समाचारं

“आफ्रिका-चीन-सहकार्यस्य दृढं लचीलता, जीवनशक्तिः च अस्ति” - इथियोपिया-देशस्य पूर्वराष्ट्रपतिः मुलातु तेशोमे इत्यनेन सह साक्षात्कारः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"निष्कपटता मैत्री च, परस्परं सम्मानं, समानता, परस्परलाभः च, साधारणविकासः च आफ्रिका-चीन-सम्बन्धस्य अत्यावश्यकाः लक्षणानि सन्ति। आफ्रिका-चीन-सहकार्यं न केवलं आफ्रिका-चीनयोः कृते लाभप्रदं भवति, अपितु विश्वस्य कृते अपि लाभप्रदम् अस्ति तेशोमे अद्यैव एतत् वृत्तपत्रं स्वीकृतवान् एकस्मिन् अनन्यसाक्षात्कारे संवाददाता अवदत् यत् चीनदेशः आफ्रिकादेशेषु तेषां राष्ट्रियस्थित्या अनुकूलविकासमार्गान् अन्वेष्टुं हस्तक्षेपं न करोति, आफ्रिकादेशाय स्वस्य साहाय्ये किमपि राजनैतिकस्थितिं न संलग्नं करोति, येन मूर्तलाभाः प्राप्ताः च आफ्रिकादेशानां जनानां कल्याणं भवति।
१९७६ तमे वर्षे इथियोपियादेशस्य सर्वकारप्रायोजितस्य छात्रत्वेन बीजिंगभाषासंस्थायां (अधुना बीजिंगभाषासंस्कृतिविश्वविद्यालये) चीनदेशं गत्वा मुलातुः पेकिङ्गविश्वविद्यालयस्य दर्शनशास्त्रविभागे अध्ययनं कृत्वा स्नातकपदवीं प्राप्तवान् । १९८५ तः १९९१ पर्यन्तं पेकिङ्ग् विश्वविद्यालयस्य अन्तर्राष्ट्रीयराजनीतिविभागे अध्ययनं निरन्तरं कृत्वा स्नातकोत्तरपदवीं, डॉक्टरेट् पदवी च प्राप्तवान् ।
बहुवर्षपर्यन्तं चीनदेशे अध्ययनं कृत्वा निवसन् चीनदेशस्य अनेकवारं भ्रमणं कृत्वा मुलातुः चीनदेशस्य विभिन्नक्षेत्रेषु विकासेन परिवर्तनेन च अतीव प्रभावितः अभवत् "प्रत्येकवारं चीनदेशं गच्छन् अहं प्रचण्डं परिवर्तनं अनुभवितुं शक्नोमि। चीनस्य साम्यवादीदलस्य नेतृत्वे चीनदेशः सुधारं उद्घाटनं च निरन्तरं प्रवर्तयति, आर्थिकसामाजिकविकासस्य जीवनशक्तिः च पूर्णतया मुक्ता अस्ति कि चीनस्य तीव्रविकासस्य कारणं चीनसर्वकारस्य सक्रियप्रभाविनीतिषु विशेषतः जनान् प्रथमस्थाने स्थापयति। एताः नीतयः न केवलं आर्थिकविकासे केन्द्रीभवन्ति, अपितु चीनीयजनानाम् जीवनस्तरस्य उन्नयनस्य विषये अपि केन्द्रीभवन्ति ।
"स्वतन्त्र अन्वेषणस्य माध्यमेन चीनेन स्वस्य वास्तविकतायाः अनुकूलः आधुनिकः विकासमार्गः प्राप्तः। आफ्रिकादेशसहिताः अधिकांशः विकासशीलदेशाः चीनस्य सफलानुभवात् शिक्षितुं आशां कुर्वन्ति इति मुलातुः अवदत् यत् यद्यपि आफ्रिकादेशेषु भिन्नाः विकासनीतयः सन्ति, परन्तु शान्तिं याचन्ते। स्थिरता, जनानां विकासाय, जनानां समृद्धिं च आनेतुं सुरक्षां च सर्वेषां आफ्रिकादेशानां साधारणं अनुसरणम् अस्ति । सः अवदत् यत् - "इथियोपिया-सर्वकारः कृषिं, विज्ञानं, प्रौद्योगिकी च औद्योगिकविकासं च महत् महत्त्वं ददाति, तथा च चीनस्य सम्बन्धितक्षेत्रेषु विकासस्य अनुभवात् शिक्षते, अधिकाधिकजनानाम् दरिद्रतायाः मुक्तिं प्राप्तुं साहाय्यं कर्तुं आशां कुर्वन् अस्ति।
अस्मिन् वर्षे जूनमासस्य २८ दिनाङ्के मुलातुः बीजिंगनगरे शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तानां प्रकाशनस्य ७० वर्षस्य स्मरणार्थं सम्मेलने भागं गृहीतवान् तस्य दृष्ट्या अद्यत्वे विश्वे गहनाः जटिलाः च परिवर्तनाः भवन्ति, शान्तिः विकासः च अद्यापि तत्कालस्य विषयाः सन्ति । शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तानां सारः सार्वभौमसमता अस्ति, यत् राज्य-राज्य-सम्बन्धानां निबन्धनस्य महत्त्वपूर्णः मानदण्डः अस्ति, एतत् देशानाम् एकतायाः, सहकार्यस्य, परस्पर-समझस्य, विश्वासस्य च आधारं सुदृढं करोति, अपि च अग्रे प्रवर्धनाय अनुकूलः अस्ति दक्षिण-दक्षिण सहयोग एवं उत्तर-दक्षिण सहयोग।
"राष्ट्रपतिः शी जिनपिङ्गेन प्रस्ताविता मानवजातेः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणस्य अवधारणा शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तैः सह सङ्गता अस्ति। ते द्वौ अपि अधिकन्यायपूर्णतया उचिततया च वैश्विकशासनस्य प्रचारार्थं प्रतिबद्धौ सन्ति तथा च तेषां कृते उत्तमं भविष्यं निर्मातुं प्रतिबद्धौ स्तः common prosperity of mankind." मुलातुः अवदत् यत् मानवजातेः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणं समानमूलम् अस्ति। समुदायस्य अवधारणा मानवजातेः विश्वशान्तिप्रगतेः साधारणाभिलाषं मूर्तरूपं ददाति। संवादद्वारा परस्परं अवगमनं परस्परसम्मानं च प्रवर्तयितुं शक्यते।
"चीनदेशः यथार्थबहुपक्षीयतायाः मुक्तसहकार्यस्य च पालनम् करोति। चीनदेशः सर्वदा आफ्रिकादेशैः सह मिलित्वा आफ्रिकादेशस्य विकासे निश्छलतया साहाय्यं कृतवान् इति मुलातुः अवदत् यत्, "आफ्रिका-चीनसहकार्यस्य दृढं लचीलता, जीवनशक्तिः च अस्ति। विगतदशवर्षेषु वयं संयुक्तरूपेण निर्मितवन्तः बेल्ट एण्ड् रोड् इनिशिएटिव् इत्यनेन विश्वे गहनाः परिवर्तनाः आगताः, मानवसमाजस्य इतिहासे च एकः महत्त्वपूर्णः कार्यक्रमः अभवत्।" मुलातु इत्यस्य मतं यत् इथियोपिया इत्यादयः आफ्रिकादेशाः संयुक्तनिर्माणे भागं गृहीत्वा विकासस्य द्रुतमार्गे प्रवृत्ताः सन्ति "बेल्ट् एण्ड् रोड् इनिशिएटिव्" इति रूपं बहु सुधरितम् अस्ति। "अदीस् अबाबा-जिबूती-रेलमार्गः, मोम्बासा-नैरोबी-रेलमार्गः इत्यादीनां परियोजनानां पूर्वाफ्रिका-देशस्य अपि च सम्पूर्णस्य आफ्रिका-महाद्वीपस्य विकासस्य प्रवर्धने महत्त्वपूर्णा भूमिका अस्ति
२०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य आयोजनं भविष्यति, मुलातुः च तस्य प्रतीक्षां कुर्वन् अस्ति । सः अवदत् यत् - "आफ्रिकादेशेन सह चीनस्य सहकार्यं विजेता-सर्वं गृह्णाति, शून्य-योग-क्रीडा नास्ति, अपितु उभयोः पक्षयोः मध्ये विजय-विजय-सहकार्यं सामान्यविकासं च केन्द्रीक्रियते। एतत् साझीकृतसमुदायस्य निर्माणस्य अवधारणायाः प्रतिबिम्बम् अस्ति भविष्यस्य मानवजातेः कृते अहम् आशासे यत् आफ्रिका-चीन-सम्बन्धाः स्वस्थरूपेण विकसिताः भविष्यन्ति, तथा च आफ्रिका-चीन-सम्बन्धाः स्वस्थरूपेण विकसिताः भविष्यन्ति।" सहकार्येन अधिकानि परिणामानि प्राप्यन्ते।”.
(अदिस् अबाबातः एतत् वृत्तपत्रं ज्ञापयति)
"जनदैनिक" (पृष्ठ ०३, अगस्त ३१, २०२४)
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया