समाचारं

स्पेनदेशस्य मीडिया : चीनीयविद्युत्वाहनकम्पनीभिः निवेशं प्रवर्तयितुं कारखानानां स्थापनां च प्रवर्धयितुं स्पेनदेशस्य स्थानीयाधिकारिणः चीनदेशं गच्छन्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २७ दिनाङ्के वृत्तान्तः एल एस्पान्योल् इत्यस्य जालपुटे अगस्तमासस्य २६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं स्पेनदेशस्य अण्डलुसिया स्वायत्तक्षेत्रस्य सर्वकारस्य अध्यक्षा जुआन्मा मोरेनो २६ दिनाङ्के चीनदेशस्य भ्रमणार्थं प्रस्थितवान् अस्मिन् भ्रमणकाले सः चीनीयकम्पनीनां कृते अण्डालुसियादेशं अत्र विद्युत्वाहनानां उत्पादनार्थं आदर्शमूलरूपेण प्रस्तावयिष्यति।
समाचारानुसारं एषः एकः विकल्पः अस्ति यस्य विषये चीनदेशस्य वाहननिर्मातारः ब्रुसेल्स्-नगरस्य शुल्कं परिहरितुं विचारयन्ति । ब्रुसेल्स्-नगरस्य शुल्कवृद्धिः चीनस्य वाहन-उद्योगाय आघातः अस्ति । पूर्वं यूरोपीयसङ्घः चीनीयकारानाम् उपरि १०% शुल्कं आरोपितवान् आसीत् । चेरी, लीप्मोटर, एसएआईसी एमजी, डोङ्गफेङ्ग् च यूरोपे काराः संयोजयिष्यन्ति इति पुष्टिं कृतवन्तः। अन्याः कम्पनयः अपि जिक्रिप्टन्, एक्सपेङ्ग् इत्यादयः अपि तस्य पङ्क्तौ सम्मिलितुं शक्नुवन्ति ।
एल एस्पान्योल् इत्यनेन प्राप्तसूचनानुसारं मोरेनो आर्थिक, वित्तीय, यूरोपीयसङ्घस्य निधिः, उद्योगः, ऊर्जा, खननकार्याणां च उत्तरदायी अधिकारिभिः सह एतासां योजनानां प्रचारार्थं अण्डालुसियादेशं आदर्शस्थानं इति प्रचारितवान्
मोरेनो इत्यस्य कार्यसूचौ बीजिंगनगरे चाइना एसोसिएशन् आफ् ऑटोमोबाइल मेन्युफैक्चरर् इत्यनेन सह एकः समागमः अन्तर्भवति यत् तत् लक्ष्यं प्राप्तुं साहाय्यं कर्तुं शक्नोति। मोरेनो इत्यस्य चीनदेशस्य यात्रा प्रायः १० दिवसान् यावत् भवति । अण्डालुसियादेशे निवेशस्य विषये सुसमाचारः बीजिंगतः पुनः आनेतुं शक्यते इति सः मन्यते ।
मोरेनो निङ्गबो, चाङ्गशु, शाङ्घाई इत्यादीनां भ्रमणम् अपि करिष्यति । (तियान सी इत्यनेन संकलितः)
चीनदेशस्य चेरी-आटोमोबाइल-कम्पनी-स्पेन-देशस्य एब्रो-कम्पनीयोः मध्ये विद्युत्-वाहन-सहकार-सम्झौतेः हस्ताक्षर-समारोहस्य एतत् दृश्यम् अस्ति, यत् स्पेन-देशस्य बार्सिलोना-मुक्त-व्यापार-क्षेत्रे १९ एप्रिल-दिनाङ्के गृहीतम् अस्ति द्वयोः पक्षयोः संयुक्तरूपेण नूतनानां विद्युत्वाहनानां उत्पादानाम् विकासाय स्थानीयं संयुक्तं उद्यमं स्थापितं भविष्यति। (सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित)
प्रतिवेदन/प्रतिक्रिया