समाचारं

"जिंगझौ रोजगारः उद्यमशीलता च" "इण्टरनेट् रोजगारसेवानां" नूतनगतिम् उत्तेजितुं ऑनलाइन-अफलाइन-प्रयत्नानाम् संयोजनं करोति ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम्: "जिंगझौ रोजगारः उद्यमशीलता च" ऑनलाइन तथा ऑफलाइन इत्येतयोः द्वयोः अपि कार्यं कुर्वन् अस्ति (शीर्षक उद्धरणम्)
"अन्तर्जाल + रोजगारसेवाः" (विषयः) इत्यस्य नूतनगतिम् उत्तेजयन्
जिंगझौ दैनिक संवाददाता वांग जियाओ संवाददाता किउ जिंग झोउ झोउ
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "निर्णये" उक्तं यत् "उच्चगुणवत्तायुक्तं पूर्णरोजगारप्रवर्धनतन्त्रं, रोजगारलोकसेवाव्यवस्थायां सुधारं करोतु, संरचनात्मकरोजगारविरोधानाम् समाधानार्थं च प्रयत्नः करणीयः -गुणवत्तापूर्णः पूर्णरोजगारः नूतनयुगे नूतनयात्रायां च रोजगारकार्यं जातम्।
३,४८५ कम्पनयः समाविष्टाः, ६६,००० तः अधिकाः कार्यसूचनाः प्रकाशिताः, प्रायः १०० कार्यमेलाः च ऑनलाइन-अफलाइन-रूपेण आयोजिताः... रोजगारस्य स्थिरीकरणाय विस्तृत-उपायान् कार्यान्वितुं अस्माकं नगरे महाविद्यालय-स्नातकानाम् कृते २०२४ तमे वर्षे रोजगार-सेवा-अभियानं व्यापकरूपेण आरब्धम् अस्ति | तथा अन्ये युवानः "जिंगझौ" इत्यस्य प्रचारार्थं "रोजगारः उद्यमिता च" डिजिटलस्मार्टरोजगारमञ्चस्य आधिकारिकजालस्थलं लघुकार्यक्रमं च रोजगारसेवानां "अन्तिममाइल" उद्घाटयितुं नवीनतया प्रारब्धम् अस्ति। वर्तमान समये, मञ्चः एक-विरामं, एकीकृतं, पूर्ण-शृङ्खला-सेवाः प्रदाति, येन शीघ्रमेव कार्य-आपूर्ति-माङ्ग-पक्षयोः कार्याणि अन्वेष्टुं प्रतिभाशालिनः जनान् अन्वेष्टुं साहाय्यं कृतम्, "अन्तर्जाल + रोजगार-सेवानां" नूतन-जीवनशक्तिः, नूतन-गतिः च विस्फोटयति
"एक क्लिक्" इत्यनेन कार्यानुरोधाय प्रतिभाशालिनः जनान् नियोक्तुं रोजगारस्य मञ्चः ऑनलाइन गच्छति।
अस्मिन् वर्षे मेमासे उद्यमानाम् प्रतिभानां च मध्ये "द्विपक्षीयं दौर्गन्धं" प्रवर्धयितुं "जिंगझौ रोजगारः उद्यमिता च" इति डिजिटल-बुद्धिमान् रोजगार-मञ्चः प्रारब्धः
“अहं स्वमाध्यमेन कार्यं अन्विष्यमाणः आसम्, परन्तु यावत् अहं धोखाधड़ीविरोधी आह्वानं न प्राप्नोमि तावत् अहं प्रायः वञ्चितः इति न अवगच्छामि अधुना, तस्य प्रयासस्य मानसिकतायाः सह, अहं शीघ्रमेव सन्तोषजनकं कार्यं प्राप्तवान् government's online platform.” सूचनाप्रौद्योगिकी कम्पनी लिमिटेड, तथा १० दिवसेषु कार्ये आसीत् ।
जिओ झाङ्गः सङ्गणकविज्ञानं प्रौद्योगिक्यां च मुख्यशिक्षणं प्राप्तवान् सः एकदा वुहाननगरे विक्रयणं कृतवान् मासिक वेतन आय। सः अवदत् यत् "जिंगझौ रोजगारः उद्यमशीलता च" इति डिजिटल-बुद्धिमान् रोजगार-मञ्चस्य माध्यमेन सः न केवलं गृहे सन्तोषजनकं कार्यं प्राप्तवान्, अपितु समयस्य परिवहनव्ययस्य च रक्षणं कृतवान्, सः च अतीव सन्तुष्टः अभवत्
"जिंगझौ रोजगारः उद्यमिता च" डिजिटलः बुद्धिमान् च रोजगारमञ्चः नगरस्य मानवसंसाधनं सामाजिकसुरक्षाविभागः अस्ति यः विद्यमानमहाविद्यालयस्नातकाः, नियोक्तारः, तथा च पदसूचनाः इत्यादीनां विशालश्रमबलसूचनाः एकत्रयति, मूलदत्तांशं "पृथक् द्वीपाः" उद्घाटयति, स्थापयति एकः बृहत् आँकडा आधारः, तथा च बुद्धिमान् सूचनाप्रौद्योगिकीनां पूर्णं उपयोगं करोति यथा समुच्चयः, मेघगणना, बृहत् आँकडा विश्लेषणं च प्रत्येकस्मिन् लिङ्के विशिष्टकार्यैः सह संयोजितं भवति यथा रोजगारः उद्यमिता च सेवाः, करियरमार्गदर्शनं, व्यावसायिकप्रशिक्षणं, अनुदानप्रयोगः, नीतिः च परिदृश्याधारितरूपेण समस्यानां समाधानार्थं पदोन्नतिः तथा च "रेखा "online + offline" सर्वतोमुखी बुद्धिमान् रोजगारसेवाप्रणालीं निर्मातुं।
कार्याणि अन्वेष्टुं, प्रतिभानां नियुक्तिः, प्रशिक्षणं प्रदातुं, नीतयः प्रवर्धयितुं, नूतनविकासानां च समये एव विमोचनं... लोकसेवानां गुणवत्तां प्रवर्धयितुं व्यावसायिकवातावरणस्य अनुकूलनं च विषये नगरपालिकदलसमित्याः नगरसर्वकारस्य च आवश्यकतानुसारं the "jingzhou employment and entrepreneurship" digital and smart employment platform has built a portal , wechat mini programs, wechat groups and other front-end and back-end systems इत्यनेन नौकरी-आपूर्ति-माङ्ग-पक्षयोः एकेन सह कार्याणां कृते आवेदनं कर्तुं प्रतिभाशालिनः जनान् अन्वेष्टुं सहायता भवति क्लिक् कुर्वन्तु ।
कार्यान्वितानां समूहाः मञ्चस्य अनुभवाय प्रवेशं कृतवन्तः, यस्य नित्यं सकारात्मकसमीक्षाः प्राप्ताः सन्ति । नगरीयमानवसंसाधनसामाजिकसुरक्षाब्यूरो इत्यस्य एकीकृतनियोजनानुसारं नगरपालिकश्रमरोजगारसेवाकेन्द्रं मञ्चकार्यं सुधारयितुम्, तथा च काउण्टीषु (नगरेषु, जिल्हेषु), नगरेषु (मार्गेषु) सेवानां विस्तारं कर्तुं “निर्माणं अनुप्रयोगं च” निरन्तरं करिष्यति , and villages (communities) through information networks , अधिककम्पनीनां कार्यान्वितानां च "जिंगझौ रोजगारं उद्यमशीलता च" डिजिटल बुद्धिमान् रोजगारमञ्चेन आनयितानां सुविधाजनकसेवानां अनुभवं कर्तुं अनुमतिं ददाति।
डिजिटल-बुद्धिमान्-सेवाः रोजगारस्य प्रवर्धनार्थं बहुविधं अफलाइन-उपायान् कुर्वन्ति
"अफलाइन-नौकरी-मेलाः नियोक्तृभ्यां कृते साक्षात्कार-सञ्चार-अवकाशान् प्रदातुं शक्नुवन्ति तथा च कार्य-अन्वेषकाणां व्यावसायिक-कौशलस्य प्रदर्शने सहायतां कर्तुं शक्नुवन्ति।' उद्यमिता" लघु कार्यक्रमः, आशास्ति यत् सर्वकारः निकटभविष्यत्काले अधिकानि रात्रिबाजारनौकरीमेलानि आयोजयिष्यति। , कार्यशिकारार्थं सुविधाजनकम्।
क्षियाओमहोदयायाः इच्छा शीघ्रमेव साकारिता अभवत् । जुलै-मासस्य २४ दिनाङ्के सायं कालस्य महाविद्यालय-स्नातकानाम् कृते जिंगझौ-नगरस्य २०२४ तमस्य वर्षस्य युवा-रोजगार-सेवा-अभियानस्य, अन्येषां च नियुक्ति-क्रियाकलापानाम् आरम्भः शतशः रात्रौ विपण्येषु अभवत् नगरीयश्रम-रोजगार-सेवाकेन्द्रेण डिजिटल-गुप्तचर-रोजगार-मञ्चस्य उपयोगः कृतः यत् ते महाविद्यालय-स्नातक-इत्यादीनां युवानां कार्य-अन्वेषकाणां करियर-विकल्पानां आधारेण ९३६ "द्वारे-रोजगार"-पदानि प्रदातुं समीचीनतया आमन्त्रितवती कार्याणि ।
रात्रौ बाजारस्य कार्यमेले सुश्री जिओ इत्यस्याः जिंगझौ यूआइ यूजिया निर्माणं सजावटं च अभियांत्रिकी कम्पनी लिमिटेड् इत्यस्य प्रबन्धकेन सह साक्षात्कारः अभवत्, ततः शीघ्रमेव रोजगारस्य सूचना प्राप्ता तस्मिन् रात्रौ "जिंगझौ रोजगारः उद्यमिता च" इति लघुकार्यक्रमः वेबसाइट् मञ्चः च भर्तीकम्पनीभ्यः १,७०६ दृश्यानि प्राप्तवन्तः, तथा च २८,८०० लाइव प्रसारणदर्शकाः प्राप्तवन्तः रात्रौ विपण्यनियुक्त्या १०० तः अधिकानां कार्यान्वितानां रोजगारस्य अभिप्रायं प्राप्तुं साहाय्यं कृतम्
अस्मिन् भर्तीकार्यक्रमे मानवसंसाधनसामाजिकसुरक्षाविभागेन सक्रियरूपेण आपूर्तिमागधगोदीमञ्चस्य निर्माणं कृतम्, यत् न केवलं न्यायक्षेत्रे जनानां द्वारे द्वारे रोजगारस्य आवश्यकतां प्रभावीरूपेण पूरयति स्म, अपितु मानवस्य विकिरणव्याप्तिम् अपि अधिकं विस्तारयति स्म संसाधनं सामाजिकसेवाश्च, तृणमूलपर्यन्तं रोजगारस्य लोकसेवानां प्रचारं कृतवान्, जनानां उद्यमस्य च उत्तमं लाभं कृतवान् ।
कम्पनीसूचनाः कार्यान्वितानां सूचनां च ज्ञातुं, "जिंगझौ रोजगारः उद्यमिता च" डिजिटल-बुद्धिमान् रोजगार-मञ्चस्य माध्यमेन, अस्माकं नगरेण क्रमशः व्यावसायिकजिल्हेषु कार्यमेला, विद्यालयद्वारेषु कार्यमेला, सामुदायिकनौकरीमेला, अन्यक्रियाकलापाः च अग्रे प्रचारार्थं प्रारब्धाः सन्ति नियोक्तृणां कर्मचारिणां च मध्ये सटीकं मेलनं भवति।
"सेवावृत्तं" बुद्धिपूर्वकं सशक्तं कर्तुं ऑनलाइन-अफलाइन-प्रयत्नाः।
यदि तेषां कार्यानुभवः नास्ति, कौशलं च नास्ति तर्हि कार्यान्वितानां गृहे कार्यं प्राप्तुं इच्छा कथं साक्षात्कर्तुं शक्यते? विशेषसमूहानां रोजगार-अन्वेषण-आवश्यकतानां प्रतिक्रियारूपेण अस्माकं नगरस्य मानवसंसाधन-सामाजिकसुरक्षाविभागेन विकास-सुधार-, आर्थिक-सूचना, युवा-लीग-समित्या, महिला-सङ्घः इत्यादिभिः यूनिटैः सह मिलित्वा कार्यस्थानानि याचन्ते
नगरं, काउण्टी, जिला च सहकार्यं, अफलाइन-नौकरी-मेला-श्रृङ्खलानां आयोजनस्य अतिरिक्तं, सर्वेषु स्तरेषु wechat सार्वजनिक-खाताः, विडियो-खाताः, douyin-खाताः, रोजगार-सेवा-जालस्थलानि च इत्यादीनां प्रचार-मैट्रिक्स-माध्यमेन कार्य-सूचनाः निरन्तरं अद्यतनं करोति
मञ्चस्य माध्यमेन रोजगारसूचनाः एकत्रयन्तु, तृतीयपक्षीयबलानाम् उपयोगं कृत्वा तृतीयक-उद्योगे नूतनव्यापार-स्वरूपानाम् अन्वेषणं कुर्वन्तु तथा च "द्वारे"-कार्यं कुर्वन्ति, तथा च रोजगारसूचनाविमोचनं, पञ्जीकरणं, संग्रहणं, मेलनं, पुनरागमनम् इत्यादीनि सेवानि कुर्वन्ति, to नियोक्तृणां कर्मचारिणां च मध्ये "मेलनम्";
श्रमबलसूचनादत्तांशकोशस्य कार्मिकस्थितेः क्रमणं कुर्वन्तु, तथा च समुदायानाम्, महाविद्यालयानाम्, व्यापारजिल्हानां च अन्तः "15-मिनिटस्य रोजगारसेवावृत्तस्य" कार्यनियुक्तिसंस्थानां बहुआयामीपरीक्षणस्य माध्यमेन, नवीनतमं व्यापकं च रोजगारसंसाधनं आवंटयन्तु jurisdiction to the greatest extent, and adopt sms investment प्रेषणस्य, वीडियो धक्कानस्य, मञ्चवितरणस्य, गतिविधिवितरणस्य च "चतुर्-प्रेषणस्य" प्रतिरूपं लक्षितसमूहेभ्यः प्रेष्यते तेषु ६,५१९ मोबाईल-प्रचार-पाठसन्देशाः सटीकरूपेण एतादृशानां युवानां कृते प्रेषिताः आसन् केवलं पृष्ठभूमिदत्तांशद्वारा महाविद्यालयस्य स्नातकत्वेन;
अक्टूबरमासस्य समाप्तेः पूर्वं अस्माकं मध्यनगरीयक्षेत्रे १६ सेवास्थानकानाम् निर्माणस्य योजना अस्ति यत् विद्यमानस्य गिगस्थानकानां तथा तृणमूलरोजगारस्य उद्यमशीलतायाश्च सेवाकेन्द्राणां निर्माणपरिणामानां समेकनं कर्तुं, तथा च सार्वजनिकरोजगारसेवानां गुणवत्तायां सुधारं कर्तुं शक्नोति.
"जिंगझौ रोजगारः उद्यमिता च" डिजिटलः स्मार्टः च रोजगारमञ्चः वास्तविकपरिणामयुक्तानां जनानां नियुक्त्यर्थं ऑनलाइन-अफलाइन-योः कार्यं करोति, येन "स्थानीयरूपेण समीपस्थं च रोजगारं, स्वस्य, परिवारस्य, गृहनगरस्य च लाभः" प्रतिभानियुक्तेः रोजगारस्य च नूतनं चित्रं भवति अग्रिमे चरणे नगरपालिकश्रम-रोजगार-सेवाकेन्द्रं "जिंगझौ-रोजगार-उद्यम-उद्यम"-डिजिटल-स्मार्ट-रोजगार-मञ्चस्य उन्नयनं पुनरावृत्तिं च त्वरयिष्यति, तथा च "नगरे १५ मिनिट्-पर्यन्तं ३ किलोमीटर्-पर्यन्तं च रोजगारसेवावृत्तं निर्मातुं प्रयतते ग्राम्यक्षेत्रेषु" कम्पनीनां प्रतिभानां सुचारुतया नियुक्तौ सहायतां निरन्तरं कर्तुं तथा च कार्यान्वितानां सन्तोषजनकं कार्यं चयनं कर्तुं। सार्वजनिकरोजगारसेवाः अधिकान् जनान् "उत्तमकार्यं" "उत्तमं करियरं" च अन्वेष्टुं शक्नुवन्ति।
स्रोतः - जिंगझौ दैनिक
प्रतिवेदन/प्रतिक्रिया