समाचारं

प्रायः १० लक्षं बोनसाः! झेङ्ग किन्वेन् संशयिनां मुखं २-१ इति स्कोरेन थप्पड़ं मारितवान् तथा च बहुसंख्याकाः प्रशंसकाः तस्याः हस्ताक्षरं याचितवन्तः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे यूएस ओपन-महिला-एकल-मुख्य-क्रीडायाः प्रथम-परिक्रमे झेङ्ग-किन्वेन्-अनिसिमोवा-योः मध्ये बहुप्रतीक्षितं युद्धं आसीत् यद्यपि प्रक्रिया किञ्चित् उबड़-खाबड़ा आसीत् तथापि झेङ्ग-किन्वेन्-इत्यनेन अद्यापि २-१ इति महता स्कोरेन त्रीणि सेट्-मध्ये तां पराजितम् .प्रतिद्वन्द्वी द्वितीयपरिक्रमे सफलतया अगच्छत्।

चीनस्य प्रथमाङ्कस्य भगिनीरूपेण झेङ्ग किन्वेन् इत्यनेन अधुना एव अतीते पेरिस-ओलम्पिक-क्रीडायां महिलानां एकल-विजेतृत्वं प्राप्तम्, तस्मिन् काले सा स्वियाटेक्-इत्येतत् अपि पराजितवती, यत् अत्यन्तं मूल्यवान् अस्ति अस्मिन् यू.एस. सा च अद्यापि अतीव बलवती अस्ति।

प्रथमे सेट् मध्ये झेङ्ग किन्वेन् १-५ इति स्कोरेन आरब्धवान् यद्यपि सः क्रमशः त्रीणि क्रीडाः अनुसृत्य अद्यापि ४-६ इति स्कोरेन पराजितः । द्वितीयसेट् मध्ये झेङ्ग किन्वेन् इत्यस्य स्थितिः महतीं सुधारं कृतवती, ततः सः ६-४ इति अनुग्रहं प्रत्यागच्छत्, १-१ इति महत् स्कोरं कृत्वा । अन्तिमे सेट् मध्ये झेङ्ग किन्वेन् ३-० अग्रतां प्राप्तवान्, ततः अनिसिमोवा इत्यस्याः प्रतिहत्यां सहित्वा ६-२ इति स्कोरेन सफलतया विजयं प्राप्तवान्, अनिसिमोवा इत्यस्याः २-१ इति स्कोरेन विपर्ययम् अकरोत् ।

द्वितीयपरिक्रमे प्रवेशं कृत्वा झेङ्ग किन्वेन् अमेरिकीडॉलर् १४०,००० (प्रायः १० लक्ष युआन्) बोनस् प्राप्तुं शक्नोति! झेङ्ग किन्वेन् अपि संशयिनां मुखं विपर्ययेन थप्पड़ं मारितवान् : प्रथमसेट् हारयित्वा बहवः जनाः टिप्पणीं कृत्वा झेङ्ग किन्वेन् इत्यस्य उपहासं कृतवन्तः, अपि च अवदन् यत् सा सर्वोत्तमा ओलम्पिकविजेता अस्ति एतत् एतावत् वाक्हीनम् आसीत्! सौभाग्येन झेङ्ग किन्वेन् इत्यनेन दृढतया प्रतिक्रिया दत्ता ।

क्रीडायाः अनन्तरं झेङ्ग किन्वेन् इत्यस्य लोकप्रियता अपि अत्यन्तं अधिका आसीत् : बहुसंख्याकाः प्रशंसकाः तस्याः हस्ताक्षरं याचन्ते स्म, अनेके प्रशंसकाः अपि तस्याः नाम जपन्ति स्म ।