौ समाविष्टुं आह्वयन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, सुवा, ३१ अगस्त (रिपोर्टर गुओ सिन्हुई) नुकुअलोफातः समाचारः : टोङ्गादेशस्य राजधानी नुकुअलोफानगरे पञ्चदिवसीयस्य ५३ तमे प्रशांतद्वीपमञ्चनेतृसभायाः समाप्तिः अभवत् शिखरसम्मेलने कार्यसूचौ, प्रशान्तद्वीपस्य नेतारः समुद्रतलस्य वृद्धिं संयुक्तराष्ट्रसङ्घस्य महासभायाः कार्यसूचौ समाविष्टुं आह्वयन्ति स्म ।
सभायाः अनन्तरं जारीकृते संयुक्ते विज्ञप्तौ द्वीपदेशानां नेतारः दर्शितवन्तः यत् जलवायुपरिवर्तनं स्थायिविकासश्च प्रशान्तद्वीपदेशानां प्राथमिकतारूपेण एव तिष्ठति, तथा च समुद्रतलवृद्धेः विषयं स्वतन्त्रकार्यक्रमरूपेण समाविष्टं कर्तुं दृढतया आह्वानं कृतवन्तः संयुक्तराष्ट्रसङ्घस्य महासभायाः कार्यसूची तथा अन्याः प्रासंगिकाः संयुक्तराष्ट्रसङ्घस्य प्रक्रियाः।
विज्ञप्तौ सहभागिनः नेतारः प्रशान्तद्वीपीयदेशानां नेतृत्वे, स्वामित्वं, संचालितं च प्रथमं जनकेन्द्रितं जलवायु-आपदा-प्रतिरोध-वित्तपोषण-तन्त्रं इति स्वीकृत्य प्रशान्त-लचीलता-कोषस्य प्रति स्वसमर्थनं प्रतिबद्धतां च पुनः उक्तवन्तः |. विज्ञप्तौ उक्तं यत्, सभायां नेतारः टोङ्गा-देशे कोषस्य मुख्यालयं स्थापयितुं सहमताः, २०२६ तमे वर्षे ५० कोटि अमेरिकी-डॉलर्-सङ्ग्रहस्य योजनां च कृतवन्तः ।
संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन सभायां भागं गृहीत्वा नीलप्रशान्त २०५० रणनीत्याः पूर्णसमर्थनं प्रकटितम् । गुटेरेस् इत्यनेन उक्तं यत् सः समुद्रतलस्य वर्धमानस्य निवारणाय प्रशान्तलचीलताकोषस्य समर्थनार्थं अन्तर्राष्ट्रीयसम्पदां संयोजनाय यथाशक्ति प्रयतते। सः जलवायुकार्याणि वर्धयितुं, जीवाश्म-इन्धनं चरणबद्धरूपेण समाप्तुं, जलवायु-अनुकूलतायै धनं वर्धयितुं, समुद्राणां रक्षणाय च सर्वकारेभ्यः आग्रहं कृतवान् ।
समागमे सहभागिनां नेतारः क्षेत्रीयशान्तिसुरक्षा, आर्थिकपुनरुत्थानम् आव्हानानि च, स्वास्थ्यव्यवस्थायाः लचीलापनम् इत्यादीनां महत्त्वपूर्णविषयाणां विषये अपि चर्चां कृतवन्तः।
प्रशान्तद्वीपमञ्चस्य स्थापना १९७१ तमे वर्षे अभवत्, अस्मिन् क्षेत्रे महत्त्वपूर्णं क्षेत्रीयराजनैतिक-आर्थिक-सङ्गठनम् अस्ति ।
प्रतिवेदन/प्रतिक्रिया