समाचारं

राष्ट्रीयविकाससुधारआयोगः : “लघु किन्तु सुन्दराः” आजीविकापरियोजनाः आफ्रिकादेशे सततविकासं प्रवर्धयन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्तदिनाङ्के प्रातःकाले राष्ट्रियविकाससुधारआयोगेन विशेषपत्रकारसम्मेलनं कृतम्, राष्ट्रियविकाससुधारआयोगस्य क्षेत्रीयउद्घाटनविभागस्य निदेशकः जू जियानपिङ्गः "चीन-आफ्रिकासहकारविकासप्रतिवेदनस्य" २०२४ संस्करणस्य परिचयं कृतवान् the belt and road initiative" at the meeting, sorting out china and “बेल्ट एण्ड रोड इनिशिएटिव” इत्यस्य निर्माणे आफ्रिकादेशानां सहकार्यस्य विकासस्य परिणामाः।
यथा यथा चीनस्य आफ्रिकादेशानां च मध्ये "बेल्ट् एण्ड् रोड्" इत्यस्य निर्माणे व्यावहारिकसहकार्यं गहनं भवति तथा तथा अनेकानि प्रमुखाणि महत्त्वपूर्णानि परियोजनानि "लघु किन्तु सुन्दराणि" जनानां आजीविकायाः ​​परियोजनानि च प्रवर्धितानि सन्ति, येषां प्रचारः कृतः अस्ति प्रभावीरूपेण आफ्रिकादेशानां आर्थिकसामाजिकविकासस्य जनानां आजीविकायाः ​​च सुधारं कृतवान् ।
उदाहरणार्थं केन्यादेशस्य मोम्बासा-नैरोबी-रेलमार्गेण मार्गे रसद-निर्माण-उद्योगानाम् तीव्र-विकासः कृतः केन्यादेशस्य समृद्धौ विकासाय च सहायतार्थं "सुखदमार्गः" । मोम्बासा-नैरोबी-रेलवे-परियोजनायाः निर्माणकाले चीन-वित्तपोषित-उद्यमैः पारिस्थितिक-पर्यावरण-संरक्षणे महत् ध्यानं दत्तम् अस्ति पशूनां । औद्योगिकनिकुञ्जानां निर्माणं संचालनं च कुर्वन्तः चीन-वित्तपोषिताः उद्यमाः औद्योगिकनिकुञ्जेषु लुबन्-कार्यशाला-प्रशिक्षण-आधाराः अपि स्थापितवन्तः, येषु युगाण्डा-देशस्य कृते फिटर्-इत्यस्य, विद्युत्-स्वचालनस्य, सीएनसी-प्रक्रियाकरणस्य च क्षेत्रेषु व्यावसायिक-प्रतिभानां संवर्धनस्य महत्त्वपूर्णा भूमिका आसीत्
जू जियानपिङ्ग् इत्यनेन उक्तं यत् चीनदेशः आफ्रिका च राज्यशासनस्य अनुभवस्य आदानप्रदानं गहनं करिष्यन्ति, विकासस्य अवधारणानां गोदीं सुदृढां करिष्यन्ति, प्रत्येकस्य देशस्य राष्ट्रियस्थित्या अनुकूलाः विकासमार्गाः संयुक्तरूपेण अन्वेषयिष्यन्ति च। चीन-आफ्रिका-देशयोः संयुक्तरूपेण मेखला-मार्ग-उपक्रमस्य, आफ्रिका-सङ्घस्य एजेण्डा २०६३, संयुक्तराष्ट्र-सङ्घस्य २०३० एजेण्डा च स्थायिविकासस्य कार्यसूचनायाः च मध्ये समन्वयं प्रवर्धयिष्यन्ति, चीन-आफ्रिका-व्यापक-रणनीतिक-सहकारि-साझेदारी-स्तरं निरन्तरं वर्धयिष्यन्ति, तथा च निकटतरं चीन- अफ्रीका दैवम्।समुदायः महत्त्वपूर्णां सहायकभूमिकां निर्वहति।
चीन-आफ्रिका-देशयोः स्वास्थ्यक्षेत्रे सहकार्यं सुदृढं भविष्यति, संक्रामक-असंक्रामक-रोगाणां निवारणं चिकित्सां च कर्तुं, जनस्वास्थ्य-स्तरं च सुधारयितुम् आफ्रिका-देशस्य समर्थनं च करिष्यति |. चीन-आफ्रिका-देशयोः संयुक्तरूपेण आर्थिकविकासस्य गतिं वर्धयिष्यति, व्यापकसहभागितायाः अन्तर्राष्ट्रीयसहकार्यमञ्चस्य निर्माणं करिष्यति, आफ्रिकादेशे आर्थिकसामाजिकविकासं प्रवर्धयिष्यति, जनानां आजीविकासुधारार्थं भौतिकमूलं च प्रदास्यति। चीनदेशः आफ्रिकादेशश्च जुन्काओ-प्रौद्योगिकी, बायोगैस-प्रवर्धनम्, ग्रीनहाउस-कृषिः च इत्यादिषु क्षेत्रेषु "लघु-किन्तु सुन्दर" जनानां आजीविका-परियोजनानां योजनां करिष्यति, ये जनान् मत्स्य-पालनं कथं करणीयम् इति शिक्षयन्ति, परिणामान् द्रष्टुं सुलभाः सन्ति, दरिद्रता-निवारणाय च अनुकूलाः सन्ति , यथा आफ्रिकादेशस्य स्वतन्त्रानां स्थायिविकासक्षमतानां च अधिकं सुधारं कर्तुं सहायतां च कर्तुं आफ्रिकादेशस्य जनाः दरिद्रतायाः मुक्तिं कृत्वा धनीत्वस्य प्रक्रियां त्वरयन्ति।
प्रतिवेदन/प्रतिक्रिया