समाचारं

यूएस ओपनस्य नवीनतमः युद्धप्रतिवेदनः! चीन जिन्हुआ २ विजयाः २ हाराः च, झेङ्ग किन्वेन् महतीं पुनरागमनं कृतवान्, शाङ्ग जुन्चेङ्गः १-२ इति त्वरितम् आसीत्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातः २०२४ तमस्य वर्षस्य यूएस ओपन-क्रीडायाः प्रथमः दौरः आरब्धः । नवीनतमं युद्धप्रतिवेदनं दर्शयति यत् चीन गोल्डन फ्लावरस्य 2 विजयाः 2 हाराः च सन्ति तथा वाङ्ग ज़ियुः प्रथमपरिक्रमे द्वौ अपि पराजितः अभवत् ततः पराजितः अभवत् १-२ इति गम्भीरस्थितौ २७ क्रमाङ्कस्य बीजयुक्तं बुब्लिकं पलटयित्वा उत्तमस्थानं प्राप्तुं पङ्क्तिबद्धौ द्वौ क्रीडौ जितुम् अभवत् प्रारंभः।

पेरिस् ओलम्पिक-क्रीडायां महिलानां एकल-विजेता इति अभिषिक्तस्य अनन्तरं झेङ्ग-किन्वेन् स्वस्य क्रीडायाः शीर्षस्थाने आसीत्, सा ७ वीजरूपेण यूएस ओपन-क्रीडायां प्रवेशं कृतवती, प्रथमे मेलने अनिसिमोवा-इत्यस्य सामनां कृतवती । चीनस्य प्रथमाङ्कस्य भगिनी प्रथमे सेट् मध्ये अतीव मन्दं राज्यं प्रविष्टवती सा १-५ इति स्कोरेन पृष्ठतः आसीत्, सा च क्रमशः ३ क्रीडाः व्यर्थं अनुसृत्य, ततः प्रथमं सेट् ४-६ इति स्कोरेन हारितवती । द्वितीयसेट् मध्ये झेङ्ग किन्वेन् शीघ्रमेव समायोजितवान्, पञ्चमे क्रीडने सर्व् भङ्गस्य लाभं विजये परिणमयितवान्, ६-४ इति स्कोरेन विजयं प्राप्तवान् । अन्तिमे सेट् मध्ये झेङ्ग किन्वेन् ३-० इति स्कोरेन अग्रतां प्राप्तवान् तथा च द क्वीन् आफ् रिवर्सल् दबावं सहित्वा अन्यं ३-० शीघ्रं निर्णयं कृतवती ग्राण्डस्लैम-क्रीडायाः २ क्रमशः विरामं कृत्वा द्वितीयस्थानं प्राप्तवान् ।

वाङ्ग यफान् ९ क्रमाङ्कस्य सक्करीविरुद्धं क्रीडितः प्रथमे सेट् मध्ये आक्रमणं विरुद्धं आक्रमणं चमत्कारिकं परिणामं प्राप्तवान् तथा च गतिरोधः अपि अतीव प्रबलः आसीत् तथा च सक्करी १४ यावत् अबाध्यदोषान् कर्तुं बाध्यः अभवत् -6.चीनीसुवर्णपुष्पम्। ततः परं ग्रीक-नम्बर-प्रथम-क्रीडकः निवृत्तः अभवत्, चीन-गोल्डन्-फ्लावर-इत्यनेन प्रथमवारं एकस्मिन् सत्रे चतुर्णां ग्राण्ड्-स्लैम्-क्रीडासु प्रथम-परिक्रमं भग्नं कृतम् अन्येषु २ क्रीडासु युआन् युए आन्द्रेवा इत्यनेन सह ०-२ इति स्कोरेन पराजितः, वाङ्ग ज़ियुः च क्रमशः २ सेट् मध्ये टाईब्रेकरं पराजितः, प्रथमवारं पारी इत्यनेन सह पराजितः ।

शाङ्ग जुन्चेङ्ग-बुब्लिक्-योः युद्धे चीनदेशः २००५ तमे वर्षे अनन्तरं प्रबलतया क्रीडितुं आरब्धवान् ।प्रथमसेट्-अन्ते ते महतीं प्रयत्नाः कृतवन्तः, युद्धस्य ४ सममूल्यतां प्राप्तस्य अनन्तरं ते क्रमशः विरामैः, गारण्टीभिः च ६-४ इति स्कोरेन विजयं प्राप्तवन्तः तदनन्तरं २७ क्रमाङ्कस्य बीजः प्रतिहत्यां कृत्वा द्वितीयं सेट् ६-३ इति समं कृतवान् तृतीयसेट् मध्ये सः क्रमशः ५ तमे ११ तमे च क्रीडायां सर्व् भङ्गं कृत्वा पुनः ७-५ इति स्कोरेन विजयं प्राप्तवान् । शाङ्ग जुन्चेङ्गः गम्भीरस्थितौ अस्ति, सः महता स्कोरेन १-२ इति स्कोरेन पृष्ठतः अस्ति यत् सः दबावं सहितुं शक्नोति वा, यूएस ओपन-क्रीडायां प्रथमं विजयं प्राप्तुं शक्नोति वा इति।