समाचारं

ब्रिटिश "नववैज्ञानिकः" : जनसंख्यानिवृत्तिः ग्रहं कथं परिवर्तयितुं शक्नोति ?

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

ब्रिटिश "नव वैज्ञानिक" लेखः अगस्तमासस्य २१ दिनाङ्के, मूलशीर्षकं: जनसंख्यायाः न्यूनीकरणेन ग्रहः किमर्थं परिवर्तयितुं शक्यते १९६८ तमे वर्षे पौलः एन् एरिच् च "the population explosion" इति पुस्तकं प्रकाशितवन्तौ, यस्मिन् आगमिष्यमाणस्य भयानकस्य पारिस्थितिकविपदायाः पूर्वानुमानं कृतम् । ते वदन्ति यत् विद्यमानजनसंख्यावृद्धिप्रवृत्तयः मन्दाः वा विपर्ययिताः वा भवेयुः अन्यथा आपदा भविष्यति।

जातिः स्वतः एव परिमाणं संकुचति, अपूर्वम्

तस्य समयस्य तुलने अद्यतनस्य वैश्विकजनसंख्या द्विगुणाधिका वर्धिता, ८ अरबस्य चिह्नं अतिक्रान्तवती, प्रतिदिनं च विविधाः आपदाः निरन्तरं भवन्ति परन्तु अधुना, वयं पृथिव्यां जीवनस्य जन्मनः अनन्तरं प्रथमवारं प्रादुर्भूतस्य नूतनायाः परिस्थितेः सम्मुखीभवन्ति ।

२०१४ तमे वर्षात् इटलीदेशस्य जनसंख्यायां प्रायः १० लक्षं न्यूनता अभवत्, जापानदेशस्य जनसंख्या २०१० तमे वर्षस्य तुलने ५० लक्षं न्यूनीभूता अस्ति । प्रमुखविपदां विना प्रजातीनां आकारस्य स्वतःस्फूर्तं न्यूनीकरणं पूर्वं कदापि न दृष्टम् यतः एतत् तथ्यं पारम्परिकजैविकसिद्धान्तानां विरोधं करोति एतत् विरोधाभासप्रतीतं तथ्यं मानवीयसांस्कृतिकशारीरिकविकासस्य संयुक्तं उत्पादम् अस्ति । अस्माकं अद्वितीयविकास-इतिहासस्य कारणात् वयमेव असाधारणबुद्धियुक्ताः जातिः स्मः ये अस्माकं परिवारस्य परिमाणं सचेतनतया नियन्त्रयितुं शक्नुवन्ति ।

चार्ल्स डार्विनः प्रथमः एव अवगच्छत् यत् मनुष्यान् विहाय अन्याः सर्वाः प्रजातयः प्रजननं योग्यतमानां जीवितस्य मुख्यं साधनं मन्यन्ते ।

ननु यः कश्चित् अन्यः प्राणी परिणामभयात् प्रजननं विरमति, तस्य सद्यः अन्धकारे लोभयैः व्याधैः परजीवैः च निराकृतः भविष्यति

मनोवृत्तिपरिवर्तनं जनसंख्याक्षयस्य चालकेषु अन्यतमम् अस्ति

परन्तु मानवजातिना सञ्चितं ज्ञानं, निर्मितसंस्कृतिः च अस्मान् विशिष्टान् करोति। बाल्ये अस्माकं पीढी मम्प्स्, खसरा, कुक्कुटरोगः, डिप्थीरिया इत्यादिभिः अनेकैः खतरनाकैः जीवाणुभिः, विषाणुभिः च पीडिता आसीत्, परन्तु अद्यत्वे बालकाः अधिकं निश्चिन्तं जीवनं यापयन्ति एतत् सर्वं अस्माकं अद्वितीयविद्वान् क्षमतातः उद्भूतम् यत् अस्मिन् ग्रहे अस्माकं स्थानं निरन्तरं अवगन्तुं, अस्माकं कर्मणां सम्भाव्यपरिणामान् अवगन्तुं च शक्नुमः ।

मानवसमाजेषु एतानि सामर्थ्यानि यथावत् अभिव्यक्ताः भवन्ति, तत् भिन्नं भवति, परन्तु केचन अन्येषु जातिषु न प्राप्तानि ऊर्ध्वतानि प्राप्तवन्तः । अन्तिमेषु वर्षेषु बहुषु देशेषु जनानां बहुसन्ततियुक्तानां परिवारानां प्रति दृष्टिकोणः पूर्वं निर्लज्ज-ईर्ष्यायाः कृते अद्यत्वे लज्जाजनक-असुविधायाः कृते परिवर्तितः अस्ति

नूतनं विकासमार्गं उद्घाटितवान्

पारम्परिकाः अर्थशास्त्रज्ञाः अद्यतनजनसांख्यिकीयस्थितेः विषये चिन्तिताः सन्ति तेषां दावाः सन्ति यत् कार्यरतजनसंख्यायाः न्यूनतायाः, सेवानिवृत्तानां संख्यायाः वृद्धेः च गम्भीराः नकारात्मकाः राजकोषीयप्रभावाः भविष्यन्ति। परन्तु अस्याः कथायाः सुव्यवस्थिततमं वस्तु अस्ति यत् ये देशाः जनसंख्याक्षयस्य प्रभावेण सर्वाधिकं दुर्बलाः इव भासन्ते ते अपि ते एव सर्वाधिकं सुलभाः सन्ति

यत्र स्थितिः अत्यन्तं गम्भीरा अस्ति तत्र जापानदेशं उदाहरणरूपेण गृहीत्वा जनसंख्यायाः न्यूनीकरणं विविधसामाजिकसंकटानां निवारणाय आवश्यकं श्वसनस्थानं अपि आनयिष्यति करनीतिषु सूक्ष्मसमायोजनं कृत्वा वर्धमानस्य वृद्धसमूहस्य विषये अधिकं ध्यानं दत्त्वा जापानीसमाजस्य सम्मुखे आर्थिकसंकटस्य किञ्चित्पर्यन्तं निवारणं कर्तुं शक्यते जापान-इटली-देशयोः सज्जतायाः स्वस्व-अवकाशाः प्रारब्धाः ।

अस्य सूचकस्य अर्थः अस्ति यत् द्वयोः देशयोः सामाजिकधनं न केवलं प्रचुरं भवति, अपितु तुल्यकालिकरूपेण वितरितम् अपि अस्ति । एतेषां देशानाम् अपि सद्चक्रं प्राप्तुं सुकरं भवति, यत् विकासस्य दलदलस्य मध्ये फसितुं यत्र धनिक-दरिद्रयोः अन्तरम् अतिविस्तृतम् अस्ति

पृथिव्यां जीवनस्य आगमनात् आरभ्य विकासद्वारा मूलप्रजननकामस्य सीमां भङ्गयन्तः प्रथमाः जातिः मनुष्याः अभवन् पूर्वं एषा क्षमता अस्माकं क्षयस्य कारणं भवेत्, परन्तु अद्यत्वे विकासाय नूतनानि मार्गाणि उद्घाटयति । (लेखकः क्रिस्टोफर वेल्सः, हुआ ज़ेक्सुन इत्यनेन अनुवादितः)