समाचारं

ब्रिटिश-माध्यमाः : अमेरिकी-प्रौद्योगिकी-दिग्गजाः किमर्थं बृहत्तराः, बलिष्ठाः च भवन्ति ?

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २७ दिनाङ्के वृत्तान्तःब्रिटिश "इकोनॉमिस्ट्" साप्ताहिकजालस्थले "अमेरिकन प्रौद्योगिकी दिग्गजाः किमर्थं बृहत्तराः सशक्ताः च भवन्ति?" "आलेख। लेखस्य एकः अंशः यथा अस्ति ।
२०१९ तमे वर्षे तत्कालीनस्य अमेरिकादेशस्य बृहत्तमा प्रौद्योगिकीकम्पनी माइक्रोसॉफ्ट इत्यस्य विपण्यमूल्यं ७८० अरब अमेरिकीडॉलर् आसीत्, तदनन्तरं एप्पल्, अमेजन, अल्फाबेट्, मेटावर्स् (फेस्बुक्) इत्यादीनां बहुविधप्रतियोगिनां कुलविपण्यमूल्यं ३.४ खरब अमेरिकी-डॉलर् । अद्यत्वे एप्पल्-सङ्घस्य एव मूल्यं तस्मात् अधिकं वर्तते ।
एतेषां टेक् दिग्गजानां संयुक्तं विपण्यमूल्यं २०१९ तमस्य वर्षस्य आरम्भात् त्रिगुणाधिकं वर्धितम् अस्ति, यत् ११.८ खरब डॉलरं यावत् अभवत् । एनवीडिया इत्यत्र योजयन्तु - या जननात्मककृत्रिमबुद्धौ मुख्यभूमिकायाः ​​कारणात् खरब-डॉलर-विपण्य-पूञ्जी-युक्ता एकमात्रा अमेरिकी-चिप्-कम्पनी अभवत् - तथा च एतेषां कम्पनीनां मूल्यं अग्रिम-२५ अमेरिकी-कम्पनीनां बहु-संयुक्तानां विपण्य-पूञ्जीकरणस्य १.५ गुणाधिकं भवति २५ कम्पनीषु बृहत्-तैल-कम्पनयः (Exxon Mobil and Chevron), बृहत्-औषध-कम्पनयः (Eli Lilly and Johnson & Johnson), बृहत्-वित्तीय-कम्पनयः (Berkshire Hathaway and JPMorgan Chase) तथा च बृहत्-खुदरा-कम्पनयः ( Walmart) सन्ति अन्येषु शब्देषु वर्धमानाः टेक् दिग्गजाः अन्यकम्पनीः अधिकाधिकं पृष्ठतः त्यजन्ति।
एतत् विसंगतिरूपेण निराकर्तुं सुलभं स्यात्। स्वर्गीयः आस्ट्रिया-अमेरिकनः अर्थशास्त्री जोसेफ् शुम्पेटरः "सृजनात्मकविनाश" इति अवधारणाम् अङ्गीकृतवान्, यस्मिन् विघटनकारी नवीनतायाः तरङ्गाः निर्दयतापूर्वकं पुरातनं क्रमं पातयन्ति, नूतनं च निर्मान्ति अवश्यं, स्वस्य औद्योगिकपूर्ववर्तीनां इव दशकैः पूर्वं छात्रावासेषु, गैरेजेषु, विनयशीलकार्यालयेषु च स्थापिताः एताः टेक्-कम्पनयः नवीनतायाः नूतनतरङ्गस्य कृते दुर्बलाः भवेयुः |.
परन्तु शुम्पेटर् इत्यनेन यः सृजनात्मकः विनाशः मूलतः प्रस्तावितः सः तस्मात् बहु जटिलः अस्ति । सत्यम्, सः उद्यमिनः आदरं करोति। सः एतान् जनान् व्यापारनायकाः इति दृष्टवान् ये आर्थिकविकासाय नूतनानां उत्पादानाम्, कार्यप्रणालीनां च उपयोगं कुर्वन्ति स्म । परन्तु उत्तरवर्षेषु अमेरिकादेशस्य बृहत्तमानां निगमानाम् दशकशः वर्चस्वं दृष्ट्वा सः स्वस्य धुनम् परिवर्तयति स्म । सः मन्यते यत् बृहत्कम्पनयः (एकाधिकाराः अपि) नवीनतायाः मुख्याः चालकाः सन्ति । तेषां कृते नूतनप्रौद्योगिकीषु निवेशं कर्तुं उत्तमप्रतिभां आकर्षयितुं च धनं वर्तते। एतत् दृष्टिकोणं केषाञ्चन निराशां जनयितुं शक्नोति ये व्यापारं स्टार्टअप-विरासत-दिग्गजानां मध्ये युद्धं मन्यन्ते, परन्तु वस्तुतः एतत् पूर्वानुमानात्मकम् अस्ति: एतत् व्याख्यायते यत् अद्यतन-टेक्-दिग्गजाः तरङ्गं निर्मातुं पूर्वं स्टार्टअप-संस्थां किमर्थं अतिक्रमितुं, अपि च अधिग्रहणं कर्तुं समर्थाः सन्ति |.
बृहत् परिमाणेन दत्तांशैः शुम्पेटरस्य परिकल्पनायाः सम्यक्त्वं सिद्धं भवति । २०१९ तमे वर्षात् पञ्चानां प्रमुखानां प्रौद्योगिकी-दिग्गजानां एनवीडिया-कम्पनीनां च पूंजीव्ययः दुगुणः अभवत्, गतवर्षे १६९ अरब अमेरिकी-डॉलर् यावत् अभवत्, यदा तु अग्रिम-२५ कम्पनीनां पूंजीव्ययः संयुक्तरूपेण केवलं १३५ अब्ज-अमेरिकीय-डॉलर् अस्ति, यत् केवलं ३५% वृद्धिः अस्ति प्रतिभायाः दृष्ट्या अस्मिन् एव काले एताः षट् कम्पनयः १० लक्षं कार्याणि योजयित्वा कर्मचारिणां संख्यां दुगुणां कृतवती । तेषां उपरि कोऽपि उद्यमशीलः नास्ति इति आरोपं कर्तुं न शक्नोति: ते कृत्रिमबुद्धि-स्टार्टअप-संस्थासु निवेशं कुर्वन्ति, बृहत्-भाषा-प्रतिमान-निर्माणे च बहु निवेशं कुर्वन्ति । मेटावर्स प्लेटफॉर्म कम्पनी अपि मुक्तस्रोतस्य उत्पादानाम् आरम्भं करोति येषां उपयोगः प्रायः केनापि कर्तुं शक्यते । अस्मिन् वर्षे ते कृत्रिमबुद्धेः अपि द्विगुणीकरणं कुर्वन्ति ।
भवान् तर्कयितुं शक्नोति यत् स्टार्टअप-संस्थाः क्रान्तिकारी-नव-विचार-आगन्तुं अधिकं प्रेरिताः भवन्ति, उद्यम-पूञ्जीविदः उद्यमिनः अनुकूलाः भवन्ति, तथा च बृहत्-टेक्-कम्पनयः स्वस्य अधिकांशं व्ययम् अपव्यययन्ति, स्वस्य तृणस्य परितः भित्तिं निर्माय। एते सर्वे सम्यक् सन्ति। परन्तु लघुकम्पनीनां विषये अत्यधिकं रोमान्टिकं मा कुरुत ते कदाचित् अतीव अवास्तविकाः भवन्ति; अपि च प्रौद्योगिकीसीमां धक्कायितुं कठिनम् अस्ति। iPhone इव उत्पादस्य निर्माणार्थं दशकशः नित्यं नवीनतायाः आवश्यकता भवति । अमेजन न केवलं ऑनलाइन शॉपिङ्ग् इत्यस्य अग्रणीः, अपितु क्लाउड् कम्प्यूटिङ्ग् इत्यस्य अग्रणीः अपि अभवत् । एतत् प्रेरितचिन्तनं यथार्थं सामर्थ्यस्य स्रोतः अस्ति।
एकस्मिन् दिने टेक्-दिग्गजानां भित्तिः भग्नाः भविष्यन्ति इति न संशयः-कठोरसरकारैः वा नूतनैः प्रतियोगिताभिः वा। अस्मिन् मासे न्यायविभागः गूगलं भङ्गयितुं शक्नोति यतः अमेरिकीसङ्घीयन्यायालयेन कम्पनीयाः अवैध एकाधिकारः इति निर्णयः कृतः, यत् न्यासविरोधी एजेन्सीः मृगयायै बहिः सन्ति इति संकेतं ददाति।
शुम्पेटरः १९४२ तमे वर्षे स्वस्य पुस्तके Capitalism, Socialism and Democracy इति लिखितवान् यत् नूतनाः उत्पादाः, मालस्य निर्माणस्य परिवहनस्य च नूतनाः पद्धतयः, व्यावसायिकसङ्गठनस्य नूतनाः रूपाः च पूंजीवादस्य इञ्जिनं चालयति स्म अन्ते एते टेक् दिग्गजाः स्वयमेव वा बाह्यशक्तयोः प्रभावेण वा पतन्ति। अमेरिकादेशस्य केचन कदाचित् शक्तिशालिनः औद्योगिकदिग्गजाः एतादृशं भाग्यं प्राप्नुवन् । अस्मिन् वर्षे अतिविस्तारस्य, कुप्रबन्धनस्य च कारणेन जनरल् इलेक्ट्रिक् इत्यस्य विच्छेदः अभवत् । २०१७ तमे वर्षे विलीनौ रासायनिककम्पनीद्वयं डाउ केमिकल, ड्यूपॉन्ट् च मान्यतायाः परं विच्छेदनं कृतम् अस्ति । बोइङ्ग्-कम्पनी स्वस्य वाणिज्यिकविमानव्यापारं सम्यक् प्रबन्धयितुं अपि न शक्नोति, एयरोस्पेस्-रक्षाव्यापारं किमपि न।
तस्मिन् एव काले नूतनाः निगम-दिग्गजाः उद्भवन्ति, येषु बृहत्तमं कृत्रिम-बुद्धि-त्वरक-चिप्स-सॉफ्टवेयर-निर्माता एन्विडिया-इत्येतत् अस्ति एतेन सिद्धं भवति यत् दीर्घकालीनव्यापाराः अपि विघटनकारीः भवितुम् अर्हन्ति । २०१९ तमस्य वर्षस्य आरम्भे कम्पनीयाः विपण्यपूञ्जीकरणं १०० अरब डॉलरात् न्यूनम् आसीत्, अधुना ३ खरब डॉलरात् अधिकं अस्ति । (संकलित/Xiong Wenyuan)
प्रतिवेदन/प्रतिक्रिया