समाचारं

केशक्षयः अद्यापि तया सह सम्बद्धः अस्ति वा ? अध्ययनेन ज्ञायते यत् स्वस्थकोशिकाः स्वसहचरानाम् "शवम्" खादितुम् अर्हन्ति, येन केशकूपाः स्वस्थाः भवन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▎WuXi AppTec सामग्री दल द्वारा सम्पादितम् 

अस्मिन् क्षणे अस्माकं शरीरे काश्चन कोशिका वृद्धावस्थायाः क्षतिस्य च कारणेन म्रियन्ते यदि एताः मृतकोशिकाः कालान्तरे न निष्कासिताः भवन्ति तर्हि ते नूतनानां कोशिकानां स्थानं व्याप्य शोथं जनयिष्यन्ति । स्पष्टकार्यं वदन्, २.मैक्रोफेजएतत् कर्तुं सर्वोत्तमाः कोशिकाप्रकाराः सन्ति, ते भक्षककोशिकाविकारद्वारा मृतकोशिकानां मुक्तिं प्राप्तुं शक्नुवन्ति।

यद्यपि सम्पूर्णे शरीरे मैक्रोफेजाः दृश्यन्ते तथापि केचन अपवादाः सन्ति यथारोमकूपेषु मैक्रोफेजः दुर्लभाः एव दृश्यन्ते ।रोमकूपः एव द्रुतगत्या वर्धमानं स्थलं भवति, क्षयः पुनर्जन्म च भवति ।

अधुना एव नेचर इति पत्रिकायां प्रकाशितेन पत्रेण अस्माकं कृते एतत् रहस्यं प्रकाशितम्। शोधनिष्कर्षाःअत्र बहवः स्वस्थाः काण्डकोशिकाः सन्ति येषां समीपस्थानां मृतकोशिकानां भक्षककोशिकानां क्षमता अपि भवति, ते च मैक्रोफेज इव समर्थाः सन्ति ।. विशेषतः केशकूपेषु स्वस्थस्तमकोशिकानां भक्षककोशिकाकार्यं स्थानीयवातावरणस्य होमियोस्टेसिसस्य कृते अतीव महत्त्वपूर्णं भवति यत् केवलं मैक्रोफेजस्य उपरि निर्भरतां कृत्वा दीर्घकालं यावत् रोमकूपस्य स्वास्थ्यं प्रभावितं करिष्यति , कटाक्षादिसमस्याः ।


वयं प्रायः प्रतिदिनं मेज-तकिया-तल-निकासी-आदिभ्यः केशाः पतन्तः पश्यामः ।एतत् यतो हि केशकूपाः विशिष्टचक्रं गच्छन्ति, यथावृद्धिः, कैटाजेन्, टेलोजेन् च. कैटाजेन् चरणे रोमकूपाः तीव्रगत्या क्षीणाः भविष्यन्ति तथा च केशकूपस्य आधारात् रोमकूपस्य स्टेम सेल (HFSC) संचयक्षेत्रं यावत् क्रमेण विकसिताः भविष्यन्ति, यस्मिन् काले बहूनां कोशिकानां मृत्युः भविष्यति यदि एताः मृतकोशिका: समये एव स्वच्छाः न भवन्ति तर्हि ते स्थानीयस्वप्रतिरक्षाप्रतिक्रियाः, सूजनं च प्रेरयिष्यन्ति, एच्एफएससी-सूक्ष्मवातावरणं नष्टं करिष्यन्ति, तदनन्तरं रोमकूपचक्रं प्रभावितं करिष्यन्ति च

केशकूपेषु HFSC इत्यस्य विशिष्टव्यवहारस्य पुष्ट्यर्थं लेखकाः भिन्नचक्रेषु मूषकरोमकूपान् अवलोकितवन्तः, तेषां अप्रत्याशितरूपेण ज्ञातं यत्,न केवलं कैटाजेन्-चरणस्य समये रोमकूपेषु मैक्रोफेजाः न्यूनाः भवन्ति, अपितु ते अतीव विलम्बेन अपि दृश्यन्ते ।. केशकूपकोशिकानां मृत्योः अनन्तरं चतुर्थे दिने मैक्रोफेजाः विलम्बेन आगमिष्यन्ति । सुस्पष्टम्‌,तत्र सम्भाव्यनिष्कासनतन्त्राणि अपि सन्ति ये म्रियमाणानां कोशिकानां निवारणे सहायकाः भवन्ति ।

लेखकः केशकूपानाम् अनुसरणं कृत्वा पदे पदे विस्तरेण अवलोकितवान्, एचएफएससी-सञ्चयक्षेत्रे पूर्वज्ञानात् सर्वथा भिन्नां घटनां च प्राप्नोत् पूर्वं केशकूपस्य नष्टे एच् एफ एस सी प्रभावितः न भविष्यति इति चिन्तितम् आसीत्, परन्तु नूतनसंशोधनेन एतत् न भवति इति ज्ञातम् ।केचन एच् एफ एस सी अपि क्षयचरणस्य समये म्रियन्ते, समीपस्थाः सक्रिय एच् एफ एस सी च स्वस्य मृतपरिजनस्य भक्षणं कर्तुं चयनं करिष्यन्ति ।, एकः HFSC 6 समीपस्थकोशिकानां यावत् व्याप्तुम् अर्हति ।

▲स्वस्थ HFSCs परितः मृतकोशिकानां भक्षककोशिकीयीकरणं कर्तुं शक्नोति(चित्रस्य स्रोतः सन्दर्भः [१])

समयचरणस्य क्रमानुसारं केशकूपस्य प्रारम्भिक-उत्पादकेषु भक्षककोशिकाविकारस्य संख्या एपोप्टोटिककोशिकानां बराबरा भवति, यदा तु उत्तरार्ध-उत्पादने भक्षककोशिकानां सम्बद्धानां एचएफएससी-सङ्ख्या एपोप्टोटिक-कोशिकानां संख्यायाः द्विगुणा अभवत् कोष्ठकाः । लेखकाः एतेषां एच् एफ एस सी इत्यस्य अन्तः बहवः एपोप्टोटिक् पिण्डाः प्राप्तवन्तः, ये मृतकोशिकाभ्यः प्रोटीन्, लिपिड्, न्यूक्लियक् अम्लम् इत्यादीन् अणुः प्राप्तुं शक्नुवन्तिसंचिताः संसाधनाः एच् एफ एस सी इत्यस्य पश्चात् नूतनं वृद्धिचक्रं आरभ्य कर्तुं साहाय्यं कर्तुं शक्नुवन्ति, यत् केशपुनर्जन्मार्थं महत्त्वपूर्णम् अस्ति ।

तदतिरिक्तं स्वस्थाः एच् एफ एस सी इच्छया भक्षककोशिकीयकार्यं न कुर्वन्तिRXRα, यत् मृतकोशिकाभिः स्रावितानां केषाञ्चन संकेतानां अन्वेषणं कर्तुं शक्नोति, यथा लाइसोफॉस्फेटिडाइलकोलिन् (LPC) । यदा लेखकाः एपोप्टोटिककोशिकासु एलपीसी-उत्पादनं अवरुद्धवन्तः तदा एचएफएससी-जनाः फागोसाइटोसिस-कृते आवश्यकान् जीनान् सक्रियं कर्तुं असमर्थाः आसन्, यत्र लाइसोसोमल-कार्य-सम्बद्धाः जीनाः अपि आसन् अन्यः इतिRARγ, स्वस्थकोशिकाभिः स्रावितस्य रेटिनोइक-अम्लस्य बोधं कर्तुं शक्नोति तथा च RXRα इत्यस्य प्रतिक्रियायाः मध्यस्थतां कर्तुं शक्नोति ।यदा द्वयोः ग्राहकयोः एकत्रैव सक्रियता भवति तदा एव निष्कासनं भक्षककोशिकाविकारः च आरभ्यते, अतः अन्यथा स्वस्थकोशिकासु त्रुटिपूर्णाक्रमणानि परिहृतानि भवन्ति

▲RXRα रिसेप्टरस्य नाशस्य अनन्तरं HFSC मृतकोशिकानां व्याप्तिम् न करिष्यति(चित्रस्य स्रोतः: सन्दर्भः [1], श्रेयः: द रॉकफेलर विश्वविद्यालये स्तनधारी कोशिका जीवविज्ञानस्य विकासस्य च रॉबिन् केमर्स न्यूस्टीन प्रयोगशाला)

लेखकाः दर्शितवन्तः यत् यदि स्वस्थ एचएफएससी-भक्षककोशिकाविकारः नष्टः भवति तथा च केशकूपेषु निष्कासनकार्यस्य कृते मैक्रोफेजः पूर्णतया उत्तरदायी भवति तर्हि मूषकेषु स्वस्थकेशकूपस्य ऊतकस्य सह निरन्तरं शोथः ऊतकक्षतिः च भविष्यति। तदतिरिक्तं अत्यधिकं मृतकोशिकमलिनता अस्थायीरूपेण एच् एफ एस सी इत्यस्य प्रसारं उत्तेजयिष्यति, परन्तु एतेन एच् एफ एस सी इत्यस्य कोशिकापूलः अपि शीघ्रमेव क्षीणः भविष्यति एतेन केशकूपानां स्वास्थ्यचक्रस्य कृते द्विगुणं whammy निर्मीयते ।

एतत् विशिष्ट आनुवंशिक उत्परिवर्तनयुक्तेषु जनासु (यथा RXRα इत्यस्य क्षतिः) भवितुं शक्नोति,अनेन केशकूपानां अकालं जरा, केशक्षयः, कटाक्षः वा भवितुम् अर्हति ।. एते निष्कर्षाः भविष्ये केशकूपानां कार्यतन्त्रं अधिकतया अवगन्तुं अपि साहाय्यं करिष्यन्ति तथा च केशक्षयचिकित्सारणनीतयः नूतनाः भविष्यन्ति।

सन्दर्भाः : १.


अस्वीकरणम् : WuXi AppTec इत्यस्य सामग्रीदलः वैश्विकजैवचिकित्सास्वास्थ्यसंशोधनप्रगतेः परिचये केन्द्रितः अस्ति। अयं लेखः केवलं सूचनाविनिमयस्य प्रयोजनाय अस्ति अयं लेखः चिकित्सायाः अनुशंसा नास्ति । यदि भवन्तः चिकित्साविकल्पेषु मार्गदर्शनस्य आवश्यकतां अनुभवन्ति तर्हि कृपया नियमितं चिकित्सालयं गच्छन्तु।