समाचारं

न चित्रकला, न वार्तालापः |.50,000 युआन् उष्णसन्धानं निर्मातुं, अन्तर्जालः निश्चितरूपेण अवैधस्थानम् अस्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे सूचनाकरणस्य तीव्रविकासेन जनानां कृते सूचनाप्राप्त्यर्थं स्वमतप्रकटीकरणाय च अन्तर्जालः महत्त्वपूर्णं मञ्चं जातम् । परन्तु केचन असैय्यजनाः कृत्रिमरूपेण उष्णसन्धानं निर्मान्ति, "उष्णसन्धानक्रमाङ्कनप्रवेशस्य शुल्कं ५०,००० युआन्, अ-उष्ण-अन्वेषण-क्रमाङ्कनस्य शुल्कं च २०,००० युआन् । यदि भवान् अधिककालं यावत् सूचीयां स्थातुम् इच्छति" इति दावान् कुर्वन्ति , the asking price will be higher..." एतत् मिथ्यायातायातस्य माध्यमेन जनसमूहं भ्रामयति तथा च जालपारिस्थितिकीं गम्भीररूपेण बाधितं करोति।
सूचनानां जनस्वीकारस्य चर्चायाः च संग्रहणवितरणकेन्द्रेषु अन्यतमत्वेन उष्णसन्धानसूचीषु सार्वजनिकगुणाः सन्ति । यदि अस्मान् एल्गोरिदम्-द्वारा नियन्त्रितुं, धनेन हेरफेरं कर्तुं, "ट्रोल्"-इत्यनेन च हेरफेरं कर्तुं अनुमतिः भवति - तर्हि एतत् न केवलं सार्वजनिकसम्पदां अपव्ययः, अपितु जनस्य ध्यानस्य अपहरणं भवति, जनमतस्य स्थितिः च आक्रमणं भवति इति अपि अर्थः
ऑनलाइन-ट्रोल्-इत्यस्य अस्तित्वं न केवलं नेटिजनानाम् वैध-अधिकारस्य हितस्य च हानिं करोति, अपितु निष्पक्ष-प्रतिस्पर्धायाः विपण्य-क्रमस्य अपि क्षतिं करोति । ते मिथ्याक्लिक्, टिप्पणी, लाइक् इत्यादीनां माध्यमेन ऑनलाइन सूचनानां कृते मिथ्यायातायातस्य प्रदानं कुर्वन्ति, येन यथार्थतया बहुमूल्यं सामग्री मिथ्यासूचनायां निमग्नं भवति तस्मिन् एव काले साइबर-ट्रोल्-जनाः पदानाम् सशुल्क-विलोपनम्, उत्पीडनम्, साइबर-हिंसा इत्यादिषु क्षेत्रेषु अपि सम्बद्धाः सन्ति, येन साइबर-अन्तरिक्षे प्रमुखः कर्करोगः भवति
साइबर-ट्रोल्-इत्यस्य तबाहीयाः सम्मुखे चीनस्य साइबरस्पेस्-प्रशासनेन स्रोतः एव अवैध-आपराधिक-क्रियाकलापानाम् उपरि दमनार्थं देशे सर्वत्र "किङ्ग्मिङ्ग्" इति विशेष-कार्यक्रमानाम् एकां श्रृङ्खलां प्रारब्धम् विभिन्नस्थानेषु जनसुरक्षासंस्थाः अपि ऑनलाइन-अफवाः, ऑनलाइन-ट्रोल्-इत्यादीनां अवैध-आपराधिक-क्रियाकलापानाम् उपरि दमनार्थं स्व-प्रयत्नाः निरन्तरं वर्धयन्ति, उल्लेखनीय-परिणामान् च प्राप्तवन्तः साइबर ट्रोल्-इत्यस्य दम्भस्य सम्मुखे यदा प्रासंगिकाः विभागाः तन्त्राणि कार्यान्विताः वास्तविककार्याणि च कुर्वन्ति तदा एव वयं साइबर-कर्क्कट-रोगान् उन्मूलनं कृत्वा स्वच्छं साइबर-स्थानं जनसामान्यं प्रति प्रत्यागन्तुं शक्नुमः |. (इण्टरन् झांग हाओयिंग/पाठ ज़ोंगकन न्यूज झाओ यांजी/फोटो)
प्रतिवेदन/प्रतिक्रिया