समाचारं

अमेरिकी उपभोक्तृविश्वाससूचकाङ्कः अगस्तमासे १०३.३ इत्येव वर्धितः, षड्मासेषु सर्वोच्चस्तरः

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन न्यूज सर्विस, वाशिंगटन, अगस्त २७ (रिपोर्टर शा हन्टिङ्ग्) सम्मेलनमण्डलेन २७ तमे स्थानीयसमये प्रकाशितस्य आँकडानां ज्ञातं यत् अगस्तमासे अमेरिकी उपभोक्तृविश्वाससूचकाङ्कः १०३.३ यावत् वर्धितः, यत् षड्मासेषु सर्वाधिकं मूल्यम् अस्ति
तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे अमेरिकी उपभोक्तृविश्वाससूचकाङ्कः १०३.३ आसीत्, यत् जुलैमासे १०१.९ मूल्यात् १.४ वृद्धिः अभवत्, यत् बाजारस्य अपेक्षायाः अपेक्षया अधिकम् आसीत्
विशेषतः वर्तमानव्यापारस्य श्रमबाजारस्य च स्थितिः उपभोक्तृणां मूल्याङ्कनस्य आधारेण वर्तमानस्थितिसूचकाङ्कः गतमासे १३३.१ आसीत्, तः १३४.४ यावत् वर्धितः। उपभोक्तृणां आय-व्यापार-श्रम-बाजार-स्थितौ अल्पकालीन-दृष्टिकोण-आधारितः अपेक्षा-सूचकाङ्कः गतमासे ८१.१ तः ८२.५ यावत् वर्धितः। सामान्यतया ८० तः न्यूनं पठनं मन्दतां सूचयिष्यति ।
आँकडा इदमपि दर्शयति यत् अगस्तमासे ३५ वर्षाणाम् अधः उपभोक्तृणां विश्वाससूचकाङ्कः न्यूनः अभवत्, यदा तु ३५ वर्षाणि अपि च ततः अधिकानां उपभोक्तृणां विश्वाससूचकाङ्कः वर्धितः, यस्य वार्षिक आयः २५,००० अमेरिकी डॉलरात् न्यूनः अस्ति, तथा च २५,००० अमेरिकी-डॉलर् अपि च ततः अधिकस्य वार्षिक-आयस्य उपभोक्तृणां विश्वाससूचकाङ्कः वर्धितः ।
द कॉन्फ्रेंस बोर्ड् इत्यस्य मुख्या अर्थशास्त्री दाना पीटरसन इत्यस्याः कथनमस्ति यत् तस्मिन् दिने प्रकाशितैः आँकडाभिः ज्ञातं यत् अमेरिकी उपभोक्तृणां समग्र-अर्थव्यवस्थायाः भविष्ये विश्वासः वर्धितः, परन्तु श्रम-विपण्यविषये तेषां चिन्ता वर्धिता अस्ति
श्रमविभागेन प्रकाशितस्य हाले एव प्रकाशितस्य आँकडानुसारं अस्मिन् वर्षे जुलैमासे अमेरिकीबेरोजगारीदरः मासे मासे ०.२ प्रतिशताङ्केन वर्धितः, ४.३% यावत् अभवत्, यत् २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य अनन्तरं सर्वोच्चस्तरः अस्ति
अमेरिकीमाध्यमविश्लेषणस्य मतं यत् अगस्तमासे उपभोक्तृविश्वाससूचकाङ्कस्य वृद्धिः मुख्यतया महङ्गानि "शीतलन" इत्यनेन प्रभाविता अभवत् तथा च सितम्बरमासे फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीयाः अपेक्षाः। अमेरिकी अर्थव्यवस्थायाः ७०% भागः व्यक्तिगत उपभोगव्ययः भवति, उपभोक्तृविश्वाससूचकाङ्कस्य वृद्धिः च अमेरिकी अर्थव्यवस्थायाः कृते "सुसमाचारः" अस्ति
फेडरल् रिजर्वस्य अध्यक्षः पावेल् इत्यनेन २३ दिनाङ्के उक्तं यत् फेडरल् रिजर्वस्य व्याजदरेषु कटौतीं कर्तुं समयः आगतः अस्ति तथा च व्याजदरेषु कटौतीनां समयः गतिः च आगामिषु आँकडासु, परिवर्तनशीलदृष्टिकोणेषु, जोखिमानां संतुलनस्य च उपरि निर्भरं भविष्यति। (उपरि)
प्रतिवेदन/प्रतिक्रिया