समाचारं

शङ्घाई नवविक्रीतानां वाणिज्यिकगृहभूमिषु आपूर्तिसंरचनायाः अनुकूलनं करोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[शंघाई नवहस्तांतरितव्यापारिक आवासभूमिः आपूर्तिसंरचनायाः अनुकूलनं करोति] वित्तीयसमाचारसंस्थायाः अनुसारं 27 अगस्तदिनाङ्के शङ्घाईनगरपालिकासर्वकारेण नगरे नवहस्तांतरितव्यापारिकआवासभूमिषु आपूर्तिसंरचनायाः अनुकूलनविषये सूचना जारीकृता 1. अनुकूलनम् नवीनतया स्थानान्तरितव्यापारिकआवासः भूमौ लघुमध्यमआकारस्य आवास-एककानां कृते निर्माणक्षेत्रस्य मानकानि।

नगरस्य प्रतिव्यक्तिं आवासनिर्माणक्षेत्रं, परिवारजनसंख्यासंरचना, आवास-एककानां विपण्यमागधा, आवासभवननिर्माणनिर्माणं च आधारीकृत्य, बहुमहला-लघु-उच्च-उच्च-उच्च-उच्च-उच्चेषु लघु-मध्यम-आकारस्य एककानां कृते नगरस्य वाणिज्यिक-आवास-निर्माण-क्षेत्रस्य मानकानि सन्ति , उच्च-उच्चभवनानि च क्रमशः १०० वर्गमीटर्, ११० वर्गमीटर्, १२० वर्गमीटर् इत्येव समायोजिताः भवन्ति । आवाससुइट् विन्यासानां संतुलनं सुधारयन्तु तथा सुइट् अन्तः स्थानस्य तर्कसंगतविन्यासस्य मार्गदर्शनं कुर्वन्तु।

2. नव स्थानान्तरितव्यापारिक आवासभूमिषु लघुमध्यमआकारस्य आवासस्य आपूर्ति-अनुपातस्य अनुकूलनं करणीयम्। सिद्धान्ततः मध्यवलययोः मध्ये क्षेत्रफलं ७०% तः न्यूनं न भवेत्, मध्यवलयस्य अन्तः क्षेत्रफलं ६०% तः न्यूनं न भवेत्, नूतननगरं उत्तरदक्षिणपरिवर्तनार्थं च प्रमुखक्षेत्राणि न्यूनानि न भवेयुः ६०%, बाह्यवलयस्य बहिः अन्ये क्षेत्राणि ५०% तः न्यूनानि न भवेयुः ।

नवनिर्मितव्यापारिकआवासभूमिषु ५% किफायती आवासस्य १५% च स्वस्वामित्वयुक्तानां किरायागृहाणां च वाणिज्यिकगृहभूमिसंरचनानियोजनस्य व्याप्तेः समावेशः निरन्तरं कुर्वन्तु। बाजारसंस्थानां इत्यादीनां आवासीय-उत्पादानाम् विपणन-क्षमतायाः आधारेण, तथा च "शंघाई-विस्तृत-नियोजनस्य कार्यान्वयनस्य अग्रे सुधारस्य गहनीकरणस्य च कार्य-मतानां" सूचीकृतानां आवासीय-इकायानां संख्यायाः समायोजनार्थं प्रयोज्य-परिस्थितीनां अनुरूपं, समुचित-लचील-समायोजनम् समग्रकार्यन्वयनयोजनया सह संयोजनेन कर्तुं शक्यते।

3. नव स्थानान्तरितव्यापारिक आवासभूमिसंरचनायाः क्षेत्रीयसमन्वयं सुदृढं कुर्वन्तु। क्षेत्रीयसमन्वयं सुदृढं कुर्वन्तु प्रासंगिकजिल्हाः (प्रशासनिकसमित्याः) नगरस्य सामान्ययोजनायाः अनुसारं तथा च इकाईनियोजनानुसारं वाणिज्यिकगृहेषु उपयोक्तुं योजनाकृतानां भूखण्डानां कृते लघुमध्यम-आकारस्य वाणिज्यिक-आवासस्य समन्वयं कर्तुं शक्नुवन्ति यत् अस्य सिद्धान्तस्य आधारेण भवति यत् कुलभवनक्षेत्रं अपरिवर्तितं वर्तते नव स्थानान्तरितवस्तूनाम् आवासभूखण्डानां समन्वयः संतुलितः च भवितुमर्हति भूमिहस्तांतरणसन्धिमध्ये विशिष्टभूखण्डनियोजनं डिजाइनशर्ताः च निर्दिष्टाः भविष्यन्ति;

अन्याः प्रासंगिकाः नीतयः, यदि नूतनव्यापारिकआवासस्य भूमिसङ्कुलसंरचनायाः विषये अन्ये प्रावधानाः सन्ति तर्हि वास्तविकस्थित्याधारितं प्रासंगिकप्रावधानानाम् अनुरूपं तेषां कार्यान्वयनं निरन्तरं भवितुं शक्नोति।