समाचारं

आतङ्कवादविरुद्धं युद्धं कर्तुं पाकिस्तानस्य प्रधानमन्त्री दृढनिश्चयं प्रकटयति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

△पाकिस्तानस्य प्रधानमन्त्री शाहबाज (डेटा मानचित्र)
२५ दिनाङ्कात् २६ दिनाङ्कपर्यन्तं दक्षिणपश्चिमपाकिस्तानस्य बलूचिस्तानप्रान्ते बहुविधाः आतङ्कवादीनां आक्रमणाः अभवन् ।दर्जनशः नागरिकाः मारिताः. पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः २७ दिनाङ्के इस्लामाबादनगरे आयोजितायां मन्त्रिमण्डलसभायां अवदत् यत् पाकिस्तानदेशः आतङ्कवादस्य नूतनतरङ्गस्य सम्मुखीभवति, ततः सः देशं निकटतया एकीकृत्य आह्वानं कृतवान्।आतङ्कवादस्य दृढतया युद्धं कुर्वन्तु, आतङ्कवादिनः प्रति दुर्बलतां न दर्शयन्तु
पाकिस्तानस्य आन्तरिकमन्त्री मोहसिन् नकवी अपि तस्मिन् एव दिने अवदत् यत् एषा आतङ्कवादीनां आक्रमणानां श्रृङ्खला असह्यः अस्ति, अतः सर्वकारः शीघ्रमेव तदनुरूपं कार्यं करिष्यति।
आतङ्कवादीसङ्गठनः "बलूचिस्तानमुक्तिसशस्त्रसेनाः" उपर्युक्तानि आक्रमणानां श्रृङ्खलां कृतवन्तः इति दावान् अकरोत् । समाचारानुसारम् अस्मिन् वर्षे संस्थायाः कृते अयं बृहत्तमः आतङ्कवादी आक्रमणः अस्ति । "बलूचिस्तानमुक्तिसशस्त्रसेनाः" प्रायः पाकिस्ताने सुरक्षाबलानाम् नागरिकानां च विरुद्धं आतङ्कवादीनाम् आक्रमणानि कुर्वन्ति । पाकिस्तानसर्वकारेण २००६ तमे वर्षे अस्य संस्थायाः प्रतिबन्धस्य घोषणा कृता । (मुख्यालयस्य संवाददाता कुइ रु)
प्रतिवेदन/प्रतिक्रिया