समाचारं

१ वर्षीयायाः बालिकायाः ​​शिक्षायाः कारणेन विवादः उत्पन्नः यदा सा विमानस्य शौचालये स्थापिता वकीलः - प्रत्यक्षतया अवैधम् इति निर्धारयितुं कठिनम्।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वयं कस्मिन् वयसि लघुबालानां रोदनं कर्तुं दद्मः ?

१ वर्षीयः बालिका रोदिति स्म, विमाने "शिक्षणाय" विचित्रमहिलाद्वयेन स्नानगृहं नीतवती । एकया महिलायाः गृहीतस्य शङ्कायाः ​​भिडियोमध्ये बालिका स्नानगृहे अवरुद्धा अस्ति तथापि रोदिति। अगस्तमासस्य २६ दिनाङ्के एकः नेटिजनः एतत् भिडियो अन्तर्जालस्य उपरि स्थापितवान्, यत् तत्क्षणमेव ध्यानं आकर्षितवान् ।

चीन न्यूज वीकली इत्यनेन अवलोकितं यत् यः व्यक्तिः एतत् भिडियो स्थापितवान् सः तस्मिन् सम्बद्धेषु पक्षेषु अन्यतमः इति दावान् अकरोत् । तस्य परिचयानुसारं तस्मिन् समये बालिका रोदिति स्म, अनेके जनाः पृष्ठपङ्क्तौ निगूढाः आसन्, केचन यात्रिकाः बालस्य पितामहपितामहीभ्यः विरोधं कृतवन्तः, येन बालकः तस्याः उपरि क्रीडति इति भिडियो दर्शितवान् phone.

तयोः महिलायोः "शिक्षा" पद्धत्या विवादः उत्पन्नः । सम्प्रति तत्र सम्बद्धः भिडियो विलोपितः अस्ति। नेटिजनस्य विडियो खातेः अन्तर्गतं टिप्पण्यां बहवः नेटिजनाः अलार्मस्य स्क्रीनशॉट् स्थापितवन्तः।

२६ अगस्तदिनाङ्के सायं जुनेयाओ-विमानसेवा अस्य घटनायाः विषये एकं प्रतिवेदनं प्रकाशितवती यत् - यात्रिकद्वयस्य क्रियाः बालपितामह्याः अनुमोदिताः, तदनन्तरं बालमाता विमाने सहायतां दातुं यात्रिकद्वयस्य कार्यस्य अवगमनं प्रकटितवती परन्तु एतेन घोषणया अन्यः कोलाहलस्य दौरः उत्पन्नः ।

२७ दिनाङ्के अपराह्णे विमानसेवायाः ग्राहकसेवाकर्मचारिणः चीन न्यूज वीकली इत्यस्मै अवदत् यत् जुनेयाओ विमानसेवा सर्वदा बालकानां अन्यविशेषसमूहानां च यात्रानुभवं प्रति ध्यानं ददाति यद्यपि अभिभावकस्य सहमतिः प्राप्ता वा न वा अपरिचितैः एव लघुबालानां उपरि प्रतिक्रियाम् अददात् तथाकथिताः शैक्षिकप्रथाः निन्दिताः सन्ति। तस्मिन् रात्रौ जुनेयाओ एयरलाइन्स् इत्यस्य जनसम्पर्कविभागस्य एकः कर्मचारी चाइना न्यूज वीकली इत्यस्मै अवदत् यत् अन्वेषणे पुलिस अपि सम्बद्धा अस्ति, अन्तिमपरिणामः पुलिसैः घोषितः भविष्यति "अस्माकं कृते अधिकसूचनाः विमोचनं सुलभं न भवेत्" इति ."

"नियमं निर्धारयितुं" स्नानगृहं प्रति नेतुम्।

"भवन्तः यदि इतः परं न रोदन्ति तर्हि बहिः गन्तुं शक्नुवन्ति। यदि भवन्तः बहिः गत्वा रोदन्ति तर्हि भवन्तः तां पुनः अन्तः आनेतुं अर्हन्ति।" उपर्युक्तस्य नेटिजनस्य वर्णनानुसारं बालकः केबिने अतीव उच्चैः रोदिति स्म, येन अनेके यात्रिकाणां मध्ये असन्तुष्टिः उत्पन्ना । अतः सा अन्यया महिलायात्रिकया सह विमाने बालस्य पितामहात् शौचालयं प्रति बालकं नीत्वा बालस्य पितामही शौचालयस्य प्रवेशं निवारितवती।

"किन्तु अहं सर्वाणि भिडियानि रिकार्ड् कृतवान्, मम मातुलः (अन्यः यात्री) च अहं च नियमाः एकत्र निर्धारितवन्तौ यत् द्वयोः "शिक्षणस्य" अनन्तरं बालकः पुनः २ घण्टाभ्यः अधिकं यावत् न रोदिति स्म, "ते च अपि पश्चात् एकत्र प्रातःभोजनं कृतवन्तः।

परन्तु तत् भिडियो शीघ्रमेव विवादास्पदं जातम् । अनेके नेटिजनाः द्वयोः महिलायोः अनुचितव्यवहारस्य विषये प्रश्नं कृतवन्तः।

एतस्य प्रतिक्रियारूपेण सा महिला अवदत् यत् "मम कृते एक्शन् रोचते, प्रेक्षकत्वं च न रोचते। अहं केवलं बालकान् सम्यक् प्रलोभयितुम् इच्छामि तथा च सर्वेषां कृते उत्तमं विश्रामं कर्तुम् इच्छामि तथापि पश्चात् सा प्रासंगिकं भिडियो विलोपितवती। महिलायाः विडियो खातेः अन्तर्गतं टिप्पण्यां बहवः नेटिजनाः पुलिस-रिपोर्टस्य स्क्रीनशॉट् स्थापितवन्तः । चीन-समाचार-साप्ताहिक-पत्रिकायाः ​​उल्लेखः अस्ति यत्, सम्प्रति सामाजिक-मञ्चेषु अस्याः महिलायाः खातं अन्वेष्टुं न शक्यते ।

२६ अगस्त दिनाङ्के शङ्घाई जुनेयाओ एयरलाइन्स् कम्पनी लिमिटेड् इत्यनेन अस्य घटनायाः विषये एकं वक्तव्यं प्रकाशितम् यत् -

कम्पनी एकं रोदनं कुर्वन्तं बालयात्रीं अपरिचितेन शौचालयं प्रति नेतवान् इति विषये अन्तर्जालद्वारा ज्ञापितवती तत्क्षणमेव आन्तरिकं अन्वेषणं प्रारब्धवती तथा च बालयात्रिकस्य मातापितृभिः सह सम्पर्कं कृत्वा स्थितिं पृच्छति स्म तथा च पुनर्स्थापनार्थं स्थितिं सत्यापितवती प्रकरणस्य सत्यम् ।

अगस्तमासस्य २४ दिनाङ्के ho2382 (guiyang-pudong) इति विमानयाने बालयात्री स्वपितामहपितामहीभिः सह यात्रां कृतवान् । विमानं प्रायः प्रातः ७ वादने समये एव उड्डीयत, उड्डयनकाले बालकः अपि अन्येषां यात्रिकाणां बाधां न कर्तुं तस्य पितामह्याः सहमतिः स्वीकृत्य द्वौ यात्रिकौ बालकं शिक्षणार्थं शौचालयं नीतवन्तौ तस्मिन् क्रमे बालस्य पितामही तस्य सह स्नानगृहद्वारे प्रतीक्ष्यताम्।

जुनेयाओ विमानसेवा बालस्य मातुः सह दूरभाषेण स्थितिं सत्यापितवती इति उक्तवती यत् बालस्य माता स्वपितामहात् सम्पूर्णं घटनां ज्ञातवती, विमाने सहायतां दातुं यात्रिकद्वयस्य व्यवहारस्य अवगमनं च प्रकटितवती।

परन्तु सूचनायाः कारणात् तत्क्षणमेव विवादः उत्पन्नः । यात्रिकाणां हिंसायाः अनुमोदनं कृत्वा जुनेयाओ विमानसेवायाः आलोचना नेटिजनैः कृता ।

अगस्तमासस्य २७ दिनाङ्के अपराह्णे गुइझोउ-विमानस्थानकस्य जनसुरक्षाब्यूरो-कमाण्ड-केन्द्रस्य एकः कर्मचारी चीन-न्यूज-साप्ताहिक-पत्रिकायाः ​​समीपे अवदत् यत्, "वयम् अपि विषयं सम्पादयामः, विशिष्टा स्थितिः अद्यापि स्पष्टा नास्ति" इति

अपस्ट्रीम न्यूज इत्यस्य पूर्वप्रतिवेदनानुसारं उपर्युक्तस्य कमाण्ड सेण्टरस्य एकः कर्मचारी उल्लेखितवान् यत् (बालकं प्रलोभयन्) बालस्य पितामहपितामहीनां सहमतिः अवश्यमेव आसीत् "यदि सहमतिः नास्ति तर्हि वयं तस्य निवारणं करिष्यामः" इति।

प्रतिवेदनानुसारं बालस्य अभिभावकस्य सहमतिः प्राप्ता इति कारणतः पुलिसैः अन्यत् किमपि वक्तुं न शक्यते स्म । परन्तु यदा एषः भिडियो गृहीतः तदा बालस्य पितामहः पितामहः न जानन्ति स्म । कर्मचारिणः अवदन् यत् ते बालकानां पितामहपितामहीनां वाचिकरूपेण शिक्षयन्ति स्म: "वयं बालकानां पितामहपितामहीभ्यः मातापितरौ च (एतस्याः स्थितिः) विषये अपि अवदमः। यतः (पितामहौ) अन्येभ्यः स्पष्टतया बालकानां पालनं कर्तुं पृष्टवन्तः, अन्ये अपि एतत् वक्तुं प्रवृत्ताः। यूयं यदि न कृतवन्तः तर्हि अहं भवतः साहाय्यं करिष्यामि ।

न विशिष्टाः प्रावधानाः

जनभावना अधिकतया बालकानां दृष्ट्या एव भवति। केचन नेटिजनाः भ्रान्त्या पृष्टवन्तः यत् १ वर्षीयस्य बालस्य रोदनं अपि किमर्थं सहितुं न शक्यते, रोदनं शिशवः लघुबालानां च "दुष्टबालानां" इति किमर्थं न गणनीयम् इति अशांतजनमतस्य मध्यं जुनेयाओ विमानसेवायाः आधिकारिकदृष्टिकोणः अपि महत्त्वपूर्णः परिवर्तितः ।

अगस्तमासस्य २७ दिनाङ्के अपराह्णे जुनेयाओ-विमानसेवायाः ग्राहकसेवाकर्मचारिणः चीन-न्यूज-साप्ताहिक-पत्रिकायाः ​​समीपे अवदत् यत् विशिष्टा स्थितिः कम्पनीयाः आधिकारिक-मञ्चेन यत् सूचितं तस्य आधारेण भवितुमर्हति इति परन्तु तया विशेषतया बोधितं यत् जुनेयाओ विमानसेवा बालकानां अन्यविशेषसमूहानां च यात्रानुभवे सर्वदा ध्यानं ददाति, यद्यपि अभिभावकस्य सहमतिः प्राप्ता वा न वा इति अपरिचितानाम् अल्पबालानां उपरि एव।

जुनेयाओ विमानसेवायाः पूर्वसमाचारानुसारं विमानस्य स्नानगृहे यत् घटितं तत् दयालुः व्यक्तिः कन्यायाः सान्त्वनाय वृद्धस्य साहाय्यं करोति इति अवगन्तुं शक्यते। परन्तु बहवः नेटिजनाः भिन्नानि मतं धारयन्ति । केचन जनाः चिन्तयन्ति यत् तत्र संलग्नानाम् यात्रिकाणां व्यवहारः बालकानां कृते महत् मनोवैज्ञानिकं भयं जनयिष्यति इति। केचन जनाः अपि मन्यन्ते यत् शिशुनां लघुबालानां च विमानं, उच्चवेगयुक्तं रेलयानं च इत्यादीनां सार्वजनिकयानयानस्य अधिकारः अस्ति, तेषां रोदनं आलोचनां कर्तुं न अपितु अवगन्तुं अर्हति

एकस्याः विमानसेवायाः वरिष्ठः विमानसेवकः चाइना न्यूज वीकली इत्यस्मै अवदत् यत् तस्य विमानसेवायाः रोदनशीलबालानां सह कथं व्यवहारः करणीयः इति विषये कोऽपि विशिष्टः नियमः नास्ति "किन्तु विमानानि सार्वजनिकयानानि सन्ति, तेषां सामान्यसार्वजनिकपरिवहनसंहितायां पालनम् कर्तव्यम्" इति।

"यदि विमाने बालकः गम्भीरतापूर्वकं रोदिति तर्हि चालकदलः अवश्यमेव हस्तक्षेपं करिष्यति। तेषां प्रथमं स्थितिं अवगन्तुं भवति, यथा ते किमर्थं रोदन्ति, ततः व्यवस्थां स्थापयितुं बालकस्य ध्यानं विचलितुं कानिचन क्रीडनकं जलपानं च बहिः निष्कास्य इत्यादि विमाने।" विमानसेविका अवदत्, एतत् ज्ञातव्यं यत् सम्प्रति बहवः विमानसेवाः व्ययस्य कटौतीं कुर्वन्ति, कर्मचारीणां न्यूनीकरणं च कुर्वन्ति। "ग्रीष्मकालीनयात्रायाः सह मिलित्वा विमानयाने दशकशः बालकाः भवितुम् अर्हन्ति, सर्वे रोदनं कुर्वन्ति इति गारण्टीं दातुं असम्भवम् बालकानां पालनं भविष्यति” इति ।

चतुर्णां प्रमुखेषु विमानसेवासु एकस्याः अन्यः विमानसेविका अपि अवदत् यत् रोदनशीलबालानां कथं व्यवहारः कर्तव्यः इति विषये विशिष्टाः नियमाः नास्ति, परन्तु विमानसेविकसेवापाठ्यक्रमेषु अपि एतादृशाः पाठाः साझाः भविष्यन्ति

"प्रथमं बालस्य रोदनस्य सामान्यकारणं अवगन्तुं भवति, यत् क्षुधार्तस्य क्षीरस्य आवश्यकतायाः कारणात् वा, अतिशयेन धारयित्वा अतिशयेन स्तब्धत्वात् वा, अवरोहणे वा टङ्कणे वा कर्णपटलस्य असहजत्वात् वा। भिन्नम् सेवायोजनानां आवश्यकता भिन्न-भिन्न-स्थितीनां कृते आवश्यकी भवति" इति विमान-सेविका अवदत् । आम्, यदि उपर्युक्ता स्थितिः बहिष्कृता भवति तथा च बालकः केवलं रोदिति तर्हि सुरक्षां सुनिश्चित्य तस्य सान्त्वनाय लघु-क्रीडासामग्रीः जलपानं च प्रदातुं शक्नुवन्ति (जलपानं अपि वयसः उपरि निर्भरं भवति बालकं, प्रायः लघु रोटिकां उपयोक्तुं शक्यते)।

उपर्युक्ता विमानसेविका अवदत् यत् यदा बालकाः रोदन्ति, उपद्रवं च कुर्वन्ति तदा विमानसेविकाः अन्येभ्यः यात्रिकेभ्यः अवगमनं प्राप्तुं परितः यात्रिकाणां कृते अपि केचन सरलाः आरामाः करिष्यन्ति। सः एतादृशीः परिस्थितयः अपि सम्मुखीकृतवान् यत्र अन्ये यात्रिकाः विमानविलम्बस्य, रोदनानां बालकानां कारणेन असन्तुष्टाः अभवन्, "विमानसेविकाः केबिननिरीक्षणं सुदृढं कृत्वा खनिजजलं, चायसेवा च प्रदत्तवन्तः" इति

२७ दिनाङ्के सायंकाले उपर्युक्ताः जुनेयाओ विमानसेवायाः जनसम्पर्कविभागस्य कर्मचारिणः चीन न्यूज वीकली इत्यस्मै अवदन् यत् यतः अन्वेषणे पुलिस अपि सम्बद्धा अस्ति, अतः अन्तिमपरिणामः पुलिस-रिपोर्ट्-आधारितः भविष्यति, विमानसेवा अस्थायीरूपेण विमोचनं कर्तुं असमर्था अस्ति अधिक जानकारी।

कर्मचारी अस्य घटनायाः विशिष्टपरिस्थितेः वर्णनं कर्तुं अनागतवान्, परन्तु विमानसेवायाः विमानसेविकाः विमानयानेषु विशेषपरिस्थितौ सक्रियरूपेण हस्तक्षेपं करिष्यन्ति इति अवदत्। "उदाहरणार्थं यदि अस्माकं केबिन-दलस्य ज्ञायते यत् कश्चन बालकः विमानयाने निरन्तरं रोदिति तर्हि ते सक्रियरूपेण मातापितरौ रोदनस्य कारणं पृच्छन्ति, मातापितरौ पृच्छन्ति च यत् तेषां साहाय्यस्य आवश्यकता अस्ति वा इति।

कर्मचारिणः मते तत्र विमानयानस्य समयः प्रायः २ घण्टाः ४५ निमेषाः च आसीत् ।

अवैधकर्म इति प्रत्यक्षतया निर्धारणं कठिनम्

"किं प्रवृत्ते विमाने यत् घटितं तत् अन्येभ्यः एतत् भ्रमम् अयच्छत् यत् तौ अपरिचितौ परस्परं जानाति, बालस्य पितामही च संशयं प्रकटितवती?"

बीजिंग झोङ्ग्वेन् (xi'an) लॉ फर्मस्य वकीलः तान मिण्टाओ चीन न्यूज वीकली इत्यस्मै अवदत् यत् बालस्य पितामहपितामहयोः सहमतिः स्वीकृत्य बालकस्य कृते विशेषं "शिक्षा" प्रदत्तवती अस्ति तथा च... न किमपि स्पष्टं आक्षेपं उत्थापितवान्। अपि च बालस्य माता अपि घटनायाः अनन्तरं अवगमनं प्रकटितवती, येन इदमपि ज्ञायते यत् बालस्य द्वयोः पक्षयोः शिक्षा अभिभावकेन अनुमोदिता अस्ति, नाबालिकानां अधिकारस्य उल्लङ्घनं च नास्ति अतः द्वयोः पक्षयोः प्रत्यक्षतया निर्धारणं कठिनं भवति यत् तेषां विधिपूर्वकं अवैधकार्यं कृतम् अस्ति ।

तान मिण्टाओ व्याख्यातवान् यत् पितामहः पितामहः बालकानां अस्थायी अभिभावकत्वेन कार्यं कुर्वन्ति यदा अन्ये बालकान् "शिक्षणाय" दूरं नेतुम् इच्छन्ति तदा पितामहपितामहीनां "सहमति" अधिकारः कतिपयानां प्रतिबन्धानां अधीनः भवति परन्तु अस्मिन् प्रकरणे मातापितृभ्यः परिस्थितौ स्वमतं याचयितुम् असम्भवम् आसीत् अतः पितामहपितामहीनां सहमतिः अपि अभिभावकस्य सहमतिः समतुल्यः आसीत् । यदि विमानसेवा केबिनव्यवस्थां निर्वाहयितुम्, यात्रिकाणां अधिकारानां हितानाञ्च रक्षणाय आवश्यकाः उपायाः कृताः इति सिद्धं कर्तुं शक्नोति तर्हि तेषां अतिरिक्तदायित्वं न वहितुं आवश्यकता भवेत्

परन्तु बालिकायाः ​​अभिभावकस्य सहमतिम् विना एतत् भिडियो ऑनलाइन प्रकाशयितुं बालिकायाः ​​गोपनीयताधिकारस्य उल्लङ्घनस्य शङ्का भवति इति सः अवदत्।

एकविंशतिशताब्द्याः शिक्षासंशोधनसंस्थायाः निदेशकः क्षियोङ्ग बिङ्गकी इत्यनेन दर्शितं यत् वास्तविकजीवने यद्यपि केचन मातापितरः "दुष्टबालानां" शिक्षणस्य विषये "धमकी-आधारितशिक्षायाः कृते लघु-अन्धकार-कक्षे बन्दीकरणस्य" पद्धतिं स्वीकुर्वन्ति अस्याः पारम्परिकशिक्षापद्धत्याः केचन लाभाः सन्ति ।

"प्रथमं बालकेषु मनोवैज्ञानिकः प्रभावः भवितुम् अर्हति। यदा ते वृद्धाः भवन्ति तदा तेषां कृते सीमितस्थानानां भयं भवितुम् अर्हति। द्वितीयं, एषा सरलः कच्चा च शिक्षापद्धतिः जनान् शिक्षितुं प्रभावं प्राप्तुं न शक्नोति, बालकाः च स्वस्य प्रभावं ज्ञातुं न शक्नुवन्ति problems परिचारकाः बालकान् आरामाय केबिनात् बहिः नेतुम् ." इति सः अवदत्।

क्षियोङ्ग बिङ्गकी इत्यस्य मतं यत् विमानसेवायाः सूचनानुसारं बालस्य पितामही बालकं स्नानगृहे ताडयितुं सहमतवती, यत् किञ्चित्पर्यन्तं बालस्य पारिवारिकशिक्षायाः समस्याः उजागरयति।

"सार्वजनिकस्थानेषु बालकानां रोदनस्य समस्यायाः कठिनं द्रुतं च उत्तरं नास्ति। बालानाम् अधिकारानां रक्षणस्य, अन्येषां शान्तिस्य अधिकारस्य च दृष्ट्या समस्यायाः सम्बोधनं करणीयम्। सर्वथा, एकः शान्तः तथा च आरामदायकं यात्रावातावरणं सर्वेषां कृते महत्त्वपूर्णम् अस्ति अहं तस्य स्वामित्वं प्राप्तुम् इच्छामि" इति तान मिण्टाओ अवदत्।