समाचारं

"फॉर्च्यून्" चीनस्य शीर्ष ५० विज्ञान-प्रौद्योगिकी-कम्पनीनां क्रमाङ्कनं करोति, यत्र हुवावे, अलीबाबा, लोन्गी, लीडिंग् इन्टेलिजेन्स् च सन्ति ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "फॉर्च्यून्" पत्रिकायाः ​​२०२४ तमे वर्षे चीनस्य शीर्ष ५० प्रौद्योगिकीकम्पनीनां सूची प्रकाशिता । सूचीयां स्थापिताः कम्पनयः उच्चस्तरीयविनिर्माणं, नवीनशक्तिः, नवीनसामग्री च, कृत्रिमबुद्धिः, जीवनं स्वास्थ्यं च, डिजिटल-अर्थव्यवस्था, अर्धचालकाः च सन्ति, येन चीनीयकम्पनीनां विज्ञान-प्रौद्योगिक्यां सशक्तशक्तिः पूर्णतया प्रदर्शिता तेषु हुवावे, अलीबाबा, लोन्गी, पायनियर इन्टेलिजेन्स् इत्यादीनि प्रसिद्धानि कम्पनयः संयुक्तरूपेण अस्मिन् सूचौ सन्ति, ये चीनस्य नूतनानां ऊर्जा उच्चस्तरीयनिर्माणकम्पनीनां सामर्थ्यं प्रदर्शयन्ति

"फॉर्च्यून" इत्यस्य वैश्विकव्यापारसमुदाये अत्यन्तं उच्चः प्रभावः विश्वसनीयता च अस्ति, तथा च वैश्विक-अर्थव्यवस्थायाः "बैरोमीटर्" इति नाम्ना प्रसिद्धः अस्ति वैश्विकव्यापारसमुदायस्य केन्द्रबिन्दुः अपि । २०२४ तमे वर्षे फॉर्च्यून चाइना टेक्नोलॉजी शीर्ष ५० सूची चीनीयवैश्विक अर्थव्यवस्थासु अभ्यर्थीकम्पनीनां महत्त्वं, अनुसंधानविकासक्षमतासु प्रौद्योगिकीनवाचारं स्थायिनिवेशं च, विद्यमानप्रौद्योगिकीभिः मूलतकनीकीबाधाः स्थापिताः सन्ति वा, तथा च ते सकारात्मकसामाजिकप्रभावं जनयन्ति वा इति मूल्याङ्कनं करोति प्रभावस्य उपयोगः चीनदेशे जन्म प्राप्य विश्वं प्रभावितं कुर्वन्तः प्रौद्योगिकीकम्पनीनां आविष्कारार्थं भवति।

चीनदेशः वैश्विकविज्ञानप्रौद्योगिक्यां स्वस्य सामर्थ्यं प्रदर्शयति, स्मार्ट-उद्योगस्य नेतृत्वं च करोतिधावनं करोतु

चीनदेशस्य कृत्रिमबुद्धिः, क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, ब्लॉकचेन् इत्यादिषु क्षेत्रेषु सदैव प्रबलक्षमता अस्ति, अस्मिन् समये सूचीयां हुवावे, बैडु, अलीबाबा इत्यादीनां कम्पनयः न केवलं जनानां जीवनस्तरं वर्धितवन्तः, उन्नतिं च कृतवन्तः, अपितु विकासं च प्रवर्धितवन्तः वैश्विकसूचनाप्रौद्योगिकी उद्योगस्य। अन्तिमेषु वर्षेषु लीडिंग इन्टेलिजेन्स इत्यादीनां नूतन ऊर्जा उच्चस्तरीयविनिर्माणक्षेत्रे कम्पनयः अन्तर्राष्ट्रीयविपण्ये अग्रणीत्वं प्राप्तुं समर्थाः अभवन्, एतत् च कम्पनीयाः अदम्यनवाचारात् प्रयत्नात् च अविभाज्यम् अस्ति

पायनियर इंटेलिजेन्स् इत्यस्य विषये फॉर्च्यून इत्यनेन टिप्पणी कृता यत् पायनियर इंटेलिजेन्स् १९९९ तमे वर्षे स्थापितः नूतनः ऊर्जा बुद्धिमान् निर्माणसमाधानसेवाप्रदाता अस्ति ।अस्य व्यवसाये लिथियम बैटरी बुद्धिमान् उपकरणं, फोटोवोल्टिक बुद्धिमान् उपकरणं, 3C बुद्धिमान् उपकरणं, बुद्धिमान् रसदं, तथा च ऑटोमोबाइल उत्पादनरेखाः, हाइड्रोजन ऊर्जा बुद्धिमान् उपकरणाः सन्ति उपकरणं, लेजर-सटीक-प्रक्रिया-उपकरणं इत्यादयः क्षेत्राणि च ।

अग्रणी बुद्धिमान् निर्माणस्य अनुसंधानविकासस्य उत्पादननिर्माणस्य च आधारः १० लक्षवर्गमीटर् अस्ति, यत्र प्रायः २०,००० कर्मचारीः सन्ति, येषु ५,००० तः अधिकाः अनुसंधानविकासकर्मचारिणः सन्ति लीडिंग इन्टेलिजेन्सस्य राजस्वस्य अनुसंधानविकासनिवेशः बहुवर्षेभ्यः १०% तः उपरि एव अस्ति, तथा च कुलम् २,४०० तः अधिकानि अधिकृतपेटन्ट्-पत्राणि प्राप्तवान् अस्ति लीडिंग् इन्टेलिजेन्स इत्यस्य विश्वे ५० तः अधिकाः सेवास्थानानि सन्ति, येषु १६ देशेषु क्षेत्रेषु च कर्मचारीः सन्ति, तस्य उत्पादाः अमेरिका, जर्मनी, फ्रान्स् इत्यादिषु २० तः अधिकेषु देशेषु क्षेत्रेषु च निर्यातिताः भवन्ति

मूल-तकनीकी-समस्याः अतिक्रम्य वैश्विक-नवीन-ऊर्जा-निर्माणस्य कृते “चीन-व्यापार-कार्ड्” निर्मातुम्

अग्रणी-गुप्तचरस्य प्रौद्योगिकी-नवीनीकरणाय विशिष्टं, गहन-प्रौद्योगिकी-सञ्चयेन, निरन्तर-नवीन-सफलताभिः च, लिथियम-बैटरी, प्रकाश-विद्युत्, वाहन-, हाइड्रोजन-ऊर्जा इत्यादिषु क्षेत्रेषु महत्त्वपूर्णानि सफलतानि कृतवान्, प्रमुख-कोर-मध्ये च अनेकानि कठिन-युद्धानि जितवन्तः , सफलतया च स्वकीयाः मूल-तकनीकी-बाधाः स्थापिताः । तेषु, कम्पनी विश्वस्य एकमात्रं शतप्रतिशतम् स्वतन्त्रतया विकसितं लिथियमबैटरी पूर्णरेखासेवाप्रदातृरूपेण विकसितवती अस्ति, तथा च उद्योगे एकमात्रं कम्पनी अस्ति या ऊर्जाभण्डारणबैटरीपूर्णरेखानिर्माणसमाधानं प्रदातुं शक्नोति।

वैश्विक अर्थव्यवस्थायाः कार्यप्रदर्शने लीडिंग् इंटेलिजेन्स् इत्यनेन स्वस्य गहनतकनीकीबलस्य, कुशलवितरणक्षमतायाः च आधारेण उत्कृष्टप्रतिस्पर्धात्मकशक्तिः प्रदर्शिता अस्ति सम्प्रति लीडिंग इंटेलिजेण्ट् इत्यस्य उच्चस्तरीयं नवीन ऊर्जा उपकरणं संयुक्तराज्यसंस्था, जर्मनी, जापान च सहितं २० तः अधिकेषु देशेषु क्षेत्रेषु च विक्रीतम् अस्ति, मर्सिडीज-बेन्ज, बीएमडब्ल्यू, टेस्ला, एसीसी, फोक्सवैगन, Northvolt, Fortescue, इत्यादीनि ग्राहकस्य अनुमोदनम्। तस्मिन् एव काले लीडिंग इन्टेलिजेन्स इत्यनेन सम्प्रति संयुक्तराज्यसंस्था, जर्मनी, स्वीडेन्, जापान, दक्षिणकोरियादेशेषु शाखाः/सहायककम्पनयः स्थापिताः, भविष्ये च विदेशव्यापारः कम्पनीयाः कृते वृद्धिशीलव्यापारस्य मुख्यः स्रोतः भविष्यति

समयः यथापि परिवर्तते तथापि प्रौद्योगिकी एकं महत्त्वपूर्णं इञ्जिनं भवति यत् सामाजिकप्रगतिं वैश्विकविकासं च चालयति। प्रौद्योगिकी न केवलं जनानां जीवनशैल्यां परिवर्तनं करोति, जीवनस्य गुणवत्तां वर्धयति, आर्थिकवृद्धिं प्रवर्धयति, अपितु अनेकानां वैश्विकसमस्यानां समाधानं करोति। भविष्ये वयं Huawei, Alibaba, LONGi, Pioneer Intelligence इत्यादीनां अधिकानां चीनीयकम्पनीनां उच्चतरप्रौद्योगिकीसाधनानां सह वैश्विकसमृद्धौ विकासे च अधिकं योगदानं दातुं प्रतीक्षामहे।

प्रतिवेदन/प्रतिक्रिया