समाचारं

औषधसंशोधनविकासचक्रं दशवर्षेभ्यः कतिपयैः मासैः लघुकृत्य हुवावे-संस्थायाः पाङ्गु-माडलस्य उन्नतविशेषताः कानि सन्ति?

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Guiyang.com·जिआक्सिउ समाचारअगस्तमासस्य २७ दिनाङ्के २०२४ तमस्य वर्षस्य डिजिटल-एक्सपो-इत्यस्य "डिजिटल-सर्वकारस्य" आदान-प्रदान-कार्यक्रमः गुइयाङ्ग-अन्तर्राष्ट्रीयपारिस्थितिकीसम्मेलनकेन्द्रे आयोजितः । हुवावे क्लाउड् कम्प्यूटिंग टेक्नोलॉजी कम्पनी लिमिटेड चीनस्य अर्बन् क्लाउड् इत्यस्य महाप्रबन्धकः लियू याङ्गः अस्मिन् सत्रे "नगरानां स्तम्भ-उद्योगानाम् च बुद्धिमान् उन्नयनं त्वरयितुं एकं नगरं, एकं क्लाउड्, एकं मॉडल्" इति मुख्यभाषणं साझां कृतवान्
"एकं नगरं, एकः मेघः" इति सन्दर्भवास्तुकला Huawei, National Academy of Information and Communications Technology तथा Changsha Data Bureau इत्यनेन संयुक्तरूपेण २०२१ तमे वर्षे विमोचितम् ।अभ्यासस्य अनेकवर्षेभ्यः अनन्तरं उद्योगेन अपि व्यापकरूपेण मान्यतां प्राप्तम् अस्ति मूलतः सर्वसम्मतिः अभवत्, कृत्रिमबुद्धेः तीव्रविकासेन सह हुवावे इत्यनेन अस्य आधारेण सन्दर्भवास्तुकला, अर्थः च अधिकः विस्तारितः अस्ति "एकं नगरं, एकं मेघं, एकं प्रतिरूपं" इति राष्ट्रियसूचनाकेन्द्रं प्रति तस्य विषये विस्तरेण उक्तवान् ।
"एकं नगरं, एकः मेघः, एकः प्रतिरूपः" इति "त्रयः संयोजनाः" "त्रयः" इति सारांशः कर्तुं शक्यते, अर्थात् गणनाशक्तिः, आदर्शसंयोजनं, योजना, निर्माणं, परिचालनं च इत्येतयोः संयोजनम्
नगरीय + एआई नवीनतायाः अभ्यासकर्तृत्वेन हुवावे इत्यनेन शेन्झेन्-नगरे स्मार्ट-सहायक-सेवा निर्मितवती अस्ति नगरशासनस्य दृष्ट्या पाङ्गु-नगरस्य बृहत्-परिमाणस्य सुरक्षा-अनुभूति-प्रतिरूपस्य विडियो-परिचय-विश्लेषण-क्षमतायाः उपयोगः नगरपालिका-निरीक्षण-दृश्येषु प्रवेशाय भवति, येन उष्ण-घटनानां समीचीन-परिचयः भवति, येन नगर-शासन-क्रियाणां समुदायः निर्मीयते, यः शीघ्रमेव बुद्धिपूर्वकं प्राप्तुं शक्नोति, प्रतिक्रियां च दातुं शक्नोति
सरकारीकार्याणां बृहत्-परिमाणस्य आदर्शानां अतिरिक्तं हुवावे-पाङ्गु-बृहत्-परिमाणस्य आदर्शाः पारम्परिक-उद्योगैः सह सक्रियरूपेण एकीकृताः भवन्ति, तथा च रेलमार्गस्य, मौसमविज्ञानस्य, खननस्य, चिकित्सायाः इत्यादीनां उद्योगानां कृते बृहत्-परिमाणस्य आदर्शानां क्रमेण प्रारम्भं कृतवन्तः, येन विविध-उद्योगानाम् उन्नत-एल्गोरिदम्-समाधानं च प्रदत्तम् अस्ति . उदाहरणार्थं रेलवे उद्योगे हुवावे इत्यनेन बीजिंग रेलवे संस्थायाः सह सहकार्यं कृत्वा उच्चगतिरेलनिरीक्षणेषु पङ्गु-बृहत्प्रतिरूपं प्रयोक्तुं शक्यते स्म पाङ्गु बृहत् प्रतिरूपं प्रतिरूपं अधिकानि अक्षांशदत्तांशसंसाधनं अवगमनक्षमता च योजयति, येन पारम्परिकतन्त्राणि समाधानं कर्तुं न शक्नुवन्ति येषां समस्यानां समाधानं कर्तुं शक्नोति भविष्ये नगरीयरेल-मेट्रो-परिवहनक्षेत्रेषु अपि अधिकं विस्तारितं भविष्यति मौसमविज्ञानस्य दृष्ट्या हुवावेः शेन्झेन् मौसमविज्ञानब्यूरो च पाङ्गुमौसमविज्ञानप्रतिरूपं प्रकाशितवन्तः हुवावे इत्यस्य पाङ्गुमौसमविज्ञानप्रतिरूपस्य आधारेण क्षेत्रीयउच्चगुणवत्तायुक्तानां मौसमविज्ञानस्य आँकडानां एकीकरणेन च शेन्झेन्-नगरस्य परिसरेषु च अन्तरिक्षमौसमं अग्रिमेषु पञ्चदिनेषु शीघ्रं प्राप्तुं शक्यते, including temperature , rainfall, wind speed and other factors. चिकित्साक्षेत्रे हुवावे तथा तास्ली समूहेन संयुक्तरूपेण अस्मिन् वर्षे मेमासे पङ्गु मेडिसिन् मॉडल् विकसितम्, यत्र ४ कोटिभ्यः अधिकेभ्यः साहित्याध्ययनेभ्यः १,००० तः अधिकेभ्यः प्राचीनचीनीचिकित्सादत्तांशेभ्यः च प्रशिक्षणं कृतम्, प्राचीनपुस्तकेभ्यः आधुनिकसाहित्येभ्यः च ज्ञानस्य अनुभवस्य च सारांशः दत्तः, सशक्तीकरणं च कृतम् नुस्खानां परीक्षणं अनुकूलनं च दशवर्षेभ्यः अनुसन्धानविकासचक्रं कतिपयैः मासैः लघुकृतवान् ।
संवाददाता ली यिक्सुआन
प्रतिवेदन/प्रतिक्रिया