समाचारं

किं पुनः भारतीयः मुख्यकार्यकारी विपत्तौ ? अफवाः अस्ति यत् IBM चीनेन सहस्राणि जनान् परित्यज्य आन्तरिककथां उजागरितम्: अस्मान् बेङ्गलूरुनगरं गन्तुं बाध्यं कृतवान्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव IBM-संस्थायाः चीनीय-अनुसन्धान-विकास-विभागस्य बन्दीकरणस्य घोषणां कृत्वा सहस्राधिक-कर्मचारिणः परिच्छेदः कृतः, अतः केवलं त्रीणि निमेषाणि यावत् समयः अभवत्, येन व्यापकचिन्ता उत्पन्ना

एषः निर्णयः न केवलं बहवः कर्मचारिणः आहतवन्तः, अपितु निगमकार्यकारीणां राष्ट्रियतायाः प्रबन्धनशैल्याः च विषये चर्चाः अपि प्रेरिताः । केचन नेटिजनाः मन्यन्ते यत् एतत् IBM इत्यस्य वर्तमानस्य भारतीयस्य मुख्यकार्यकारीयाः अरविन्दकृष्णस्य सम्बन्धः अस्ति, यः विश्वे बहुवारं छंटनीं कृतवान् अस्ति।

IBM इत्यस्य चीन-अनुसन्धान-विकास-विभागस्य बन्दीकरणं एकान्तघटना नास्ति । पूर्वं माइक्रोसॉफ्ट् इत्यनेन चीनदेशे स्वस्य अनुसंधानविकासविभागाः, कर्मचारिणः च अमेरिकादेशं स्थानान्तरिताः । परन्तु प्रासंगिककर्मचारिभिः उजागरितानि IBM-अन्तर्गतसूचनाः दर्शयन्ति यत् परिच्छेदानां पृष्ठे गहनतराः प्रेरणानि निगूढाः भवितुम् अर्हन्ति ।

IBM-कर्मचारिणः इति शङ्कितः एकः नेटिजनः अवदत् यत् - "IBM अन्ते स्वस्य चीन-अनुसन्धान-विकास-केन्द्रं बन्दं करिष्यति, तथा च कर्मचारिणः निष्कासिताः भविष्यन्ति वा भारतस्य बेङ्गलूरु-नगरं प्रति स्थानान्तरिताः भविष्यन्ति" इति एतत् मतं बहुभिः नेटिजनैः प्रतिध्वनितम् अस्ति ।

अतीतं पश्यन् कम्पनीषु भारतीयमूलस्य कार्यकारीणां कार्यप्रदर्शनं सर्वदा चिन्ताजनकं भवति । अन्तिमेषु वर्षेषु अधिकाधिकाः भारतीयाः विश्वस्य शीर्षकम्पनीषु वरिष्ठकार्यकारीरूपेण प्रवेशं कृतवन्तः, तेषु ७५ विदेशीयाः मुख्यकार्यकारीः सन्ति, तेषु १० भारतीयाः सन्ति

परन्तु यूरोपीय-अमेरिका-देशेषु भारतीयानां अधिकाधिकं आर्थिकशक्तिः यथा वर्तते तथा अमेरिकादेशे अङ्गसा-समूहाः समस्यायाः गम्भीरताम् अवगत्य, अन्तिमेषु वर्षेषु भारतीयकार्यकारीणां परिच्छेदं कृतवन्तः यथा, मस्कः यदा ट्विट्टर्-इत्यस्य कार्यभारं स्वीकृतवान् तदा प्रथमं कार्यं कृतवान् यत् अस्मिन् मासे १३ दिनाङ्के अमेरिका-देशस्य स्टारबक्स्-संस्थायाः भारतीय-सीईओ अपि प्रतिस्थापितः ।

एषा घटनाश्रृङ्खला जनान् चिन्तयति यत् अमेरिकनकम्पनयः भारतीयकार्यकारीणां उपयोगं किमर्थं रोचन्ते?

एकतः भारतीयाः कार्यकारिणः सामान्यतया सुशिक्षिताः सन्ति, तेषां व्यावसायिकता, प्रबन्धनक्षमता च प्रबलाः सन्ति, अपरतः भारतीयकार्यकारीणां कम्पनीयां मिलित्वा कार्यं कर्तुं रोचते, भारतीयकर्मचारिणः च देशवासिनां नियुक्तौ अधिकान् भारतीयान् नियोक्तुं प्रवृत्ताः भविष्यन्ति तदतिरिक्तं अमेरिकादेशे शिक्षासमस्यायाः कारणेन उत्पन्नस्य विशालस्य प्रतिभायाः अन्तरस्य कारणेन अपि अमेरिकनकम्पनीषु भारतीयानां वर्चस्वस्य योगदानम् अभवत् ।

सिलिकन-उपत्यकायां भारतीय-कार्यकारीणां लोकप्रियतायाः अन्यत् महत्त्वपूर्णं कारणं अस्ति यत् भारतस्य कार्यकारीणां प्रायः व्यय-प्रबन्धने अतीव उत्तमाः भवन्ति, ते च अल्पकाले एव सुन्दराणि वित्तीय-विवरणानि निर्मातुं, स्टॉक-मूल्यानि वर्धयितुं च छंटनी-बजट-कटौती इत्यादीनां उपयोगं कर्तुं शक्नुवन्ति , यत् दृष्ट्वा निगमभागधारकाः प्रसन्नाः भवन्ति।

परन्तु एषः अपि द्विधारी खड्गः अस्ति, यतः यद्यपि बहवः परीक्षण-अनुसन्धान-विकास-स्थानानि अल्पकालीनरूपेण लाभं सृजितुं कठिनाः सन्ति तथापि ते खलु उद्यम-विकासस्य आधारः सन्ति |.

२०१५ तमे वर्षे बोइङ्ग् इत्यनेन भारतीयं मुख्यकार्यकारीं नियुक्तं कृत्वा स्वस्य गुणवत्तानिरीक्षणमानकानि महत्त्वपूर्णतया न्यूनीकृत्य स्वस्य उड्डयननियन्त्रणसॉफ्टवेयरं भारतीयकम्पनीभ्यः बहिः प्रदत्तम् तदनन्तरं बहुविधं ७३७ दुर्घटनाः अभवन्, ततः परं बोइङ्ग् इत्यनेन विमानन उद्योगे प्रथमस्थानं एयरबस् इत्यस्मै त्यक्तम् ;

अधुना IBM भारतस्य बेङ्गलूरुनगरं गत्वा स्वस्य चीनीय-अनुसन्धान-विकास-केन्द्रं वेषं धारयितुं कर्मचारिणः बाध्यं कर्तुं पद्धतिं प्रयुङ्क्ते यत् तस्य अप्रत्याशित-प्रभावः भविष्यति वा इति समयः एव वक्ष्यति |.