समाचारं

“अमेरिकादेशः एव विश्वव्यवस्थायाः कृते तर्जनं जनयति, न तु चीनदेशः।”

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २७ दिनाङ्के ब्रिटिश- "मध्यपूर्व-नेत्र"-जालस्थलात् एकः लेखः, मूलशीर्षकः : नियम-आधारित-विश्व-व्यवस्थायाः कृते खतरान् जनयति, न तु चीन-देशः विश्वस्य कृते वेदना, यदा चीनस्य चीनस्य विदेशनीतिः निरन्तरं मूर्तफलं प्राप्नोति।पारम्परिकबुद्धिः मन्यते यत् एकविंशतिशतकस्य महत्त्वपूर्णः भूराजनीतिकसङ्घर्षः अमेरिका-चीनयोः मध्ये भविष्यति । अस्मिन् सन्दर्भे मुख्यधारायां पाश्चात्यकथायां अमेरिकादेशः द्वितीयविश्वयुद्धे विजयात् परं वाशिङ्गटनेन निर्मितस्य, वर्चस्वस्य च तथाकथितस्य नियमाधारितस्य विश्वव्यवस्थायाः निर्वाहाय, प्रवर्तनाय च प्रतिबद्धः देशः इति चित्रितः अस्ति सिद्धान्ततः अयं आदेशः संयुक्तराष्ट्रसङ्घस्य स्थापनातः आरभ्य अन्तर्राष्ट्रीयन्याये संहिताकृतैः सम्मेलनैः सह सङ्गतः भवेत्, परन्तु एतत् न भवति उत्तमतया, एषः आदेशः अन्तर्राष्ट्रीयकानूनस्य चयनात्मकं अमेरिकी/पाश्चात्यव्याख्यां प्रतिबिम्बयति, सर्वोत्तमरूपेण, अन्तर्राष्ट्रीयकानूनं विशिष्टपाश्चात्यहितानाम् रक्षणार्थं विकृतं भवति;उभयत्र पश्चिमस्य भूराजनीतिकहितस्य सेवा, तस्य आधिपत्यस्य न्याय्यतां च प्रयोजनम् । अवश्यं पाश्चात्त्यदेशाः स्वस्य दम्भेन अन्धाः मन्यन्ते यत् एते "नियमाः" तेषां हिताय सन्ति इति कारणतः ते सर्वेषां मानवजातेः हिताय अपि सन्ति। ते भ्रष्टाः सन्ति।अस्मिन् एव मुख्यधारायां पाश्चात्य-कथायां चीनदेशः अस्य क्रमस्य मुख्यधमकीरूपेण चित्रितः अस्ति, एशियादेशस्य क्रमं आव्हानं कर्तुं परिवर्तनं च कर्तुं इच्छाशक्तिः क्षमता च इति मन्यते अमेरिकादेशः तस्य मित्रराष्ट्राणि च एतादृशनिष्कर्षान् प्राप्तवन्तः इति पाश्चात्यनेतृणां विश्लेषणे निर्णयनिर्माणे च विनाशकारीं संज्ञानात्मकविसंगतिं दर्शयतिपाश्चात्त्यराजनेतानां कृते चीनदेशे विध्वंसकारी अभिप्रायः इति आरोपः केवलं आक्रोशजनकः एव। अमेरिकादेशस्य व्यासविरोधी चीनदेशः प्रायः अर्धशतकं यावत् विदेशेषु युद्धाय सैनिकं न प्रेषितवान्, अन्यस्य कस्यचित् देशस्य विरुद्धं कदापि तख्तापलटस्य आयोजनं न कृतवान्; सुरक्षापरिषदः;चीनस्य केवलं विदेशीयसैन्यकेन्द्रस्य स्वामित्वं वर्तते (जिबूतीनगरे चीनीयजनमुक्तिसेनासमर्थनस्थानम् - संपादकस्य टिप्पणी)। तदतिरिक्तं अमेरिकी-नौसेनायाः विपरीतम् चीन-नौसेना मुख्यतया दक्षिण-चीन-सागरस्य गस्तं करोति यतोहि समुद्रक्षेत्रं चीनस्य महत्त्वपूर्णेषु आपूर्तिमार्गेषु अन्यतमम् अस्तियदि चीनस्य अत्यन्तं संयमितः उत्तरदायी च व्यवहारः वस्तुतः विश्वव्यवस्थायाः कृते "धमकी" करोति तर्हि अस्माभिः अमेरिका-देशस्य तस्य निकटतम-सहयोगिनां (विशेषतः इजरायल्-देशस्य) च कार्याणि कथं द्रष्टव्यानि?नियमाधारितविश्वव्यवस्थायाः कृते अमेरिकादेशः चीनदेशः वा सर्वाधिकं खतराम् अस्ति वा इति आकलनाय अन्यः रोचकः सूचकः मध्यपूर्वे तेषां आचरणम् अस्ति द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं अस्मिन् क्षेत्रे शान्तिं स्थिरतां च प्रवर्तयितुं अमेरिकादेशः अद्वितीयभूमिकां दावान् अकरोत् । परन्तु विगत ३० वर्षेषु अस्मिन् प्रदेशे अमेरिकादेशस्य प्रायः सर्वः “जादू” असफलः अभवत् ।अमेरिकादेशस्य विपरीतम् चीनदेशः मुख्यतया दशकैः मध्यपूर्वदेशस्य देशैः सह आर्थिकव्यापारसम्बन्धविकासे केन्द्रितः अस्ति, उभयक्षेत्रेषु च फलप्रदं परिणामं प्राप्तवान्अन्तिमेषु वर्षेषु मध्यपूर्वे चीनस्य कूटनीतिकप्रयत्नेन द्वौ प्रमुखौ उपलब्धौ प्राप्तौ । २०२३ तमे वर्षे चीनस्य मध्यस्थतायाः माध्यमेन इरान्-सऊदी अरब-देशयोः द्वयोः महत्त्वपूर्णयोः देशयोः मेलनं जातम् । अस्मिन् वर्षे जुलैमासे चीनदेशस्य मध्यस्थतायाः कारणात् १४ प्यालेस्टिनीगुटानां उच्चस्तरीयप्रतिनिधिभिः बीजिंगनगरे मेलमिलापसंवादः कृतः, बीजिंगघोषणायां च हस्ताक्षरं कृतम्अस्मिन् विषये चीनस्य सफलता नियमाधारितव्यवस्थां महत्त्वपूर्णतया सुदृढां कर्तुं शक्नोति, परन्तु अन्तर्राष्ट्रीयकानूनस्य अन्तर्राष्ट्रीयमानवतावादस्य च आदरं कुर्वन् समीचीनः क्रमः एव। अमेरिका-देशैः तस्य मित्रराष्ट्रैः च प्रायः दावितः तथाकथितः नियमाधारितः क्रमः पाश्चात्य-पाखण्डं द्वि-मानकं च आच्छादयितुं व्यङ्ग्य-कौशलात् अधिकं किमपि नास्तिचीनदेशः पाश्चात्यनियमाधारितं क्रमं न आव्हानं करोति। चीनदेशः केवलं अन्तर्राष्ट्रीयकानूनस्य सम्मानस्य, अन्ततः भ्रामकपाश्चात्यपदार्थानाम् परित्यागस्य च आग्रहे शेषविश्वस्य सहभागी भवति। (लेखकः इटालियनसर्वकारस्य पूर्वमध्यपूर्वशान्तिप्रक्रियासमन्वयकः, सीरियादेशस्य विशेषदूतः, इराक्देशे पूर्वराजदूतः च मार्को कार्नेरोस् अस्ति, यस्य अनुवादः वाङ्ग हुइकोङ्गः कृतवान्) ▲
प्रतिवेदन/प्रतिक्रिया