समाचारं

दुर्लभे पतने चाइना मर्चन्ट्स् बैंक् १४ वर्षेषु स्वस्य दुष्टतमं अर्धवर्षीयं प्रतिवेदनं प्रदाति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


धर्म वित्त द्वारा निर्मित

२९ अगस्त दिनाङ्के चाइना मर्चेन्ट्स् बैंकेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् अस्मिन् समये बैंकेन १७२.९४५ अरब युआन् परिचालन-आयः प्राप्तः, यत् मूल-कम्पनीयाः कारणं शुद्धलाभः ७४.७४३ आसीत् अरब युआन्, वर्षे वर्षे १.३३% न्यूनता ।

जूनमासस्य अन्ते चीनव्यापारिबैङ्कस्य कुलसम्पत्तौ ११.५७ खरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते कुलऋणानि अग्रिमाणि च ६.७५ खरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते ३.६७% वृद्धिः अभवत् वर्षस्य कुलग्राहकनिक्षेपाः ८.६६ खरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते ६.२२% वृद्धिः अभवत् ।

एकत्रिमासिकप्रदर्शनस्य आधारेण प्रथमत्रिमासे तुलने द्वितीयत्रिमासे चीनव्यापारिबैङ्कस्य राजस्वं किञ्चित् वर्धितम्, परन्तु शुद्धलाभः पूर्वत्रिमासे ३.७१% न्यूनः भूत्वा ३६.६६६ अरबयुआन् यावत् अभवत्

उल्लेखनीयं यत् चीन मर्चेन्ट्स् बैंकस्य अर्धवार्षिकप्रतिवेदने राजस्वस्य शुद्धलाभस्य च न्यूनता अतीव दुर्लभा अस्ति।

यस्मिन् वातावरणे बङ्कानां शुद्धव्याजमार्जिनस्य न्यूनता निरन्तरं भवति, तस्मिन् वातावरणे चीनव्यापारिबैङ्कस्य शुद्धव्याजस्य आयस्य, अव्याजशुद्धार्जनस्य च द्वयोः वर्षस्य प्रथमार्धे न्यूनता अभवत्, तस्य मूलखुदराव्यापारस्य अपि निश्चितः प्रभावः अभवत् विशेषतः "बृहत्धनप्रबन्धनम्" इति लघुबैङ्किंगपरिवर्तनस्य महत्त्वपूर्णः आरम्भबिन्दुः अपि बहुधा जोखिमानां सम्मुखीभवति, येन तस्य कार्यप्रदर्शनं महत्त्वपूर्णतया न्यूनीकृतम् अस्ति

व्याज-आयः, अव्याज-आयः च द्वयोः अपि पतनम् अभवत्

ऋणपरिमाणे मन्दता, शुद्धव्याजमार्जिनस्य न्यूनता च चीनव्यापारिबैङ्कस्य परिचालनआयस्य न्यूनतायाः मुख्यकारकाः अभवन्

रिपोर्टिंग् अवधिमध्ये चाइना मर्चेन्ट्स् बैंकस्य कुलऋणेषु २३८.९४ अरब युआन् वृद्धिः अभवत्, यत् ३.६७% वृद्धिः अभवत् । गतवर्षस्य अस्मिन् एव काले बैंकस्य कुलऋणेषु ३०३.९८ अरब युआन् इत्येव वृद्धिः अभवत्, यत् ५.०२% वृद्धिः अभवत् । शुद्धव्याजमार्जिनस्य दृष्ट्या चीनव्यापारिबैङ्कस्य शुद्धव्याजमार्जिनस्य न्यूनता निरन्तरं भवति स्म, यत् २०१९ तमे वर्षे २.५९% तः २% यावत् क्रमेण न्यूनम् अभवत् । तदपि संयुक्त-शेयर-बैङ्केषु चीन-व्यापारि-बैङ्कः अद्यापि शुद्धव्याज-मार्जिन-मध्ये अग्रणी अस्ति ।

जूनमासे भागधारकसभायां चीनव्यापारिबैङ्कस्य अध्यक्षः वाङ्ग लिआङ्गः अवदत् यत् चीनव्यापारिबैङ्कस्य कृते शुद्धव्याजमार्जिनं निरन्तरं न्यूनीभवति, परन्तु यावत्कालं यावत् उत्तमसम्पत्त्याः गुणवत्ता निर्वाहिता भवति तावत् क्रमेण मन्दं भविष्यति, स्थिरं च भविष्यति तथा प्रावधानकवरेज अनुपातः उच्चः एव तिष्ठति, लाभस्तरः अपि तुल्यकालिकरूपेण अधः भविष्यति तथा च स्थिरीकरणप्रवृत्तिं दर्शयिष्यति।

अस्मिन् वर्षे प्रथमार्धे चीनव्यापारिबैङ्केन १०४.४४९ अरब युआन् शुद्धव्याजआयः प्राप्तः, यत् वर्षे वर्षे ४.१७% न्यूनता अभवत् । न केवलं शुद्धव्याज-आयः न्यूनः भवति, चीन-मर्चेन्ट्स्-बैङ्कस्य शुद्ध-अव्याज-आयः अपि न्यूनः भवति । प्रतिवेदनकालस्य कालखण्डे चीनव्यापारिबैङ्केन ६८.४९६ अरबयुआन्-रूप्यकाणां ब्याज-शुद्ध-आयः प्राप्तः, यत् वर्षे वर्षे १.३९% न्यूनता अभवत् ।

ज्ञातव्यं यत् चाइना मर्चेन्ट्स् बैंकस्य खुदराग्राहकानाम् अपि वृद्धिः मन्दः भवति । २०२३ तमे वर्षे यद्यपि चीनव्यापारिबैङ्कस्य प्रदर्शनं दुर्बलं भविष्यति तथापि ग्राहकानाम् संख्यायाः विकासस्य दरः उत्तमः भविष्यति तथापि "मूल्यस्य क्षतिपूर्तिं कर्तुं मात्रा" इति रणनीत्याः माध्यमेन शुद्धव्याजमार्जिनस्य अधोगतिजोखिमस्य प्रतिकारं कर्तुं शक्नोति तथा च नूतनानां ग्राहकानाम् आरक्षणं कर्तुं शक्नोति चक्रस्य उपरि ज्वारं कर्तुं । परन्तु यथा यथा ग्राहकानाम् संख्यायाः वृद्धि-दरः मन्दः भवति तथा तथा चीन-व्यापारि-बैङ्कस्य कृते पूर्वस्य उच्चवृद्धि-मुद्रायाः पुनः आरम्भः कठिनः भवितुम् अर्हति

जूनमासस्य अन्ते चीनव्यापारिबैङ्कस्य खुदराऋणं ३.५४ खरबयुआन् आसीत्, यत् सर्वेषां कुलऋणानां ५२.४८% भागः आसीत् । २०२ मिलियनं खुदराग्राहकाः आसन्, यत् पूर्ववर्षस्य अन्ते २.५४% वृद्धिः अभवत् । २०२३ तमे वर्षे अस्मिन् एव काले चीनव्यापारिबैङ्कस्य खुदराग्राहकानाम् संख्यायाः वृद्धिः ३.२६% आसीत् ।

वस्तुतः २०२२ तः आरभ्य चीनव्यापारिबैङ्कस्य दबावः दर्शयितुं आरभेत, राजस्वस्य शुद्धलाभस्य च वृद्धिदरः मन्दं भवितुं आरभेत २०२३ तमे वर्षे चीनव्यापारिबैङ्केन हानिप्रावधानं न्यूनीकृत्य वर्तमानलाभानां समुचितरूपेण प्रवर्धनं कृत्वा शुद्धलाभवृद्धिः निर्वाहिता । यद्यपि चीनव्यापारिबैङ्कः अस्मिन् वर्षे प्रथमार्धे प्रावधानानाम् न्यूनीकरणं निरन्तरं कृतवान् तथापि शुद्धलाभस्य न्यूनतां परिहरितुं असफलः अभवत् ।

अस्मिन् वर्षे प्रथमार्धे चीनव्यापारिबैङ्कस्य पूर्वप्रावधानलाभः ११६.५७७ अरब युआन् आसीत्, यः वर्षत्रयपूर्वस्य स्तरं प्रति प्रत्यागतवान् अस्ति, यत् ४.५२% वर्षे वर्षे न्यूनता अपि विगतदशके नूतनं न्यूनतमं स्तरं प्राप्तवान् तस्मिन् एव काले क्षतिप्रावधानानाम् राशिः अपि त्रयः वर्षाणि यावत् क्रमशः न्यूनीकृता अस्ति, २६.९३६ अरब युआन् यावत् पतिता अस्ति ।

सम्पत्तिगुणवत्तायाः दृष्ट्या चीनव्यापारिबैङ्कस्य सम्पत्तिगुणवत्ता संयुक्त-स्टॉक-बैङ्केषु सर्वोत्तमप्रदर्शनं कृतवती येषु अन्तरिम-रिपोर्ट्-प्रकटीकरणं कृतम् अस्ति, अ-प्रदर्शन-ऋणानां शेषं ६३.४२७ अरब-युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते १.८४८ अरब-युआन्-रूप्यकाणां वृद्धिः अभवत् .

बृहत् धनव्यवस्थापनं क्रमेण विघ्नानां सम्मुखीभवति

बैंकविपण्ये स्पर्धा अधिकाधिकं तीव्रं भवति, समग्रविपण्यं च शेयरस्पर्धायाः चरणं प्रविष्टम् अस्ति । यथा यथा विभिन्नाः बङ्काः लघुबैङ्केषु परिणताः, तथैव चीनव्यापारिबैङ्कस्य खुदराव्यापारः, यः सदैव स्वसमवयस्कानाम् अग्रे आसीत्, प्रभावितः अभवत्, "खुदराविक्रयस्य राजा" इति तस्य स्थितिः अपि डुबकी मारितुं आरब्धा अस्ति

२०२० तमे वर्षे चीनव्यापारिबैङ्केन "बृहत्धनप्रबन्धनस्य" अवधारणा प्रस्ताविता यत् अधिकं लघुबैङ्करूपेण परिणमति, यत्र धनप्रबन्धनं, सम्पत्तिप्रबन्धनं तथा च संरक्षणव्यापारशुल्कं आयोगायः च सन्ति परन्तु २०२२ तमे वर्षात् आरभ्य चीनव्यापारिबैङ्कस्य धनप्रबन्धने अपि दबावः प्रकटितुं आरभेत ।

अस्मिन् वर्षे प्रथमार्धे शुद्धव्याज-आयस्य न्यूनतायाः तुलने चाइना मर्चेंट्स्-बैङ्कस्य वर्षस्य प्रथमार्धे अव्याज-शुद्ध-आयः तुल्यकालिकरूपेण मन्दं पतितः, वर्षे वर्षे १.३९% न्यूनः परन्तु अव्याज-आयस्य विच्छेदनस्य अनन्तरं वर्षस्य प्रथमार्धे चीन-व्यापारि-बैङ्कस्य समग्र-अव्याज-शुद्ध-आय-प्रदर्शनं यस्मात् कारणात् उत्तमम् आसीत्, तस्य कारणं प्रथमे अर्धे अपि बन्धक-विपण्यं निरन्तरं वर्धमानम् इति ज्ञातुं कठिनं न भवति वर्षस्य अर्धभागे, येन चीन-व्यापारिणां बैंकः उत्तमं निवेश-प्रदर्शनं प्राप्तुं समर्थः अभवत् ।


चीनव्यापारिबैङ्कस्य निवेश-आयस्य प्रदर्शनेन तस्य शुद्ध-अव्याज-आयस्य महत्त्वपूर्णं योगदानं भवति इति कारणतः एव जनाः शुल्क-आयोग-आयस्य न्यूनतां उपेक्षितवन्तः अस्मिन् वर्षे प्रथमार्धे चीनव्यापारिबैङ्कस्य शुल्कस्य आयोगस्य च आयं ४२.५५२ अरब युआन् आसीत्, यत् वर्षे वर्षे १७.११% न्यूनता अभवत् ।


सम्पूर्णे इक्विटी-बाजारे दुर्बल-प्रदर्शनस्य वातावरणे बीमा-निधि-शुल्क-कमीकरणस्य प्रभावः निरन्तरं भवति, इक्विटी-निधि-धारणस्य विक्रयस्य च परिमाणं न्यूनं भवति, यस्य परिणामेण चीन-व्यापारि-बैङ्कस्य धन-आयस्य तीव्र-क्षयः भवति

शुल्कस्य आयोगस्य च आयस्य मध्ये निपटानशुल्कस्य, समाशोधनशुल्कस्य च मामूली वृद्धिं विहाय अन्येषु सर्वेषु वस्तूषु वर्षे वर्षे धनप्रबन्धनशुल्केषु न्यूनता अभवत्, आयोगेषु च सर्वाधिकं न्यूनता अभवत्, यत् ३२.५१% यावत् अभवत् तेषु बीमा, निधि, न्यासयोः एजन्सी-आयगुणांकः न्यूनः अभवत्, बीमा-आयस्य च वर्षे वर्षे ५७.३४% यावत् न्यूनता अभवत्

•अंत•