समाचारं

openai तथा anthropic इत्येतयोः सहमतिः अस्ति यत् अमेरिकी-सर्वकारं नूतनं प्रतिरूपं प्रक्षेपणात् पूर्वं सुरक्षायाः मूल्याङ्कनं कर्तुं शक्नोति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ३० दिनाङ्के ज्ञापितं यत् कृत्रिमगुप्तचरकम्पनयः ओपनएआइ, एन्थ्रोपिक् च अमेरिकीसर्वकाराय प्रमुखनवीनकृत्रिमबुद्धिमाडलं प्राप्तुं अनुमतिं दातुं सहमताः सन्ति, ततः पूर्वं एताः कम्पनयः एतानि आदर्शानि विमोचयितुं शक्नुवन्ति येन तेषां सुरक्षासुधारार्थं सहायता भवति।


चित्र स्रोतः pexels

अमेरिकी एआइ सुरक्षासंस्थायाः गुरुवासरे घोषितं यत् एतत्...द्वयोः कम्पनीयोः संस्थायाः सह सहमतिपत्रे हस्ताक्षरं कृतम् अस्ति, यत्र मॉडलस्य सार्वजनिकविमोचनात् पूर्वं पश्चात् च प्रवेशः प्रदातुं प्रतिबद्धः अस्ति. अमेरिकीसर्वकारेण उक्तं यत् एतत् कदमः तेषां सुरक्षाजोखिमानां संयुक्तरूपेण आकलने सम्भाव्यसमस्यानां न्यूनीकरणे च सहायकः भविष्यति। एजन्सी इत्यनेन उक्तं यत् सा यूके-देशस्य समकक्षेण सह सुरक्षासुधारविषये प्रतिक्रियां दातुं कार्यं करिष्यति।

ओपनएआई मुख्यरणनीतिपदाधिकारी जेसन क्वोन इत्यनेन सहकार्यस्य समर्थनं प्रकटितम्-

“अमेरिकन-ए.आइ.-सुरक्षा-संस्थायाः मिशनस्य दृढतया समर्थनं कुर्मः, ए.आइ.-प्रतिमानानाम् सुरक्षायाः कृते उत्तम-प्रथानां मानकानां च विकासाय एकत्र कार्यं कर्तुं उत्सुकाः स्मः | .

एन्थ्रोपिक् इत्यनेन अपि उक्तं यत् एआइ मॉडल् इत्यस्य प्रभावीरूपेण परीक्षणस्य क्षमतां स्थापयितुं अतीव महत्त्वपूर्णम् अस्ति। कम्पनीयाः सहसंस्थापकः नीतिप्रमुखः च जैक् क्लार्कः अवदत् यत् -

"ए.आइ अस्य महत्त्वपूर्णस्य कार्यस्य भागः इति गर्वः, एआइ-सुरक्षायाः विश्वसनीयतायाः च नूतनान् मानकान् निर्धारयितुं आशासे च” इति ।

कृत्रिमबुद्धिप्रतिमानानाम् अभिगमस्य साझेदारी महत्त्वपूर्णं कदमम् अस्ति यतः संघीयराज्यविधायकाः नवीनतां न दमयित्वा प्रौद्योगिक्याः सीमां कथं स्थापयितव्यम् इति विचारयन्ति। आईटी हाउस् इत्यनेन उल्लेखितम् यत् बुधवासरे कैलिफोर्निया-विधायकाः फ्रन्टियर आर्टिफिशियल इन्टेलिजेन्स मॉडल् सिक्योरिटी इनोवेशन एक्ट् (sb 1047) पारितवन्तः, यस्मिन् कैलिफोर्निया-देशस्य आर्टिफिशियल इन्टेलिजेन्स कम्पनीभ्यः उन्नतमूलभूतमाडलस्य प्रशिक्षणात् पूर्वं विशिष्टसुरक्षापरिपाटनानि कर्तुं आवश्यकम् अस्ति। तत् ओपनएआइ, एन्थ्रोपिक् इत्यादिभिः सह कृत्रिमबुद्धिकम्पनीभ्यः पुशबैक् आकर्षितवान्, ये चेतवन्तः यत् एतत् लघुमुक्तस्रोतविकासकानाम् आहतं कर्तुं शक्नोति, यद्यपि ततः परं विधेयकं संशोधितं अस्ति, अद्यापि कैलिफोर्निया-राज्यपालस्य गेविन् टॉमस्य हस्ताक्षरस्य अनुमोदनस्य प्रतीक्षां कुर्वन् अस्ति

इदानीं व्हाइट हाउस् एआइ सुरक्षापरिपाटनेषु प्रमुखकम्पनीभ्यः स्वैच्छिकप्रतिबद्धतां प्राप्तुं प्रयतते। अनेकाः प्रमुखाः ए.आइ.कम्पनयः साइबरसुरक्षायां भेदभावसंशोधने निवेशं कर्तुं एआइ-जनितसामग्रीणां जलचिह्नीकरणे कार्यं कर्तुं च अबाध्यकारीप्रतिबद्धतां कृतवन्तः

नेशनल् इन्स्टिट्यूट् फ़ॉर् आर्टिफिशियल इन्टेलिजेन्स सेफ्टी इत्यस्य निदेशिका एलिजाबेथ् केली इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् एते नूतनाः सम्झौताः केवलं "प्रारम्भः एव, परन्तु कृत्रिमबुद्धेः भविष्यस्य उत्तरदायित्वपूर्वकं प्रबन्धने सहायतां कर्तुं अस्माकं प्रयत्नेषु ते महत्त्वपूर्णः माइलस्टोन् अस्ति।