समाचारं

स्थानीयसर्वकारस्य निवेशप्रवर्धनस्य "पृष्ठद्वारं" अवरुद्धं भवति, "अग्रद्वारस्य" उपयोगः कर्तुं शक्यते वा?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् केवलं “रोगीपुञ्जी” विषये एव नास्ति;

आर्थिकक्रियाकलापेषु सर्वकारस्य सहभागितायाः मार्गे गभीरतायां च परिवर्तनम्

अगस्तमासस्य प्रथमदिनात् प्रवर्तमानस्य "निष्पक्षप्रतिस्पर्धासमीक्षाविनियमानाम्" अनुसारं स्थानीयसरकाराः करवापसीं भूमिहस्तांतरणशुल्कं च इत्यादीनां अनुदाननीतयः कार्यान्वितुं न शक्नुवन्ति पूर्वं स्थानीयसरकाराः निवेशं आकर्षयन्ते सति "नीतीनां कृते युद्धं कुर्वन्ति स्म", अधिकांशः च ते एतासां अनुदाननीतीनां कृते युद्धं कृतवन्तः ।

अस्य नियमस्य विषये केचन व्यापारनेतारः मया सह साक्षात्कारे अवदन् यत् ते न अवगच्छन्ति यत् स्थानीयसरकारानाम् "विपण्यप्रतिस्पर्धायाः" अनुमतिः किमर्थं नास्ति इति। अहं किञ्चित् आश्चर्यचकितः अस्मि वा सर्वकारीयसहायता "विपणनीकरणस्य" विपर्ययः न अस्ति? अवश्यं, अहम् अपि अवगन्तुं शक्नोमि यत् पूर्वं स्थानीयसर्वकाराणां मध्ये स्पर्धा चीनस्य तीव्र-आर्थिक-वृद्धिं चालयितुं प्रमुख-कारकेषु अन्यतमं मन्यते स्म, तस्याः स्वाभाविक-वैधता च आसीत् |.

परन्तु उद्यमिनः स्पर्धायाः हानिविषये चिन्ता न कुर्वन्ति इति अहं मन्ये। अगस्तमासस्य प्रथमदिनात् पूर्वमेव अनेके प्रान्ताः दशकशः अथवा शतशः कोटिः सर्वकारीयनिवेशनिधिस्थापनस्य घोषणां कृतवन्तः आसन्

सरकारीमार्गदर्शनकोषः, मातापितृनिधिः च समाविष्टाः सर्वकारीयनिवेशकोषाः अधुना नवीनाः न सन्ति, परन्तु अन्तिमेषु वर्षेषु तेषां लक्ष्याणि निवेशस्य आकर्षणे अधिकं केन्द्रीकृतानि अभवन् विशेषतः उद्यमानाम् अनुदानं दातुं वित्तनिधिं दुरुपयोगं कुर्वतां स्थानीयसरकारानाम् "पृष्ठद्वारं" अवरुद्ध्य, निधिनिवेशः कतिपयेषु "अग्रद्वारेषु" अन्यतमः इति गण्यते निवेशः अधिकाधिकं लाभं प्राप्नुवन्तु। एकस्मात् इक्विटी निवेशसंस्थायाः कश्चन मां अवदत् यत् वित्तीयसहायतायाः तुलने इक्विटीनिवेशः "धनं पुनः" द्रष्टुं शक्नोति तथा च स्थानीयसरकारीवित्तं प्रत्यक्षतया प्रतिक्रियां दातुं शक्नोति।

अगस्तमासस्य मध्यभागे "कम्पनीनां सार्वजनिकरूपेण स्टॉकनिर्गमनस्य मध्यस्थैः प्रदत्तानां सेवानां नियमनविषये राज्यपरिषदः नियमाः (टिप्पण्याः मसौदा)" इति प्रकाशिताः, यत्र स्थानीयसरकारानाम् "सूचीप्रोत्साहनं" निर्गन्तुं स्पष्टतया निषिद्धम् एकस्मिन् स्थाने सूचीकृतानां कम्पनीनां संख्या प्रायः स्थानीय-आर्थिक-क्रियाकलापस्य मापनार्थं उपयुज्यते, तथा च स्थानीय-सरकाराः स्वाभाविकतया आशां कुर्वन्ति यत् स्थानीयतया अधिकानि सूचीकृतानि कम्पनयः भविष्यन्ति । अधुना यद्यपि "सूचीकरणप्रोत्साहनं" स्थगितम् अस्ति तथापि अधिकाधिकाः स्थानीयसरकाराः निगमनिवेशकाः भवन्ति, सूचीकरणं च निवेशात् निर्गन्तुं महत्त्वपूर्णः उपायः अस्ति, स्थानीयसरकारानाम् सूचीकरणस्य इच्छा केवलं वर्धयितुं शक्नोति, अस्मिन् समये च एतत् क अधिक प्रत्यक्ष हितधारक।

यतो हि सर्वकारीयनिवेशनिधिषु निधिमूल्यं निर्वाहयितुम्, वर्धयितुं च अतिरिक्तं अन्ये लक्ष्याः सन्ति, यदा वयं "उद्यमपुञ्जे परिवर्तनस्य" विषये वदामः, तदा न केवलं सर्वकारीयनिवेशनिधिः कथं "रोगीपुञ्जी" भवितुम् अर्हति इति विषये, अपितु सर्वकारस्य सहभागितायाः विषये अपि आर्थिकक्रियाकलापयोः शैल्यां गभीरतायां च परिवर्तनं भवति । सर्वकारस्य विपण्यस्य च सीमा पुनः परिवर्तिता अस्ति एतेन अस्माकं कृते किं गहनं परिवर्तनं भविष्यति।

"चीन न्यूज वीकली" पत्रिकायाः ​​११५४ तमे अंके २ सितम्बर् २०२४ दिनाङ्के प्रकाशितम्

पत्रिकायाः ​​शीर्षकम् : सरकारीनिवेशनिधिं यथार्थतया धैर्यपूर्णं कथं करणीयम्

लेखकः चेन वेइशान

सम्पादकः हुआङ्ग वी

संचालन सम्पादक: जिओ रण