समाचारं

अल्पकालिकलाभहानियोः परवाहं न कृत्वा पिण्डुओडुओ "निवेशकालस्य" नूतनचक्रं प्रविष्टवान् अस्ति ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/गिदे

सम्पादक/अर्धरात्रि

२६ अगस्त दिनाङ्के पिण्डुओडुओ इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ३० जूनपर्यन्तं वित्तीयप्रतिवेदनं प्रकाशितम्, यत् शीघ्रमेव जनमतस्य केन्द्रबिन्दुः अभवत् ।

वित्तीयप्रतिवेदने दर्शयति यत् द्वितीयत्रिमासे कुलराजस्वं ९७.०५९५ अरब युआन् आसीत्, यत् वर्षे वर्षे ८६% वृद्धिः अभवत्, अद्यापि उच्चवृद्धिपरिधिषु समायोजितः परिचालनलाभः ३४.९९ अरब युआन् आसीत्, वर्षे वर्षे १३९% वृद्धिः;साधारणभागधारकाणां कृते समायोजितः शुद्धलाभः ३४.४३ अरब युआन् आसीत्, यत् वर्षे वर्षे ३४.४३ अरब युआन् वृद्धिः अभवत्

राजस्वस्य लाभस्य च दृष्ट्या पिण्डुओडुओ अद्यापि स्थिरवृद्धिप्रवृत्तिं निर्वाहयति ।

बहु चर्चायाः मुख्यकारणं प्रबन्धनस्य अर्जन-आह्वानस्य विषये स्पष्टवक्तव्यात् अभवत्——भविष्ये यदि पिण्डुओडुओ उच्चगुणवत्तायुक्तविकासस्य मार्गे दृढतया अनुसरणं करोति तर्हि वृद्धेः मूल्यं अवश्यमेव दास्यति।

यथा पिण्डुओडुओ अध्यक्षः सह-सीईओ च चेन् लेइ इत्यनेन दर्शितं यत् प्रबन्धनेन सहमतिः प्राप्ता अस्ति तथा च दीर्घकालीनस्वास्थ्यस्य कृते महत् मूल्यं दातुं इच्छति। आगामिषु कतिपयेषु त्रैमासिकेषु लाभः पुनः उत्थानः भवितुम् अर्हति, परन्तु न्यूनलाभस्य दीर्घकालीनप्रवृत्तिः अपरिहार्यः अस्ति ।

विगतकेषु वर्षेषु विपण्यसंरचनात्मकचुनौत्यस्य अनुभवं कृत्वा चीनीय-अन्तर्जाल-कम्पनयः स्वस्य मानसिकतां परिवर्तयन्ति, सर्वथा विकासस्य अनुसरणं कृत्वा दीर्घकालीन-निरन्तर-रणनीतिक-निवेशस्य कृते अल्पकालीन-लाभस्य त्यागं कर्तुं प्रवृत्ताः |.

स्थापनातः आरभ्य पिण्डुओडुओ इत्यनेन रूढिवादीनां कम्पनीनां कृते तस्य पूर्णविपरीतं दर्शितं यत् सः जोखिमान् चुनौतीं दातुं साहसं करोति, साहसिकतायाः पूर्णः अस्ति, तथा च कम्पनीयाः रणनीतिकदिशां समायोजयितुं सदैव सक्रियवृत्तिम् अङ्गीकृतवान्

वर्षत्रयपूर्वमेव पिण्डुओडुओ इत्यनेन क्रमेण उच्चगुणवत्तायुक्ता विकासरणनीतिः प्रवर्धितः अस्ति, अस्मिन् त्रैमासिके स्वस्य मूलव्यापारस्य भविष्यस्य निवेशस्य च व्याख्यानेन एतदपि ज्ञातं यत् अस्याः रणनीत्याः निष्पादनेन मञ्चस्य मूलक्षमतासु परिमाणात्मकपरिवर्तनानि प्रत्यक्षतया प्रवर्धितानि।

दीर्घकालं यावत् पिण्डुओडुओ इत्यनेन स्थापितायां दिशि निरन्तरं गन्तव्यं, स्वरणनीतिं स्पष्टतरं ठोसतरं च करणीयम्, परिमाणात्मकपरिवर्तनानि गुणात्मकपरिवर्तनेषु परिणमयितुं च आवश्यकम्।

1. निवेशस्य नूतनं दौरं प्रारभत, सर्वेभ्यः अपि उपरि “उच्चगुणवत्तायुक्तविकासाय” प्राथमिकताम् अददात्

अर्जनसम्मेलनस्य समये पिण्डुओडुओ कार्यकारीनिदेशकः सह-सीईओ च झाओ जियाझेन् इत्यनेन “उच्चगुणवत्तायुक्तविकासरणनीतिः” इति बहुवारं उल्लेखः कृतः । सः अवदत् यत्, "उपभोक्तृमागधायां परिवर्तनं, वैश्विकवातावरणे तीव्रप्रतिस्पर्धा, अनिश्चितता च इत्यादीनि बहवः नवीनाः आव्हानाः वयं दृष्टवन्तः। वयं उच्चगुणवत्तायुक्तविकासस्य नूतनपदे प्रवेशं करिष्यामः, निवेशं वर्धयितुं आवश्यकता च।

अस्मात् वाक्यात् वयं द्रष्टुं शक्नुमः यत् दबावस्य पृष्ठतः अपि अवसराः निगूढाः सन्ति इति पिण्डुओडुओ इत्यस्य रणनीतिकपरिवर्तनस्य नूतनः दौरः रणनीतिकसमायोजनम् अस्ति यत् विपण्यपरिवर्तनस्य अन्वेषणं कृत्वा अवश्यं कर्तव्यम्।

पिण्डुओडुओ इत्यस्य अन्तिमेषु वर्षेषु कृतानि कार्याणि पश्यन् वयं द्रष्टुं शक्नुमः यत् परिवर्तनं समायोजनं च वस्तुतः वर्षत्रयपूर्वं आरब्धम् अस्ति:२०२१ तमे वर्षे पिण्डुओडुओ इत्यनेन "अनुसन्धानविकासः" इति रणनीत्याः वकालतम् आरब्धम्, प्रौद्योगिकी-नवीनीकरणे निवेशं वर्धयितुं च । तदनन्तरं वर्षे प्रथमवारं मञ्चसंशोधनविकासव्ययः १० अरबं अतिक्रान्तवान्, येन अभिलेखः उच्चतमः अभवत् ।

२०२३ तमे वर्षे पिण्डुओडुओ इत्यस्य उच्चगुणवत्तायुक्ता विकासरणनीतिः, यस्य मूलं उपभोगः, आपूर्तिः, पारिस्थितिकी च भवति, पूर्णतया प्रारम्भं आरभेत । मूलं उपयोक्तृषु व्यापारिषु च ध्यानं दत्तुं, वास्तविक-आवश्यकतानां अन्वेषणं कर्तुं, मूल्य-प्रतिक्रियां दातुं, ई-वाणिज्य-उद्योगे तीव्र-प्रतिस्पर्धायां स्थिर-विकास-गतिम् अवलम्बयितुं सुनिश्चित्य स्वस्य व्यापक-शक्तिं निरन्तरं सुधारयितुम् अस्ति

अस्मिन् वर्षे आरम्भे झाओ जियाझेन् पुनः एकवारं बोधितवान् यत् २०२४ वर्षं पिण्डुओडुओ इत्यस्य उच्चगुणवत्तायुक्तस्य विकासरणनीत्याः कार्यान्वयनार्थं महत्त्वपूर्णं वर्षम् अस्ति

अस्य आधारेण .पिण्डुओडुओ इत्यनेन स्वस्य लक्ष्यस्य प्राथमिकता पुनः स्थापिता - यदा मञ्चः निश्चितपरिमाणं प्राप्नोति तदा पारिस्थितिकीतन्त्रस्य स्वस्थविकासः अधिकं महत्त्वपूर्णं स्थानं गृह्णीयात्।

विज्ञान एवं प्रौद्योगिकी प्राङ्गण परियोजना

इदानीं पश्यन् पिण्डुओडुओ इत्यस्य रणनीतिकविवेकः समीचीनः अस्ति ।

झाओ जियाझेन् सम्मेलन-कौले अवदत् यत्, "२०२४ तमस्य वर्षस्य प्रथमार्धे वयं स्वस्य उच्चगुणवत्ता-विकास-रणनीत्याः प्रति प्रतिबद्धाः स्मः, मञ्च-पारिस्थितिकी-तन्त्रे निवेशं च निरन्तरं कुर्मः। एतेषु प्रयत्नेषु सकारात्मक-प्रतिक्रियाः प्राप्ताः: उपभोक्तृ-अनुभवः, अस्माकं सेवाः च निरन्तरं भवन्ति सुधारयितुम्, 1p नवीनव्यापारिणः नूतनाः उत्पादाः च महतीं वृद्धिं प्राप्तवन्तः।”

सम्प्रति पिण्डुओडुओ इत्यस्य राजस्वं लाभं च अद्यापि स्थिरं कार्यप्रदर्शनवृद्धिं धारयति ।पिण्डुओडुओ इत्यस्य मुख्यं राजस्वं ऑनलाइन मार्केटिंग् सेवाभ्यः अन्येभ्यः सेवाभ्यः, व्यवहारसेवाभ्यः च भवति । पूर्वस्य राजस्वं ४९.१२ अरब युआन् आसीत्, यत् वर्षे वर्षे २९% वृद्धिः अभवत् । लेनदेनसेवाभ्यः राजस्वं ४७.९४ अरब युआन् आसीत्, यत् वर्षे वर्षे २३४% वृद्धिः अभवत् ।

नूतनचक्रे परिवर्तनस्य तर्कसंगतरूपेण पूर्वानुमानं कृत्वा पिण्डुओडुओ भविष्ये दीर्घकालीननिरन्तरवृद्धेः सज्जतायै भविष्ये निवेशं निरन्तरं कर्तुं अर्हति।

“वर्षस्य उत्तरार्धं मध्यतः दीर्घकालं च पश्यन् वयं चीनस्य उपभोक्तृविपण्ये अतीव विश्वसिमः” इति चेन् लेइ सम्मेलन-कॉल-काले बोधितवान्पारिस्थितिकीनिर्माणे सुधारः रात्रौ एव न भवति प्रबन्धनम् एकमतं प्राप्तवान् अस्ति तथा च अल्पकालिकलाभस्य त्यागं कर्तुं दीर्घकालीननिवेशं च कर्तुं सज्जः अस्ति।

गहनतया, पिण्डुओडुओ नूतननिवेशकालस्य कार्यप्रदर्शनपरिवर्तनं अधिकस्पष्टतया मूल्यरूपेण द्रष्टुं शक्नोति यत् दीर्घकालीनस्वस्थविकासाय दातव्यं भवति, तथा च निवेशस्य नूतनपरिक्रमस्य निरन्तरता सुनिश्चित्य रणनीतिकं ध्यानं निरन्तरं निर्वाहयितुं शक्नोति। उच्चगुणवत्तायुक्तानां विकासरणनीतयः दीर्घकालीननिष्पादनं निश्चितरूपेण पिण्डुओडुओ कृते दीर्घकालीनप्रतिफलं आनयिष्यति।

2. उपभोक्तृप्रवृत्तीनां अन्वेषणं कृत्वा पिण्डुओडुओ स्वधनं कुत्र व्यययिष्यति?

२०२४ तमस्य वर्षस्य प्रथमार्धे उपभोक्तृमागधायां परिवर्तनं ज्ञात्वा पिण्डुओडुओ इत्यनेन लचीलेन स्वरणनीतिः समायोजितः, आपूर्तिपक्षे उत्पाददिशायाः सक्रियरूपेण प्रचारः च कृतः

विगतकालखण्डे उपभोक्तृणां प्राधान्यानि अधिकविविधतां प्राप्तवन्तः । जनानां ध्यानं भौतिकक्रयणस्य अपेक्षया उपभोगानुभवं प्रति पुनः आगतं, उपभोगेन आनयितस्य लाभस्य भावस्य विषये अधिकं ध्यानं दत्तम् तस्मिन् एव काले तर्कसंगतः उपभोगः सामान्यप्रवृत्तिः अभवत्, उपभोक्तारः गुणवत्तां मूल्यस्य च आवश्यकतां च गृहीत्वा अधिकविचारशीलाः उपभोगनिर्णयान् कुर्वन्ति

उच्चगुणवत्तायुक्तानां ब्राण्ड्-समर्थनं, उपभोक्तृभ्यः विविध-अनुकूलित-उत्पादानाम् प्रदातुं च पिण्डुओडुओ-संस्थायाः प्रमुख-क्रियासु अन्यतमम् अस्ति ।

अस्मिन् वर्षे ६१८ प्रचारं उदाहरणरूपेण गृह्यताम् vvc इति सूर्यरक्षणसामग्री विशेषतया पिण्डुओडुओ उपयोक्तृणां कृते त्रीणि प्रकाराणि सूर्यरक्षणवस्त्राणि प्रदाति । logitech नूतनग्राहकसमूहानां आवश्यकतां अपि पूरयति तथा च pinduoduo इत्यनेन सह 399 युआन् मूल्येन वायरलेस् माउसस्य सह-निर्माणं कृतवान् अस्ति।

बृहत्संख्यायां ब्राण्ड्-संस्थाः अधिकविविध-उत्पाद-रणनीतयः प्रयतितुं आरब्धाः सन्ति, xijiu, keralala, foshan lighting इत्यादिषु सर्वाणि अनुकूलित-उत्पादाः सन्ति ये pinduoduo-इत्यस्य उपयोक्तृ-गुणानां आधारेण उपभोक्तृभिः अधिकं लोकप्रियाः सन्ति

अस्याः रणनीतेः आधारः अस्ति यत् पिण्डुओडुओ इत्यनेन सम्पूर्णं आपूर्तिशृङ्खलासञ्चालनप्रतिरूपं निर्मितम् अस्ति :अग्रभागः उपभोगदत्तांशं बैचरूपेण निर्गच्छति, पृष्ठभागः आपूर्तिशृङ्खलायाः परिवर्तनं सम्पूर्णं करोति तथा च औद्योगिकसमूहानां लाभं पूर्णं क्रीडां ददातिएतेन उच्चगुणवत्तायुक्तानां ब्राण्ड्-निर्मातृणां मध्ये सहकार्यं प्रवर्धितं भविष्यति यत् नूतनानां उपभोक्तृणां आवश्यकतानां पूर्तिं कुर्वन्तः भिन्नाः उत्पादाः निर्मातुं शक्यन्ते ।

अन्तिमेषु वर्षेषु पिण्डुओडुओ इत्यनेन डिजिटलप्रौद्योगिक्याः निर्माणस्य च एकीकरणं प्रवर्धयितुं गृहसाधननिर्माणं, लघुउद्योगः, सौन्दर्य-उद्योगः इत्यादिषु क्षेत्रेषु अपि प्रवेशः कृतः मुख्यमार्गः अस्ति, .उपभोगदत्तांशप्रतिमानं बहूनां लघुमध्यम-आकारस्य निर्माणकम्पनीनां कृते निर्यातयन्तु येन तेषां उत्पादपुनरावृत्तिः नवीनतां च पूर्णं भवति, अपि च ऊर्ध्वं विस्तारं कृत्वा क्रमेण ब्राण्ड्-रूपेण विकासः भवति

एतत् सर्वं मूलतः उपभोक्तृभ्यः अधिकतमपर्यन्तं उच्चगुणवत्तायुक्तं उत्पादस्य आपूर्तिं उपभोगस्य च अनुभवं प्रदातुं भवति। झाओ जियाझेन् इत्यनेन उक्तं यत्, "ई-वाणिज्यमञ्चानां मध्ये प्रतिस्पर्धा तीव्रगत्या वर्धमाना अस्ति। अस्माकं आपूर्तिशृङ्खलासुधारस्य आधारे पुनः आगत्य आपूर्तिशृङ्खलादक्षतायां दृढतया निवेशः करणीयः। उच्चगुणवत्तायुक्तविकासस्य अग्रिमपदस्य कृते एतत् अस्माकं ध्यानं भविष्यति।

परन्तु पिण्डुओडुओ इत्यस्य उत्पादप्रदायव्यवस्थायाः विषये चिन्तनं तत्रैव न स्थगयति । आपूर्तिशृङ्खलायां गभीरं गत्वा उच्चगुणवत्तायुक्तानां उत्पादानाम् आपूर्तिविस्तारः प्रथमं सोपानम् अस्ति ।

मञ्चपारिस्थितिकीशासनं कृत्वा व्यापारिणां व्यवस्थितविकासाय अनुकूलं स्वस्थपारिस्थितिकीस्थापनं द्वितीयं सोपानम् अस्ति।

पिण्डुओडुओ इत्यस्य क्रियाः व्यापकाः गहनाः च सन्ति, ये “आनुवंशिक” पुनर्आकारः इव वक्तुं शक्यन्ते । पारिस्थितिकीव्यवस्थायाः कृते एतत् दीर्घकालं यावत् युद्धं मुख्यतया भविष्ये द्वयोः पक्षयोः कृते भविष्यति ।

एकतः वयं तान् वणिजान् समर्थयामः ये नवीनतां कर्तुं गुणवत्तां च सुधारयितुम् इच्छन्ति। एतेषां व्यापारिणां लेनदेनव्ययस्य न्यूनीकरणाय प्रथमवर्षे १० अरबं निवेशं कर्तुं अपेक्षा अस्ति अनुपालनव्ययः तथा उत्पादानाम् अनुप्रयोगस्य विस्तारः बाजारः विक्रयः च।

अपरपक्षे पिण्डुओडुओ न्यूनगुणवत्तायुक्तव्यापारिणां प्रबन्धने, अवैध-वञ्चक-व्यापारिणां निवारणं, नकली-निराकरणाय, प्रामाणिकता-संरक्षणाय च उद्योगस्य प्रचारं कर्तुं च आग्रहं करिष्यति मुख्यतया तकनीकीमाध्यमेन वयं मञ्चस्य उत्पादानाम् गुणवत्तां सख्यं नियन्त्रयामः, येन गम्भीरतापूर्वकं कार्यं कुर्वन्तः उच्चगुणवत्तायुक्ताः व्यापारिणः वास्तविकं लाभं प्राप्तुं शक्नुवन्ति।

दीर्घकालं यावत् उच्चगुणवत्तायुक्ताः व्यापारिणः उपभोक्तृभिः सह विश्वासपूर्णसम्बन्धं स्थापयितुं अधिकं सम्भावनाः भवन्ति तथा च उपभोगं उत्तेजितुं प्रेरणास्रोतः भवन्ति ये उपभोक्तारः निरन्तरं आकृष्टाः भवन्ति ते मञ्चस्य पारिस्थितिकविकासाय ईंधनस्य टङ्कीं निर्मान्ति ।

झाओ जियाझेन् इत्यनेन मञ्चस्य स्थायिविकासक्षमतानां दीर्घकालीनमूल्यानां च आधारेण पिण्डुओडुओ इत्यस्य दृष्टिः अपि प्रकाशिता यत् “वयं उच्चगुणवत्तायुक्तैः व्यापारिकसाझेदारैः सह मिलित्वा मञ्चस्य उपभोक्तृभ्यः उच्चगुणवत्तायुक्तानि उत्पादनानि सेवाश्च प्रदातुं वर्धयामः। अस्माकं समुदायस्य दीर्घकालीनस्वास्थ्यस्य सकारात्मकं चक्रं कुञ्जी च अस्ति।”

3. 6 वर्षेषु व्याप्तस्य कृषि-औद्योगिक-निर्माणस्य दृष्ट्या दीर्घकालीन-परियोजनानां मूर्त-प्रतिफलं दृष्ट्वा

उच्चगुणवत्तायुक्तेषु विकासरणनीतिषु प्रत्येकं निवेशः तत्कालं परिणामं न दातुं शक्नोति। कृषि-उद्योगयोः निर्माणं एतादृशी परियोजना इति वक्तुं शक्यते यस्मिन् पिण्डुओडुओ अल्पकालीन-प्रतिफलनस्य अवहेलनां करोति, दीर्घकालीन-निवेशं च करोति ।

वाणिज्यमन्त्रालयेन प्रकाशितस्य "चीनस्य औद्योगिकमेखलानां डिजिटलरूपान्तरणम्" इति प्रतिवेदनानुसारं चीनस्य प्रान्तस्तरीयनगरेषु अथवा काउण्टीषु २५० तः अधिकाः औद्योगिकमेखलाः सन्ति येषां उत्पादनमूल्यं दशकशः अरबं भवति, तथा च १,००० तः अधिकाः विशेषज्ञाः सन्ति नगरस्तरस्य ऊर्ध्वाधर औद्योगिकमेखलाः स्थानिकवितरणं देशे सर्वत्र विकीर्णम् अस्ति ।

पिण्डुओडुओ इत्यस्य लक्ष्यानुसारं २०२५ तः पूर्वं १०० औद्योगिकक्षेत्राणां समर्थनं करिष्यति, १ खरबस्य विक्रयं च चालयिष्यति । अस्मिन् त्रैमासिके पिण्डुओडुओ इत्यनेन डाली, युन्नान तथा फोपिंग, शान्क्सी इत्यत्र विज्ञानं प्रौद्योगिकी च प्राङ्गणपरियोजनानि प्रारब्धानि, कृषिवैज्ञानिकसंशोधनपरिणामानां परिवर्तनं प्रयोक्तुं च सहायतार्थं उच्च- गुणवत्तायुक्ताः कृषिजन्यपदार्थाः।

विशेषतः प्रायः प्रत्येकं औद्योगिकमेखलायाम् परिवर्तनस्य कठिनता, दीर्घशृङ्खला, बृहत् परियोजनामात्रा च इति लक्षणं भवति । पिण्डुओडुओ निवेशस्य आग्रहं करोति तस्य मूलकारणं औद्योगिकमेखलासुधारः अधिकसक्रियः सफलता अस्ति ।

औद्योगिकमेखला सम्पूर्णस्य व्यवहारशृङ्खलायाः मूल्यलिङ्कस्य अग्रभागः भवति । मञ्चः अन्ते तिष्ठति भवेत् तत् उत्पादवर्गस्य विविधता, गुणवत्ता च, ब्राण्ड् विकासस्य डिग्री, मूल्यखण्डानां समृद्धिः च, ते सर्वे उद्योगमेखलायाः परिपक्वतायाः प्रभावेण प्रभाविताः भवन्ति।

donghai पहनने योग्य कवच उद्योग बेल्ट

पिण्डुओडुओ इत्यत्र उपभोगदत्तांशस्य, उपयोक्तृप्रतिक्रियायाः च बृहत् परिमाणं भवति, यस्य उपयोगेन सम्पूर्णं लेनदेनशृङ्खलां संयोजयितुं शक्यते, प्रत्येकस्य औद्योगिकमेखलायाः उन्नयनं चालयित्वा मञ्चस्य एव विकासं संयोजयितुं च क्षमता अस्ति

परन्तु अस्याः जटिलस्य रणनीत्याः कार्यान्वयनम् एकस्मिन् दिने सम्पादयितुं न शक्यते अस्य कृते धैर्यस्य दीर्घकालीनयोजनायाः च आवश्यकता वर्तते ।

वायव्ये अनहुई-नगरे स्थितं बोझौ-नगरं पारम्परिक-चीनी-औषध-सामग्रीणां घरेलु-वितरण-व्यापार-केन्द्रम् अस्ति ।

२०१७ तः पिण्डुओडुओ अस्मिन् उद्योगे प्रमुखकार्यक्रमेषु सचेतनतया प्रवेशं कृतवान् अस्ति तथा च...पञ्चवर्षेषु वयं स्थानीयकारखानानां प्राथमिककृषिउत्पादप्रक्रियाकरणात् गहनप्रक्रियाकरणं प्रति परिवर्तनं कर्तुं साहाय्यं करिष्यामः, तथा च स्थानीयव्यापाराः लघुपरिमाणात् दुर्बलबलात् च बृहत्परिमाणस्य परिचालनस्य चरणं प्रति गमिष्यन्ति।

प्रारम्भिकेषु दिनेषु मञ्चे विविधाः उपभोक्तृसमूहाः जडीबुटीचायस्य आलापवर्गस्य विक्रयं प्रदत्तवन्तः, येन ब्यापारस्य आकारस्य वृद्धिः अभवत्

परन्तु अस्मिन् समये जडीबुटीचाय-उद्योगस्य प्रवेशस्य सीमा न्यूना अस्ति, अधिकांशव्यापाराः च प्राथमिककृषि-उत्पाद-प्रक्रिया-पदे अटन्ति, फाउण्ड्री-स्वामिना झी फी-इत्यनेन एकदा उक्तं यत्, “बोझौ-नगरस्य अनुभविनो स्वामी एकवारं अवलोकयितुं शक्नुवन्ति at the raw material ratio of herbal tea and it only takes a few minutes.

अस्मात् एव चरणात् अपि मञ्चः बृहन्नामब्राण्ड्-प्रतिस्थापनद्वारा मालस्य उत्पादनार्थं उपभोक्तृणां आकर्षणार्थं च परिचालनदलानां निर्माणार्थं स्वकीयानां कारखानानां निर्माणार्थं च प्रोत्साहयितुं आरब्धवान्

प्रथमेषु स्थानीयव्यापारिषु अन्यतमः वु चुआङ्गः तत्क्षणमेव तस्य प्रवृत्तिम् अनुसृत्य हेफेइ-नगरे १६ जनानां परिचालनदलं स्थापयित्वा ४५०० वर्गमीटर्-परिमितं नूतनं कारखानम् निर्मितवान् एतावता वु चुआङ्ग् इत्यनेन पिण्डुओडुओ इत्यत्र ६,००० तः अधिकाः नूतनाः एसकेयू प्रारब्धाः ।

व्यवसायाः स्केल-पर्यन्तं गच्छन्ति, फाउण्ड्री-संस्थाः अपि गहन-प्रक्रिया-परिवर्तनं आरब्धवन्तः । २०२१ तमे वर्षे oem-स्वामिनः zhi fei इत्यस्य लघुकार्यशाला ४,००० वर्गमीटर्-अधिक-क्षेत्रस्य विशाल-कारखाने परिणता, ततः सः द्वयोः नूतनयोः धूल-रहित-कार्यशालायोः निवेशं कृत्वा ठोस-पेय-निर्माणं कृतवान् यत् युवानां मध्ये अधिकं लोकप्रियं भवति तथा च अधिकजटिलनिर्माणप्रक्रियाः सन्ति ।

अधिकानि स्थानीयानि ओईएम-संस्थाः प्राथमिककृषि-उत्पादानाम् संयुक्त-प्रक्रियाकरणात् प्रौद्योगिकी-सञ्चालित-उत्पादन-पदे परिणताः सन्ति ।

पिण्डुओडुओ इत्यनेन पञ्चवर्षं यावत् बोझौ-नगरस्य जड़ी-बूटी-चाय-उद्योगस्य परिवर्तनं, उदये च साहाय्यं कृतम्, एषा एव कथा अनेकेषु कृषि-उत्पादन-क्षेत्रेषु, औद्योगिक-मेखलासु च यथा क्षियान्जु-याङ्गमेई, याङ्गशान-पीच्, पिङ्गजिया-लैश्स्, डोन्घाई-दैजिया इत्यादिषु अपि अभवत्

पिण्डुओडुओ एतेषां व्यापारिणां औद्योगिकमेखलानां च “नवीनगुणवत्तायुक्तव्यापारिणः” “नवीनगुणवत्तायुक्ताः औद्योगिकमेखलाः” इति कथयति, भविष्ये सशक्तसमर्थनार्थं संसाधनसङ्कुलेषु दशकशः अरबं निवेशं कर्तुं योजनां करोति

अन्तिमत्रिमासे अनन्तरं झाओ जियाझेन् एकवारं पुनः अर्जन-आह्वान-मध्ये बलं दत्तवान् यत्, "2024 अस्माकं कृते उच्चगुणवत्ता-विकासस्य कार्यान्वयनार्थं महत्त्वपूर्णं वर्षम् अस्ति। वयं मञ्च-पारिस्थितिकीतन्त्रस्य स्वस्थ-दीर्घकालीन-विकासे केन्द्रीभविष्यामः, निवेशं निरन्तरं वर्धयिष्यामः , तथा च पारिस्थितिकसाझेदारानाम् अधिकानि संसाधनानि प्रदातुं तथा च उच्चगुणवत्तायुक्तविकासस्य लक्ष्यं प्रति संयुक्तरूपेण गन्तुं तकनीकीसमर्थनं प्रदातुं।”