समाचारं

जापानदेशे द्विचक्रिकायाः ​​चालनकाले एतयोः व्यवहारयोः दण्डः भविष्यति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे नवम्बरमासात् आरभ्य जापानदेशे सायकलयानं कुर्वन् अथवा मद्यपानेन चालयन् मोबाईलफोनस्य उपयोगेन कारावासः भवितुम् अर्हति।
जापानी-सर्वकारेण ३० तमे दिनाङ्के नवम्बर्-मासस्य प्रथमे दिने संशोधितं मार्ग-यातायात-कानूनम् कार्यान्वितुं, उपर्युक्तयोः व्यवहारयोः आपराधिक-दण्डः च स्थापयितुं निर्णयः कृतः
२०२३ तमस्य वर्षस्य जूनमासस्य २९ दिनाङ्के जापानदेशस्य टोक्यो-नगरस्य शिबुया-नगरे पदयात्रिकाः वीथिं पारं कर्तुं प्रतीक्षन्ते स्म । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग जिओयु
नूतनस्य मार्गयानकानूनस्य अनुसारं यः कोऽपि द्विचक्रिकायाः ​​सवारीं कुर्वन् मोबाईलफोनस्य स्क्रीनम् अपि दृष्ट्वा मोबाईलफोनस्य उपयोगं करोति, तस्य दण्डः षड्मासपर्यन्तं कारावासः अथवा एकलक्ष येन् (प्रायः ४,८८०) यावत् दण्डः वा भवितुम् अर्हति युआन्);
मत्तः सन् द्विचक्रिकायाः ​​सवारीं कृत्वा त्रयः वर्षाणि यावत् कारावासः अथवा ५,००,००० येन् (२४,४०० युआन्) यावत् दण्डः वा भवितुम् अर्हति ।
उपर्युक्तानां उल्लङ्घनानां दण्डेषु यातायातसुरक्षाशिक्षां प्राप्तुं ६,००० येन् (२९३ युआन्) इत्यस्य निबन्धशुल्कं दातुं च अन्तर्भवति । यदि सम्बन्धितः व्यक्तिः शिक्षां प्राप्तुं नकारयति तर्हि तस्य ५०,००० येन् (२,४४० युआन्) यावत् दण्डः भविष्यति ।
एनएचके टीवी इत्यनेन ज्ञापितं यत् द्विचक्रिकायाः ​​सवारीं कुर्वन् मोबाईलफोनस्य उपयोगेन बहुधा यातायातदुर्घटनानां कारणात् अस्मिन् वर्षे मार्चमासे जापानीसर्वकारेण मार्गयानकानूनस्य मसौदापुनरीक्षणस्य प्रस्तावः कृतः, तस्य मसौदे मेमासे आहारपक्षेण मतदानं कृतम् जापानीपुलिसदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे सवारीं कुर्वन् मोबाईलफोनस्य उपयोगेन यातायातदुर्घटनानां १८ प्रकरणाः अभवन्, येषु गम्भीराः चोटाः अथवा मृत्युः अभवत्
स्रोतः सिन्हुआ इन्टरनेशनल
सम्पादक लियू जुआन
द्वितीय परीक्षण यांग ताओ
झोउ वेन्जुन् इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया