समाचारं

येषां जनानां प्रायः पलकं कृतं भवति तेषां किं भवति ?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु अधिकाधिकाः जनाः अधिकं परिष्कृतरूपं प्राप्तुं आरब्धाः, अतः पलकसौन्दर्यचिकित्सा लोकप्रियः विकल्पः अभवत् पलकप्रत्यारोपणं वा, काजलस्य, पलकवृद्धिसीरमस्य च उपयोगः वा, एतानि पद्धतयः नेत्राणि उज्ज्वलानि दृश्यन्ते, समग्रस्वभावं च अधिकं वर्धयितुं शक्नुवन्ति


पलकविस्तारः न केवलं प्राकृतिकपलकस्य दोषान् पूरयितुं शक्नोति, अपितु स्थूलतरं, दीर्घतरं, कुञ्चितं च प्रभावं प्राप्तुं शक्नोति, येन नेत्राणि अधिकं आकर्षकं भवन्ति परन्तु "स्नेहं बोधयन्तः भ्रूः" इति सौन्दर्यपरम्परां निरन्तरं कुर्वन् पलकविस्तारस्य स्वास्थ्यस्य अपि केचन जोखिमाः सन्ति ।


किं पलकगोंदः वास्तवमेव सुरक्षितः अस्ति ?


पलकविस्तारप्रौद्योगिकी अथवा "अर्धस्थायी पलकविस्तारः" वस्तुतः वास्तवतः त्वचायां मिथ्यापलकं न प्रत्यारोपयति, अपितु प्रत्येकं वास्तविकपलकेषु एकैकं मिथ्यापलकं बलात् लपयितुं गोंदस्य उपयोगं करोति एते मिथ्या पलकतन्तुः प्राकृतिकसामग्रीभिः (यथा रेशम, अश्वकेशाः इत्यादयः) अथवा कृत्रिमसामग्रीभिः (यथा नायलॉन्, प्लास्टिकम् इत्यादिभिः) निर्मिताः भवितुम् अर्हन्ति तथापि,यः गोंदः मिथ्यापक्षिणः प्राकृतिकपक्ष्मैः सह संयोजयति सः केचन गुप्ताः संकटाः उत्पद्यन्ते, अतः तस्य चयनं सावधानीपूर्वकं च करणीयः ।


गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति


यद्यपि अधिकांशः व्यापारः ग्राहकानाम् गोंदस्य एलर्जी अस्ति वा इति परीक्षयिष्यति तथापि एलर्जी प्रतिक्रिया नास्ति चेदपिगोंदस्य रसायनानि अद्यापि संवेदनशीलं नेत्रक्षेत्रं क्लिष्टं कर्तुं शक्नुवन्ति ।अनेक पलकगोंदयोः α-सायनोएक्रेलेट् रालः भवति, विशेषतः द्रुतशुष्कतासु अत्यन्तं चिपचिपेषु च गोंदेषु, तथैव विविधाः योजकाः (यथा कठोरकराः, अवरोधकाः, स्थिरीकरणकर्तारः, पतलाकाराः च)


अल्फा-सायनोएक्रेलेट् रालः अल्पे काले वायुमध्ये आर्द्रतां अवशोषयितुं शक्नोति, येन सायनोएक्रेलेट् मोनोमरस्य आयनिकबहुलकीकरणं उच्चबलयुक्तानि दीर्घशृङ्खलाबहुलकानि निर्मातुं प्रेरयति, ये पृष्ठभागेन सह निकटतया संयोजिताः भवन्ति येन द्रुतगतिः सामान्यः द्रुतशुष्कीकरणं भवति गोंदः, तत्क्षणिकगोंदः, ५०२ गोंदः इत्यादयः सर्वे एतादृशाः चिपकणाः सन्ति । उपयोगकाले वाष्पशीलरसायनानां कारणेन उत्पद्यमानस्य जलनस्य अतिरिक्तं सायनोएक्रेलेट् इत्यस्य बहुलकीकरणेन अपि महतीं तापं उत्पद्यते, येन नेत्रेषु जलनम् अपि भवितुम् अर्हति


सायनोएक्रेलेट बहुलकीकरणस्य तन्त्रम् स्रोतः साहित्यम् [2] ।


अपि च, व्ययस्य रक्षणार्थं केचन ब्राण्ड्-व्यापारिणः नीच-मिथ्या-पलकस्य, गोंदस्य च उपयोगं करिष्यन्ति, येषु फॉर्मेल्डीहाइड्-रालः, सीसः, बेन्जोइक-अम्लः च भवितुम् अर्हन्ति


फॉर्मेल्डीहाइड् रालः विषाक्तं फॉर्मेल्डीहाइड् मुक्तं कर्तुं शक्नोति, येन श्वसनमार्गे जलनम्, कर्करोगजनकं जोखिमं च भवति, तथा च दीर्घकालं यावत् संपर्कः विषं जनयितुं शक्नोति तथा च बेन्जोइक अम्लस्य अत्यधिकप्रयोगेन यकृत्-गुर्दा-योः भारः भवितुम् अर्हति, त्वचायाः एलर्जी च भवितुम् अर्हति २०२२ तमे वर्षे अमेरिकनविद्वांसः विपण्यां ३७ प्रकारस्य पलकगोंदस्य परीक्षणं कृतवन्तः, अर्धाधिकाः (१९ प्रकाराः) च फॉर्मेल्डीहाइड् इति ज्ञातवन्तः, यदा तु केवलं २ प्रकारस्य पलकगोंदस्य अवयवसूचौ फॉर्मेल्डीहाइड् इति उक्तम्


जापानीविद्वांसः १०७ महिलानां (२१-५२ वर्षाणां) उपरि कृते अनुवर्तनसर्वक्षणेन ज्ञातं यत् पलकगोंदस्य प्रयोगानन्तरं ६०% अधिकाः महिलाः केराटाइटिसः, नेत्रश्लेष्माशोथः च पीडिताः आसन्सर्वेक्षणे इदमपि दावितं यत् ४०% महिलानां गोंदस्य एलर्जी प्रतिक्रिया भवति ।


पलकविस्तारस्य कारणेन अधिका सामान्या स्थितिः ब्लेफेराइटिस (अथवा पलकशोथः) अस्ति । यतो हि पलकस्य रोमकूपाः पलकस्य धारायां स्थिताः भवन्ति, ते पलकत्वक्मूलस्तरस्य अन्तः निहिताः भवन्ति प्रत्येकं पलकं पृथक् केशकूपात् वर्धते । पलकविस्तारस्य अनन्तरं पलकस्य शोधनं कठिनतरं भवति यदि शुद्धिः सम्यक् न क्रियते ।पलकमूलेषु स्नेहः, प्रसाधनावशेषः, रजः च सहजतया सञ्चितः भूत्वा जीवाणुप्रजननं कृत्वा ब्लेफेराइटिस, स्टायस् च उत्पद्यते


अतिस्थूलपलकानाम् अनुचितरूपेण वा चिपकितानां मिथ्यापलकानाम् अपि कारणेन पलककूपाः संपीडिताः भवेयुः, अतः अद्यतनकाले लोकप्रियेषु चुम्बकीयमिथ्यापलकेषु एतत् विशेषतया स्पष्टं भवति तदतिरिक्तं यदि सौन्दर्यालयस्य, पलकसाधनस्य च स्वच्छता उत्तमः नास्ति तर्हि पलकेषु डेमोडेक्स-कणिकाः आक्रान्ताः भविष्यन्ति ।


गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति


पलकविस्तारेण नेत्ररोगाः भवितुम् अर्हन्ति


एतेषां सम्भाव्यसंकटानाम् अवलोकनेन अधिकाधिकाः जनाः पलकानाम् आलम्बनार्थं पलकगोंदस्य उपयोगात् विमुखाः भवन्ति, पलकविस्तारसीरमं प्रति गच्छन्ति च अतः किम् एषः विधिः सुरक्षितः ? एतत् पलकवृद्ध्या आरभ्यते ।


मानवस्य पलकवृद्धिचक्रे प्रायः वृद्धिचरणं, प्रतिगमनचरणं, विश्रामचरणं च भवति ।पलकविस्तारेषु केचन घटकाः वृद्धिचरणं दीर्घं कर्तुं शक्नुवन्ति, येन पलकाः बहिः पतने पूर्वं दीर्घकालं यावत् वर्धन्ते ।, एवं दीर्घतरं भवति ।केषुचित् पलकविस्तारेषु प्रोस्टाग्लैण्डिन् सदृशाः यौगिकाः सन्ति, ये पलककूपान् सक्रिययन्ति, पलकसङ्ख्यां घनत्वं च वर्धयन्ति


प्रोस्टाग्लैण्डिन् व्युत्पन्नं मूलतः मोतियाबिन्दुस्य, नेत्रस्य उच्चरक्तचापस्य च चिकित्सायां प्रयुक्तानां औषधानां वर्गः अस्ति । मोतियाबिन्दुरोगिषु नेत्रेषु बहूनां द्रवस्य सञ्चयः भविष्यति, येन दृष्टिः प्रभाविता भविष्यति, येन प्रोस्टाग्लैण्डिन् व्युत्पन्नाः नेत्रान्तर्गतद्रवस्य उत्पादनं न्यूनीकृत्य अथवा द्रवस्य निर्वहनं वर्धयित्वा नेत्रान्तर्गतदाबं न्यूनीकर्तुं शक्नुवन्ति उपयोगकाले वैद्याः पश्यन्ति यत् ये मोतियाबिन्दुरोगिणः प्रोस्टाग्लैण्डिन् नेत्रबिन्दून् उपयुज्यन्ते तेषां पलकाः स्थूलाः, दीर्घाः, गभीराः च भवन्ति । वैज्ञानिकाः अस्य पृष्ठतः रहस्यं प्रकाशितवन्तः यत् एते अवयवाः पलकानाम् वृद्धिचरणं विस्तारयितुं पलकानाम् संख्यां च वर्धयितुं शक्नुवन्ति । अतः केषुचित् पलकवृद्धिविलयनेषु प्रोस्टाग्लैण्डिन् व्युत्पन्नस्य बहुधा उपयोगः भवति ।


परन्तु एतादृशेन उत्पादेन अन्ये स्वास्थ्यजोखिमाः उत्पद्यन्ते ।प्रोस्टाग्लैण्डिन् व्युत्पन्नं नेत्रपलकस्य वर्णकं वा स्थायिरूपेण परितारिकावर्णं अपि परिवर्तयितुं शक्नोति, नेत्रयोः परितः मेदः ऊतकस्य हानिः अपि भवितुम् अर्हति– प्रोस्टाग्लैण्डिन्-सम्बद्धं पेरिओर्बिटल पैथोलॉजी इति नाम्ना प्रसिद्धं, एतेन नेत्राणि खोखलानि दृश्यन्ते, कृष्णवृत्तानां स्वरूपं च दुर्गतिम् अकुर्वन् ।


पलकवृद्धिसीरमे विटामिनः, अमीनो अम्लानि, पेप्टाइड् इत्यादयः पोषकाः अपि भवितुम् अर्हन्ति एते घटकाः पलकानाम् कठोरताम् लोचनाञ्च वर्धयितुं, भङ्गं न्यूनीकर्तुं, पलकानाम् स्वस्थतरं, मोटान् च दृश्यमानं कर्तुं शक्नुवन्ति परन्तु ते पलकवृद्धिं प्रवर्धयितुं शक्नुवन्ति इति स्पष्टं प्रयोगात्मकं प्रमाणं नास्ति । अपि च केषाञ्चन पलकवृद्धिसीरमस्य उपयोगं त्यक्त्वा पलकाः स्वस्य मूलस्थितौ पुनः आगन्तुं शक्नुवन्ति ।


प्रोस्टाग्लैण्डिन-सम्बद्धानां पेरिओर्बिटल-क्षतानां अनेक-प्रकरणानाम् वास्तविक-चित्रम् स्रोतः : साहित्यम् [5] ।


निगमन


सौन्दर्यस्य अन्वेषणे वयं प्रायः विविधैः सौन्दर्यविधिभिः आकृष्टाः भवेम, पलकविस्तारः वा पलकविस्तारस्य प्रयोगः वा, एताः पद्धतयः अस्माकं नेत्राणि अधिकं आकर्षकं कर्तुं शक्नुवन्ति । परन्तु एतानि पद्धतयः सौन्दर्यं आनयन्ति चेदपि ते केचन स्वास्थ्यजोखिमाः अपि आगच्छन्ति ।


सौन्दर्यं महत्त्वपूर्णं, परन्तु स्वास्थ्यं उपेक्षितुं न शक्यते। उपभोक्तृरूपेण अस्माभिः तर्कसंगतविकल्पाः करणीयाः तथा च अस्थायीसौन्दर्यप्रभावानाम् अन्धरूपेण अनुसरणं न करणीयम्, अपितु स्वस्य सुरक्षां स्वास्थ्यं च सुनिश्चित्य उत्पादस्य सामग्रीं सम्भाव्यं दुष्प्रभावं च पूर्णतया अवगन्तुं करणीयम्। सौन्दर्यस्य आनन्दं लभन्ते सति नेत्ररक्षणं बुद्धिमान् विकल्पः अस्ति ।



सन्दर्भाः

[1] हान, जिआक्सिन्, इत्यादि। "नेत्रपृष्ठे पलकविस्तारस्य प्रभावः।" संपर्क लेंस एवं पूर्वकाल नेत्र 47.2 (2024): 102109.

[2] काइल सौण्डर्स "सायनोएक्रेलेट् इत्यस्य उपचारस्य अध्ययनार्थं समय-समाधानं कृतं FT-IR विश्लेषणम्" सीर ग्रीन, यूके ।

[3] अमनो, युकि, युका सुगिमोटो, मिनोरु सुगीता च । "पलकविस्तारस्य कारणेन नेत्रविकाराः।" कॉर्निया 31.2 (2012): 121-125.

[४] क्षियोङ्ग, मिशेल, जावेद ए शैक्, सारा हाइल्वा च । "पलकगोंदतः फॉर्मेल्डीहाइड् रिलीजः: क्रोमोट्रोपिक् एसिड् पद्धतेः उपयोगेन विश्लेषणम्।" जिल्दशोथ 33.6 (2022): 442-446.

[5] कुकुकेव्सिलिओग्लु, मुरात, इ. "बिमेटोप्रोस्ट्, लैटानोप्रोस्ट्, ट्रैवोप्रोस्ट् इत्यादीनां उपयोगेन रोगिषु प्रोस्टाग्लैण्डिन् सम्बद्धा पेरिओर्बिटोपैथी।" नैदानिक ​​एवं प्रयोगात्मक नेत्र विज्ञान 42.2 (2014): 126-131.


योजना तथा उत्पादन

लेखक丨देनोवोविज्ञानस्य चिकित्सकः, चीनी विज्ञान अकादमी विश्वविद्यालयः

समीक्षा丨फेंग जून, उप मुख्य चिकित्सक, त्वचा विज्ञान विभाग, सिनोफार्म टोंगमेई जनरल अस्पताल

योजना丨डिंग आओ

सम्पादक丨डिंग एर

समीक्षक丨Xu Lai, Lin Lin



अस्य लेखस्य आवरणचित्रं पाठान्तरचित्रं च प्रतिलिपिधर्मसङ्ग्रहालयात् अस्ति


"पश्यन्" प्रकाशयतु।

मिलित्वा ज्ञानं वर्धयन्तु !