समाचारं

पञ्चानां प्रमुखानां सूचीकृतानां बीमाकम्पनीनां अर्धवर्षीयपरिणामाः १७१.७ अरबं संयुक्तलाभेन पुनः प्राप्ताः ।

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्तपर्यन्तं चीनस्य पिंग एन्, चाइना लाइफ्, पीआईसीसी, चाइना पैसिफिक बीमा, न्यू चाइना बीमा इत्यादीनां पञ्चानां प्रमुखानां सूचीकृतानां ए-शेर् बीमाकम्पनीनां २०२४ तमस्य वर्षस्य मध्यावधि "रिपोर्ट् कार्ड्स्" सर्वेषां अनावरणं कृतम् अस्ति मूलतः पूर्व-उद्योग-अपेक्षाभिः सह सङ्गतं पञ्च-दिग्गजानां प्रदर्शने स्पष्टं पुनर्प्राप्ति-प्रवृत्तिः दृश्यते स्म । विशेषतः २०२४ तमस्य वर्षस्य प्रथमार्धे पञ्चानां बीमाकम्पनीनां मूलकम्पन्योः भागधारकाणां कृते कुलशुद्धलाभः १७१.७९९ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे प्रायः १२.५५% वृद्धिः अभवत् दैनिकं औसतं अर्जनं प्रायः ९४४ मिलियन युआन् आसीत्, यदा तु गतवर्षस्य समानकालस्य ७४१ मिलियन युआन् आसीत् ।

उद्योगस्य सामूहिकपुनरुत्थानस्य पृष्ठतः प्रत्येकस्य कम्पनीयाः कठिनशक्तिः का अस्ति ? भवतः भविष्यस्य योजनाः काः सन्ति ?

कुलशुद्धलाभवृद्धिः १०% अतिक्रान्तवती ।

बीजिंग बिजनेस डेली संवाददातानां आँकडानां ज्ञातं यत् पञ्च प्रमुखानां ए-शेयरसूचीकृतबीमाकम्पनीनां कृते २०२४ तमस्य वर्षस्य प्रथमार्धे मूलकम्पनीयाः भागधारकाणां कृते कुलशुद्धलाभः १७१.७९९ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे प्रायः १२.५५ वृद्धिः अभवत् % ।

विशेषतः, वर्षस्य प्रथमार्धे पिंग एन् इत्यस्य कुलशुद्धलाभः पञ्चसु सूचीकृतेषु बीमाकम्पनीषु प्रथमस्थानं प्राप्तवान्, यत् ७४.६१९ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ६.८% वृद्धिः अभवत् चीनप्रशान्तबीमा शुद्धलाभवृद्धौ अग्रणी अभवत्, वर्षस्य प्रथमार्धे शुद्धलाभः २५.१३२ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ३७.१% वृद्धिः अभवत् चाइना लाइफ्, पीआईसीसी, सिन्हुआ इन्शुरन्स इत्येतयोः भागधारकाणां कारणं शुद्धलाभः क्रमशः ३८.२७८ अरब युआन्, २२.६८७ अरब युआन्, ११.०८३ अरब युआन् च अभवत्, यत् क्रमशः १०.६%, १४.१%, ११.१% च वर्षे वर्षे वृद्धिं प्रतिनिधियति

वर्षस्य प्रथमार्धे, देशे विदेशे च बहुभिः कारकैः प्रभावितः, पूंजीबाजारस्य अस्थिरता तीव्रताम् अवाप्तवती यत् पञ्चानां प्रमुखानां ए-शेयरसूचीकृतानां बीमाकम्पनीनां कृते परीक्षा का भविष्यति?

निवेशपक्षे वर्षस्य प्रथमार्धे पञ्चानां बीमाकम्पनीनां कुलनिवेशआयः कुलम् ३३७.०६३ अरब युआन् अभवत्, यत् वर्षे वर्षे ३३.२९% वृद्धिः अभवत् निवेश-आय-प्रदर्शनस्य दृष्ट्या पञ्चानां प्रमुखानां सूचीकृतानां बीमाकम्पनीनां कुलनिवेश-प्रतिफलन-दरः २.७%-४.८% परिधिः अस्ति, तेषु चत्वारि बीमाकम्पनयः वर्षे वर्षे वृद्धिं प्राप्तवन्तः बीमायाः कुलनिवेशप्रतिफलनदरः वर्षे वर्षे १.१ प्रतिशताङ्केन वर्धितः ४.८% यावत् अभवत् । परन्तु शुद्धनिवेशस्य उपजः समग्ररूपेण अवनतिप्रवृत्तिं दर्शितवती, यत् १.८% तः ३.३% पर्यन्तं भवति स्म ।

निवेशप्रतिफलस्य उतार-चढावस्य सन्तुलनार्थं विभिन्नकम्पनयः अनिवार्यतया बन्धकादिषु नियत-आय-सम्पत्तौ निवेशं वर्धितवन्तः यथा, वर्षस्य प्रथमार्धे चाइना लाइफस्य मुख्यनिवेशप्रजातीनां मध्ये बन्धकविनियोगस्य अनुपातः ५७.३६% आसीत्, यत् ३ प्रतिशताङ्कस्य वृद्धिः अभवत् चीनप्रशान्तबीमासंस्थायाः बन्धकनिवेशः निवेशसम्पत्त्याः ५५.६% भागं कृतवान्, यत् ३.९ प्रतिशताङ्कस्य वृद्धिः अभवत् । चीनस्य पिंग एन्, पीआईसीसी, न्यू चाइना इन्शुरन्स इत्येतयोः अपि बन्धकनिवेशस्य अनुपातः वर्धितः ।

अस्मिन् सन्दर्भे शेन्झेन् बेइशान् चांगचेङ्ग फंड इन्वेस्टमेण्ट् रिसर्च इन्स्टिट्यूट् इत्यस्य कार्यकारीनिदेशकः वाङ्ग झाओजियाङ्गः विश्लेषणं कृतवान् यत् बाण्ड् निवेशार्थं बीमानिधिनां वर्तमानप्राथमिकता अन्यतरे बीमासंपत्तिप्रबन्धनउत्पादानाम् आवंटनसंरचनायाः कठोरमागधायाः कारणात् अस्ति it is due to the current poor performance of the equity market , अस्पष्टजोखिम-लाभ-अनुपातः इत्यादयः वस्तुनिष्ठकारकाः।

भविष्यस्य निवेशबाजारस्य प्रतीक्षां कुर्वन् हैटोङ्ग-अन्तर्राष्ट्रीय-अनुसन्धान-प्रतिवेदनस्य मतं यत् भविष्ये घरेलु-अर्थव्यवस्थायाः पुनरुत्थानेन सह यदि दीर्घकालीनव्याजदराणि स्थिराः भवन्ति वा पुनः प्राप्ताः भवन्ति, वर्धन्ते च तर्हि बीमाकम्पनीनां नूतननियत-आय-निवेश-उत्पादानाम् उपरि दबावः भविष्यति | उपशमः भवतु। तस्मिन् एव काले अनुकूल-अचल-सम्पत्-सम्बद्धानां नीतीनां निरन्तर-कार्यन्वयनं बीमा-कम्पनीनां निवेश-सम्पत्त्याः गुणवत्तायाः विषये चिन्ताम् अपि न्यूनीकर्तुं साहाय्यं करिष्यति |.

चीनस्य पिंग एन् इत्यस्य सहायकमहाप्रबन्धकः मुख्यनिवेशाधिकारी च डेङ्ग बिन् इत्यस्य मतं यत् अचलसम्पत्त्याः कृते सर्वाधिकं दुष्टः समयः व्यतीतः, समायोजनकालस्य मध्ये अस्ति, तथा च तलस्य स्थितिः निर्मितवती अस्ति।

"अग्रणी बीमाकम्पनयः केन्द्रीय उद्यमानाम् लाभांशस्य स्टॉकस्य आवंटनं प्राधान्येन करिष्यन्ति। एतेषां स्टॉकानां सामान्यलक्षणं उच्च उद्योगस्य बाधाः सन्ति तथा च स्थिरं आयं लाभांशं च वाङ्ग झाओजियाङ्ग इत्यनेन भविष्यवाणी कृता।

जीवन बीमा नवीन व्यापार मूल्य उछाल

जीवनबीमाकम्पनीनां कृते नूतनव्यापारस्य मूल्यं एकं प्रमुखं मेट्रिकं भवति यत् कालखण्डे विक्रीतस्य नूतनजीवनबीमाव्यापारेण उत्पन्नस्य भविष्यस्य शुद्धलाभस्य विमाशास्त्रीयरूपेण अनुमानितस्य रियायतमूल्यं प्रतिनिधियति।

नवीनव्यापारमूल्यस्य दृष्ट्या पञ्चजीवनबीमाकम्पनीनां विकासस्य गतिः प्रबलः अस्ति, तथा च द्वयोः कम्पनीयोः नूतनव्यापारमूल्यं ५०% अधिकं वर्धितम् अस्ति

तेषु २०२४ तमस्य वर्षस्य प्रथमार्धे पीआईसीसी लाइफ् इत्यस्य नूतनव्यापारमूल्यं प्रायः दुगुणं जातम्, यत्र वर्षे वर्षे ९१% वृद्धिः ३.९३५ अरब युआन् यावत् अभवत् वर्षे वर्षे ५७%, ३.९०२ अरब युआन् यावत्, व्यावसायिकमूल्यं पीआईसीसी जीवनस्य न्यू चाइना बीमायाः च निकटतया अनुसरणं कृतवान्, २२.८% वृद्धिं प्राप्य ९.०७३ अरब युआन् यावत्

विगतवर्षद्वये जीवनबीमाकम्पनयः यत् एजेण्ट्-चैनेल् सर्वदा अवलम्बन्ते स्म, तस्य क्षयः जातः, तथा च बैंक-शूरान्स्-चैनलस्य महत्त्वं पुनः प्राप्तम् सापेक्षतया, बैंकाशुरन्स-चैनलस्य कमीशन-दरः अधिकः भवति, बीमा-कम्पनीभ्यः अधिकं व्ययम् अदातुम् आवश्यकं भवति, मूल्य-योगदानं च न्यूनं भवति

परन्तु “बैङ्क-बीमा-कम्पनीनां एकीकरणस्य” कार्यान्वयनस्य एकवर्षेण अनन्तरं प्रमुख-बीमा-कम्पनीनां बैंक-बीमा-चैनलस्य नूतन-व्यापार-मूल्यं महतीं वर्धितम् अस्ति उदाहरणार्थं, २०२४ तमस्य वर्षस्य प्रथमार्धे बैंकाशूरान्स् चैनले पिंग एन् लाइफ् इत्यस्य नूतनं व्यावसायिकं मूल्यं २.६४१ अरब युआन् आसीत्, यत् वर्षे वर्षे १७.३% वृद्धिः आसीत् वर्षस्य प्रथमार्धे अरब युआन्, चीनप्रशांतबीमाजीवनबीमायाः दृष्ट्या महती वृद्धिः, बैंकाशूरन्सचैनलस्य नूतनव्यापारमूल्यं १.९३४ अरबयुआन् आसीत्, वर्षस्य प्रथमार्धे महत्त्वपूर्णवृद्धिः वर्षे वर्षे २६.५% इत्येव, नूतनव्यापारमूल्यं च १२.५% आसीत्, यत् वर्षे वर्षे ५.६ प्रतिशताङ्कस्य वृद्धिः अभवत् ।

बैंकाशुरन्स-चैनलस्य मूल्ययोगदानं किमर्थं अधिकाधिकं भवति ? बीजिंग-सामाजिकविज्ञान-अकादमीयाः सहायक-शोधकः वाङ्ग पेङ्गः अवदत् यत् अन्तिमेषु वर्षेषु नियामक-अधिकारिणः बीमा-उद्योगस्य कृते नियामकनीतीनां निरन्तरं समायोजनं कृतवन्तः, यथा वाणिज्यिकबैङ्कशाखानां बीमाकम्पनीनां च मध्ये सहकार्यस्य संख्यायां प्रतिबन्धान् दूरीकर्तुं, प्रदातुं जीवनबीमाकम्पनीनां कृते नूतनव्यापारविक्रयणस्य अधिकानि अवसरानि। तदतिरिक्तं प्रमुखबीमाकम्पनयः नूतनव्यापारवृद्ध्यर्थं मुख्यचालकशक्तिरूपेण बैंकबीमाचैनलं स्वीकृतवन्तः तथा च बैंकबीमाव्यापारस्य सेवास्तरं लाभप्रदतां च सुधारयितुम् निवेशं वर्धितवन्तः।

सम्पत्ति-आहत-बीमायाः संयुक्त-अनुपातः द्वयोः न्यूनः अभवत्, एकेन च वर्धितः

"त्रयः प्राचीनतमाः" सम्पत्तिबीमाकम्पनयः, picc property & casualty insurance company, china pacific insurance property & casualty insurance company, ping an property & casualty insurance company इत्येतयोः कृते, ये बाजारे शीर्षस्थानानि धारयन्ति, त्रीणि कम्पनयः कुलम् अवाप्तवन्तः वर्षस्य प्रथमार्धे ३२.२०३ अरब युआन् शुद्धलाभः, वर्षे वर्षे १.०९% न्यूनता । तेषु cpic property & casualty इत्यनेन 4.792 अरब युआन् शुद्धलाभः प्राप्तः, यत् वर्षे वर्षे 18.6% वृद्धिः अभवत्, यत् विकासस्य दरं अग्रणी अभवत्; -वर्षस्य वृद्धिः ७.२% आसीत्;

प्रीमियम-आयस्य दृष्ट्या त्रयाणां सम्पत्ति-आहत-बीमा-कम्पनीनां व्यापारः निरन्तरं वर्धितः अस्ति, यत्र कुल-मूल-प्रीमियम-आयः ५८५.४२१ अरब-युआन् अस्ति, यत् वर्षे वर्षे ४.५४% वृद्धिः अभवत्

अस्मिन् वर्षे अस्माकं देशस्य केषुचित् क्षेत्रेषु प्राकृतिकविपदाः बहुधा अभवन् । राष्ट्रिय-आपदा-निवारण-निवृत्ति-राहत-आयोगस्य कार्यालयस्य आपत्कालीन-प्रबन्धन-विभागेन प्रतिवेदिता प्रासंगिक-सूचनाः दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे अस्माकं देशे विविध-प्राकृतिक-आपदानां कारणेन कुलम् ३२.३८१ मिलियन-जनाः भिन्न-भिन्न-प्रमाणेन प्रभाविताः अभवन् देशे सर्वत्र ९३.१६ अरब युआन् प्रत्यक्ष आर्थिकहानिः अभवत् ।

प्राकृतिक आपदाः सम्पत्ति-आहत-बीमा-कम्पनीनां संयुक्त-अनुपातं किञ्चित्पर्यन्तं प्रभावितयन्ति । वर्षस्य प्रथमार्धे picc property & casualty इत्यस्य व्यापकः अनुपातः ९६.८% आसीत्, यः प्रमुखविपदादिकारकाणां कारणेन वर्षे वर्षे ०.४ प्रतिशताङ्केन वर्धितः picc property & casualty insurance company इत्यस्य अध्यक्षः yu ze इत्यनेन picc अन्तरिमपरिणामसम्मेलने प्रकटितं यत् अस्मिन् वर्षे एतावता picc property & casualty insurance company इत्यस्य प्रलयेभ्यः 9 अरब युआन् इत्यस्य सकलहानिः अभवत्।

ping an property & casualty इत्यस्य समग्ररूपेण संयुक्तानुपातः ९७.८% यावत् अभवत्, यत् वर्षे वर्षे ०.२ प्रतिशताङ्कस्य सुधारः अभवत्, यतोहि गारण्टीबीमाव्यापारे अण्डरराइटिंगहानिषु न्यूनता अभवत् तथापि कम्पनीयाः ऑटोबीमासंयुक्तानुपातः ९८.१% यावत् अभवत्, एन वर्षे वर्षे १ प्रतिशताङ्कस्य वृद्धिः । वर्षस्य प्रथमार्धे cpic property & casualty इत्यस्य अण्डरराइटिंग् संयुक्तानुपातः सुधरति, 0.8 प्रतिशताङ्केन पतित्वा 97.1% यावत् अभवत् ।

यथा वैश्विकजलवायुः उष्णः भवति, चरममौसमः च बहुधा भवति, सम्पत्ति-आहत-बीमा-उद्योगस्य पारम्परिक-आपदा-उत्तर-क्षतिपूर्ति-तः आपदा-पूर्व-निवारण-पूर्व-चेतावनी-पर्यन्तं स्थानान्तरणस्य तत्काल आवश्यकता वर्तते वाङ्ग पेङ्ग इत्यस्य मतं यत् सम्पत्तिबीमाकम्पनीभिः प्राकृतिकविपदानां इत्यादीनां जोखिमानां पहिचानस्य निवारणस्य च क्षमतायां सुधारः करणीयः, तथा च वैज्ञानिक-प्रौद्योगिकी-माध्यमेन जोखिम-मूल्यांकनस्य, पूर्व-चेतावनी-स्तरस्य च सुधारः करणीयः जोखिमनिवृत्तेः दृष्ट्या ग्राहकानाम् जोखिमनिवृत्तिसेवाः प्रदातुं, यथा आपदानिवारणं शमनपरामर्शः, हानिनिवारणसल्लाहः इत्यादयः, वयं ग्राहकानाम् वास्तविकहानिः क्षतिपूर्तिव्ययः च न्यूनीकर्तुं शक्नुमः, तस्मात् समग्रव्ययदरं नियन्त्रयितुं शक्नुमः

बीजिंग बिजनेस डेली रिपोर्टर हू योङ्गक्सिन् तथा ली ज़्युमेई

प्रतिवेदन/प्रतिक्रिया