समाचारं

द्विभाषिकं पोस्टरम् |

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

    राष्ट्ररक्षामन्त्रालयः : फिलिपिन्सदेशेन तत्क्षणमेव क्षियान्बिन्-रीफतः जहाजाः, कार्मिकाः च निष्कासिताः भवेयुः

    राष्ट्ररक्षामन्त्रालयः : फिलिपिन्सपक्षेण तत्क्षणमेव क्षियान्बिन् जिओतः स्वस्य जहाजं कार्मिकं च निष्कासयितव्यम्

    २९ अगस्तदिनाङ्के राष्ट्रियरक्षामन्त्रालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम्, राष्ट्ररक्षामन्त्रालयस्य सूचनाब्यूरोनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च।

    संवाददाता : १.समाचारानुसारं चीनदेशस्य क्षियान्बिन् रीफ् लैगुन् इत्यत्र अद्यैव फिलिपिन्स्-देशस्य तट रक्षकस्य जहाजः अटत् । अचिरेण पूर्वं फिलिपिन्स्-देशः बहुवारं तस्य मालस्य क्षतिपूर्तिं कर्तुं जहाजान् प्रेषितवान्, परन्तु चीन-तट-रक्षक-नौकाः कानूनानुसारं तत् अवरुद्धवन्तः । फिलिपिन्स्-देशस्य सशस्त्रसेनायाः प्रवक्ता अवदत् यत् चीनस्य कार्याणि फिलिपिन्स्-देशस्य व्यक्तिगतसुरक्षां संकटं जनयन्ति, अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनं च कुर्वन्ति । अमेरिकादेशेन उक्तं यत् "अमेरिका-फिलिपिन्स्-देशयोः परस्पररक्षासन्धिः" दक्षिणचीनसागरे कुत्रापि फिलिपिन्स्-सैनिकानाम्, सार्वजनिकजहाजानां, विमानानाम् च उपरि सशस्त्र-आक्रमणेषु प्रवर्तते प्रवक्तुः टिप्पणी का अस्ति ?

    प्रश्न: चीनदेशस्य क्षियान्बिन् जियाओ-नगरस्य लैगून-मध्ये किञ्चित्कालात् फिलिपिन्स्-तट-रक्षकस्य (pcg) जहाजं लंगरं स्थापयति इति कथ्यते । बहुकालपूर्वं फिलिपिन्स्-देशेन बहुविधाः पुनः आपूर्ति-मिशनाः प्रेषिताः, ये सर्वे चीन-तट-रक्षक-दलेन (ccg) कानूनानुसारं विफलाः अभवन् । फिलिपिन्स्-देशस्य सशस्त्रसेनायाः प्रवक्ता अवदत् यत् चीनपक्षस्य युक्त्या फिलिपिन्स्-देशस्य चालकदलस्य सदस्यानां सुरक्षां खतरे भवति, अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनं च भवति अमेरिकीपक्षः दावान् अकरोत् यत् दक्षिणचीनसागरे कुत्रापि फिलिपिन्स्-देशस्य सशस्त्रसेनानां, सार्वजनिकजहाजानां वा विमानानाम् उपरि सशस्त्र-आक्रमणेषु परस्पर-रक्षा-सन्धिः प्रवर्तते भवतः टिप्पणी किम् ?

    वू कियान् : १.चीनदेशस्य नान्शाद्वीपेषु, क्षियान्बिन्-रीफ्-सहितस्य, तस्य समीपस्थजलस्य च उपरि निर्विवादं सार्वभौमत्वं वर्तते । अस्मिन् वर्षे एप्रिलमासात् आरभ्य फिलिपिन्स्-तट-रक्षक-नौका ९७०१-इत्येतत् प्राधिकरणं विना क्षियान्बिन्-रीफ्-लैगून-मध्ये प्रवेशं कृत्वा अवैधरूपेण तत्र दीर्घकालं यावत् स्थितम्, येन चीनस्य संप्रभुतायाः गम्भीररूपेण उल्लङ्घनं कृतम्, अन्तर्राष्ट्रीय-कानूनस्य गम्भीररूपेण उल्लङ्घनं कृत्वा, 1990 तमे वर्षे पक्ष-आचरण-घोषणायां प्रावधानानाम् उल्लङ्घनं कृतम् दक्षिणचीनसागरं, क्षेत्रीयशान्तिं स्थिरतां च गम्भीररूपेण खतरे स्थापयति। चीनदेशः दृढतया विरोधं करोति, अनेकेषु अवसरेषु कठोरप्रतिनिधित्वं च कृतवान् । फिलीपीन्सस्य क्षियान्बिन्-प्रस्तरस्य दीर्घकालीन-उपस्थितिं प्राप्तुं प्रयत्नः दक्षिण-चीन-सागरस्य स्थितिं क्षीणं करोति इति "पाण्डोरा-पेटी" उद्घाटिता, क्षेत्रीयदेशैः च तस्य प्रबलविरोधः कृतः

    वू कियान् : १. चीनस्य नान्शा कुण्डाओ तथा तस्य समीपस्थजलक्षेत्रेषु निर्विवादं सार्वभौमत्वं वर्तते, यत्र क्षियान्बिन् जियाओ अपि अस्ति । अस्मिन् एप्रिलमासे आक्रमणात् आरभ्य पीसीजी-नौका ९७०१ अवैधरूपेण क्षियान्बिन् जियाओ-नगरस्य लैगून-मध्ये लंगरं कृतवान् अस्ति । एतादृशः अधिनियमः चीनस्य संप्रभुतायाः गम्भीररूपेण उल्लङ्घनं करोति, दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः (doc) अन्तर्राष्ट्रीयकानूनानां नियमानाञ्च उल्लङ्घनं करोति, क्षेत्रीयशान्तिं स्थिरतां च क्षीणं करोति चीनीपक्षः एतादृशानां कार्याणां दृढविरोधं करोति, बहुवारं गम्भीरं प्रतिनिधित्वं च कृतवान् । फिलिपिन्स्-पक्षेण क्षियान्बिन् जिआओ-नगरे स्थायी-उपस्थितिं प्राप्तुं पाण्डोरा-पेटिकायाः ​​उद्घाटनेन सह कोऽपि भिन्नः नास्ति, येन क्षेत्रीयदेशेभ्यः प्रबलविरोधः उत्पन्नः अस्ति

    १९ अगस्ततः फिलिपिन्स्-देशः तट रक्षकजहाजान् बहुवारं प्रेषितवान् यत् ते ज़ियान्बिन्-रीफ्-प्रवेशं भित्त्वा चीनीय-कानून-प्रवर्तन-पोतं खतरनाकरूपेण इच्छया मर्दयितुं प्रयतन्ते चीन-देशेन कानून-विधानानाम्, तथा च स्थले एव कार्याणां अनुसारं आवश्यकाः उपायाः कृताः व्यावसायिकाः मानकीकृताः च अभवन् । चीनदेशः संवादपरामर्शद्वारा मतभेदानाम् सम्यक् प्रबन्धनार्थं प्रतिबद्धः अस्ति, परन्तु तस्य धैर्यस्य सीमाः सन्ति । फिलिपिन्स्-देशेन क्षियान्बिन्-प्रस्तरात् जहाजान् जनान् च निष्कासयितुं तत्कालं कार्यवाही कर्तव्या, जनानां सुविधानां च विना चट्टानस्य यथास्थितिं पुनः स्थापयितव्यम् चीनदेशः स्वस्य प्रादेशिकसमुद्रीअधिकारस्य हितस्य च रक्षणार्थं दृढनिश्चयान् प्रभावी च उपायान् निरन्तरं करिष्यति।

    १९ अगस्ततः आरभ्य पीसीजी-जहाजाः ज़ियान्बिन्-जियाओ-नगरस्य समीपस्थेषु जलेषु बहुवारं आक्रमणं कृतवन्तः, तथा च सीसीजी-पोतानां रेम्-करणाय जानी-बुझकर खतरनाकानि युक्त्यानि कृतवन्तः चीनपक्षेण कानूनानुसारं आवश्यकाः उपायाः कृताः । अस्माकं स्थले एव युक्तयः व्यावसायिकाः समुचिताः च आसन् । चीनपक्षः संवादपरामर्शद्वारा मतभेदानाम् सम्यक् प्रबन्धनाय प्रतिबद्धः अस्ति, परन्तु अस्माकं सहिष्णुतायाः सीमा अस्ति एव। फिलिपिन्स्-पक्षेण यथाशीघ्रं स्वस्य जहाजं, कर्मचारिणः च निवृत्ताः भवेयुः, तथा च क्षियान्बिन् जियाओ इत्यस्य रिक्तस्थानं पुनः स्थापयितव्यं यत्र आधारभूतसंरचना नास्ति । चीनीपक्षः अस्माकं प्रादेशिक-अखण्डतायाः, समुद्रीय-अधिकारस्य, हितस्य च रक्षणार्थं दृढ-दृढ-उपायान् निरन्तरं करिष्यति |

    दक्षिणचीनसागरस्य स्थितिं प्रेरयितुं अमेरिकादेशः सर्वाधिकं दोषी अस्ति तथा च दक्षिणचीनसागरे शान्तिस्थिरतायाः बृहत्तमः विनाशकः अस्ति। अमेरिकादेशस्य प्रेरणा, समर्थनं, मञ्चसमर्थनं च एव फिलिपिन्स्-देशं बहुवारं उत्तेजितुं साहसं करोति । अमेरिकी-फिलिपिन्स-परस्पर-रक्षा-सन्धिना चीन-देशं भयभीतान् कर्तुं अमेरिकी-देशस्य प्रयासः सर्वथा व्यर्थः अस्ति, चीन-जनानाम् अधिकं आक्रोशं, युद्ध-भावना च केवलं जनयिष्यति |.

    दक्षिणचीनसागरे क्लेशं प्रेरयितुं वा शान्तिं स्थिरतां च बाधितुं कोऽपि देशः अमेरिकादेशं न अतिक्रमति। अमेरिकीसमर्थनम्, समर्थनं च फिलिपिन्स्-पक्षं वारं वारं लापरवाह-उत्तेजनं कर्तुं साहसं कृतवान् । परस्पररक्षासन्धिना चीनपक्षं भयभीतं करणं कदापि कार्यं न करिष्यति। प्रत्युत तस्य परिणामः केवलं चीनीयजनानाम् अधिकः आक्रोशः, अधिकं मनोबलं च भविष्यति ।

पोस्टर लेखक : चेन लेई, वू मिंगकी

प्रभारी सम्पादकः : वू मिंगकी

स्रोतः चीन सैन्यजालम्

प्रतिवेदन/प्रतिक्रिया