समाचारं

ब्रिटिशमाध्यमाः : कॉफीस्पर्धा तीव्रताम् अवाप्नोति, चीनीययुवानां मध्ये DIY हिमकपाः लोकप्रियाः भवन्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश-रायटर्-पत्रिकायाः ​​वृत्तान्तः अगस्त-मासस्य २७ दिनाङ्के अभवत्, मूलशीर्षकं : कॉफी-प्रतियोगिता तीव्रताम् अवाप्नोति, चीनीयजनाः DIY-हिम-कपं स्वीकुर्वितुं आरभन्तेअस्मिन् ग्रीष्मकाले चीनीयग्राहकाः चाय, कॉफी, रसः च इत्यादीनां विविधानां शीतपेयानां प्रयोगं कुर्वन्ति, येषां निर्माणं सस्तो भवति, तेषां कृते केवलं सुविधाभण्डारतः पूर्वपैकेज्ड हिमघटकानां क्रयणस्य आवश्यकता वर्तते। यथा चीनस्य पूर्वतटीयप्रान्ताः अस्मिन् मासे तापस्य तरङ्गं प्रहारं कुर्वन्ति तथा एतानि सृजनात्मकानि शीतपेयनिर्माणानि सामाजिकमाध्यमेषु वायरल् अभवन्, येन हिमकपस्य अन्येषां पूर्वपैकेज्ड् पेयानां च लोकप्रियता वर्धिता। चीनदेशस्य उपभोक्तारः अधुना स्टारबक्स्, लकिन् इत्यादीनां श्रृङ्खलाब्राण्ड्-इत्यस्य अनुसरणं कर्तुं अपेक्षया अधिकं व्यय-सचेतनाः सन्ति । स्वतन्त्रः खाद्य-पेय-विश्लेषकः झू दानपेङ्गः अवदत् यत् - "हिम-कपस्य लोकप्रियतायाः कारणं अस्ति यत् ते नूतनानां वस्तूनाम् प्रयोगं कर्तुं रोचमानानां युवानां लक्षणैः सह मेलम् अकुर्वन् । ते स्वस्य 'परिणामान्' अन्तर्जालद्वारा प्रकाशयितुं मित्रैः सह साझां कर्तुं च शक्नुवन्ति " " .
चीनीयसामाजिकमाध्यममञ्चेषु "आइसकप" इति अन्वेषणेन १३,००० नूतनानि पोस्ट्-पत्राणि ज्ञायन्ते, येषु बहवः विंशति-त्रिंशत्-वर्षीयानाम् युवानां सृजनात्मक-हिम-कप-प्रदर्शनस्य भिडियाः सन्ति केचन चमेलीचायेन पूरितेषु हिमकपेषु लीचीरसं पातयन्ति स्म, अन्ये तु संतरारसस्य उपरि पूर्वपैकेजितं कृष्णं काफीं पातयन्ति स्म, येन चीनीयकैफेषु लोकप्रियं "नारङ्गकॉफी" निर्मितवती अस्य DIY-उन्मादस्य कारणेन कॉफी-दुकानेषु सुविधा-भण्डारस्य प्रतिस्पर्धा-दबावः अभवत् ।
DIY हिमकपाः युवानः उपभोक्तृभ्यः स्वस्य सृजनशीलतां दर्शयितुं अवसरं ददति अपि पूर्व-पैकेजितं स्टारबक्स-कॉफी-संतरा-रस-हिम-कपं क्रेतुं कुलम् २४.५ युआन्-रूप्यकाणि भवन्ति यद्यपि एतत् केवलं तस्यैव मॉडलस्य मूल्यात् किञ्चित् न्यूनम् अस्ति स्टारबक्स्, एतत् युवानां उपभोक्तृणां अधिकं "ब्राग्गिंग् राइट्स्" प्राप्तुं शक्नोति । उद्योगस्य अन्तःस्थजनाः अवदन् यत् यद्यपि दक्षिणकोरिया-जापानदेशयोः हिमकपाः सर्वदा लोकप्रियाः आसन् तथापि चीनदेशे अस्मिन् वर्षे यावत् ते लोकप्रियाः न अभवन् । अस्मिन् ग्रीष्मकाले हिमकपस्य सनसनीभूतसफलता अभवत् । एतत् चीनीययुवानां उपभोक्तृणां कृते स्वस्य पेयस्य DIY कर्तुं मूल्य-प्रति-धन-विकल्पं प्रदाति । अद्यत्वे अधिकाधिकाः चीनदेशस्य युवानः DIY संस्कृतिं स्वीकृतवन्तः । केचन पेयकम्पनयः एतत् प्रवृत्तिम् अवलोक्य स्वकीयानि ब्राण्ड्-युक्तानि हिमचषकाणि प्रारब्धवन्तः । (लेखिका कैथी हॉल इत्यादयः, अनुवादितः डोङ्ग मिंगः)
प्रतिवेदन/प्रतिक्रिया