समाचारं

पनामेरा इत्यस्य शुद्धविद्युत्संस्करणस्य प्रक्षेपणानन्तरं पोर्शे ईंधनसंस्करणं निरन्तरं प्रदास्यति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २८ दिनाङ्के ज्ञापितं यत् यद्यपि पोर्शे भविष्ये पनामेरा इत्यस्य शुद्धविद्युत्संस्करणं प्रक्षेपणं कर्तुं योजनां करोति तथापि तस्मिन् समये ईंधनसंस्करणस्य उत्पादनं निरन्तरं भविष्यति इति कम्पनी उक्तवती इयं रणनीतिः पूर्वं पोर्शे-कम्पनीद्वारा विमोचितस्य केयेन-माडलस्य सदृशी अस्ति, अर्थात् शुद्ध-विद्युत्-संस्करणस्य प्रक्षेपणानन्तरं ईंधन-दहन-माडल-उत्पादनं निरन्तरं करिष्यति

पोर्शे आर एण्ड डी इत्यस्य प्रमुखः माइकल स्टैनर् इत्यनेन ऑटोकार इत्यस्य साक्षात्कारे उक्तं यत्, "नवीनः केयेन् शुद्धं विद्युत् मॉडल् अस्ति, परन्तु तस्य सम्पूर्णे जीवनचक्रे वयं ईंधनस्य संस्करणमपि प्रदास्यामः। पनामेरा इत्यस्य कृते अपि तथैव अस्ति।

सर्वविद्युत्-पनामेरा-इत्यस्य प्रक्षेपण-तिथिः अद्यापि न घोषिता, शुद्ध-विद्युत्-माडलस्य जीवने ईंधन-दहन-माडलं उपलब्धं भविष्यति इति विचार्य, ईंधन-दहन-माडलस्य विक्रयः अग्रिमे अपि भवितुं शक्नोति दशकं।

पोर्शे-क्लबस्य मुख्यकार्यकारी ओलिवर ब्लूमः पूर्वं उक्तवान् यत् शुद्धविद्युत्पनामेरा-इत्यस्य स्थितिः तायकन-इत्यस्मात् अपि उच्चतरं भवितुम् अर्हति यत् भिन्न-भिन्न-बाजार-आवश्यकतानां पूर्तये।

आईटी हाउस् इत्यनेन उल्लेखितम् यत् पोर्शे अद्यापि आशास्ति यत् २०३० तमे वर्षे विद्युत्वाहनस्य विक्रयः कुलविक्रयस्य ८०% भागं करिष्यति । कम्पनी स्वस्य त्रिपङ्क्ति-एसयूवी-इत्यस्य पूर्णतया विद्युत्-संस्करणं प्रक्षेपणं कर्तुं योजनां करोति, परन्तु अनेकेषु विपण्येषु विद्युत्करणस्य संक्रमणं मन्दतरं भविष्यति इति उक्तवती ।

स्टैनर् इत्यस्य मतं यत् कृत्रिम-इन्धनं पेट्रोल-सञ्चालित-कारात् विद्युत्-वाहनेषु संक्रमणे सहायकं भवितुम् अर्हति । सः अवदत् यत् २०३० तमस्य वर्षस्य अन्ते यावत् कृत्रिम-इन्धनानां महत्त्वपूर्णः भागः भवितुम् अर्हति । कृत्रिम-परम्परागत-इन्धनयोः मिश्रणस्य उपयोगेन जीवाश्म-इन्धनस्य उपरि निर्भरतां क्रमेण न्यूनीकर्तुं शक्यते ।

पोर्शे २०२२ तमस्य वर्षस्य डिसेम्बरमासात् चिलीदेशे कृत्रिम-इन्धनस्य उत्पादनं कुर्वन् अस्ति । यूरोपीयसङ्घस्य योजना २०३५ तमे वर्षे अनन्तरं दहन-इञ्जिन-वाहनानां निरन्तरं विक्रयणस्य अनुमतिं ददाति, यावत् ते कार्बन-तटस्थ-इन्धनस्य उपयोगं कुर्वन्ति ।