समाचारं

झेङ्ग किन्वेन् इत्यनेन क्रीडायाः अनन्तरं जोकोविच् इत्यस्य उपहासः कृतः! १-५ पृष्ठतः महतीं पुनरागमनं यावत् तस्य मानसिकता परिवर्तिता, सः १२ ऐस् कृतवान् ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य शीर्षभगिनी झेङ्ग किन्वेन् इत्यनेन यूएस ओपन स्पर्धायां प्रथमविजयस्य आरम्भः कृतः । स्थानीय वाइल्ड कार्ड् खिलाडी तथा टोरोन्टो स्टेशन उपविजेता अनिसिमोवा इत्यस्य सामनां कृत्वा झेङ्ग किन्वेन् १४० मिनिट् यावत् भयंकरयुद्धस्य अनन्तरं विपर्ययः सम्पन्नवती तथा च कुलम् २-१ इति स्कोरेन प्रतिद्वन्द्विनं समाप्तवती /6-2. द्वितीयपक्षे झेङ्ग किन्वेन् एरिका आन्द्रेवा इत्यनेन सह स्पर्धां करिष्यति।

अस्य यूएस ओपन-क्रीडायाः ड्रॉ-पत्रं प्रकाशितमात्रेण प्रथम-परिक्रमे झेङ्ग-किन्वेन्-इत्यस्य अनिसिमोवा-सह-सङ्घर्षस्य विषये सर्वेषां "सहानुभूतिम्" प्रकटितवती, यतः अनिसिमोवा एकदा ग्राण्डस्लैम्-सेमीफाइनलिस्ट्-विजेता आसीत्, अधुना सः उत्तम-रूपेण अस्ति, अनिसिमोवा-इत्येतत् अपि पराजितवान् सबलेङ्का, विश्वे २ क्रमाङ्कः । प्रथमपरिक्रमे एतादृशं सशक्तं स्थानीयक्रीडकं मिलित्वा वस्तुतः कठिनं युद्धम् आसीत् ।

प्रथमे सेट् मध्ये अनिसिमोवा प्रेक्षकाणां जयजयकारेषु उष्णतां अनुभवति स्म तथा च सफलतया एकस्य पश्चात् अन्यस्य सर्वस्य भङ्गं कृतवान् झेङ्ग किन्वेन् मध्यमस्थितौ आसीत् तथा च सेवां कर्तुं असमर्थः आसीत्, १-५ इति स्कोरेन पृष्ठतः अभवत् सप्तमे क्रीडने झेङ्ग किन्वेन् क्रमेण राज्यं प्रविष्टवान्, चतुर्भिः ऋजुबिन्दुभिः सर्व् भङ्गं कृत्वा पुनः ४-५ इति स्कोरं गृहीतवान् । निर्णायकदशमे क्रीडने झेङ्ग किन्वेन् पुनः अनिसिमोवा इत्यनेन भग्नः अभवत्, प्रथमसेट् ४-६ इति स्कोरेन पराजितः च ।

द्वितीयसेट् मध्ये झेङ्ग् किन्वेन् क्रमशः विरामैः अग्रतां स्वीकृत्य सेट् अन्त्यपर्यन्तं लाभं निर्वाहितवान्, तृतीये सेट् मध्ये पुनः ६-४ इति स्कोरेन प्राप्तवान्। झेङ्ग किन्वेन् अधिकाधिकं युद्धं कृतवान् तथा च युएयोङ्गः क्रमशः सर्व् भङ्गं कृत्वा -० लाभं प्राप्तवान्, यद्यपि अनिसिमोवा स्कोरं बन्दं कर्तुं क्रमशः द्वौ क्रीडौ अनुसृत्य, झेङ्ग किन्वेन् स्वस्य सशक्तसर्वस्य सटीकस्य फोरहैण्ड् कौशलस्य च उपयोगेन क्रमशः त्रीणि क्रीडाः जित्वा अन्यं सेट् जित्वा ६-२ एकं प्रमुखं विपर्ययः पूर्णं कर्तुं ।

झेङ्ग किन्वेन् अस्य क्रीडायाः विजयं प्राप्तुं समर्था इति कारणं तस्याः सेवायाः आक्रमणस्य च समये सुधारस्य सम्बन्धः आसीत् । प्रथमस्य सेट् इत्यस्य प्रथमषट् क्रीडासु झेङ्ग किन्वेन् इत्यस्य सर्व् इत्यस्य उपरि प्रायः अनिसिमोवा इत्यनेन आक्रमणं कृतम् तथापि सप्तमस्य क्रीडायाः अनन्तरं झेङ्ग् किन्वेन् इत्यनेन स्वस्य सर्विंग् रणनीतिः परिवर्तिता, येन अनिसिमोवा इत्यस्य मैचपूर्वस्य रणनीतिः अपि अप्रभावी अभवत् द्वितीय-तृतीय-सेट्-मध्ये झेङ्ग-किन्वेन्-इत्यनेन ऐस्-वर्षणं आरब्धम् ।

आँकडानुसारं झेङ्ग किन्वेन् क्रीडायां १२ ऐस् मारितवान्, तस्य प्रतिद्वन्द्वस्य तु केवलं एकः एव आसीत् । तदतिरिक्तं झेङ्ग किन्वेन् इत्यस्य प्रथमसर्वस्य स्कोरिंग् दरं विहाय यत् तस्य प्रतिद्वन्द्वीतः २% पृष्ठतः अस्ति, शेषाः आँकडा: दूरं अग्रे सन्ति, यत्र प्रथमसर्व्स् स्कोरिंग् दरं ७३%, द्वितीयसर्व्स् स्कोरिंग् दरं ४४%, ब्रेक रेट् च अस्ति ५५%, कुलम् ३२ विजयाङ्काः, ३३ यौनदोषाः च । एतादृशाः भव्याः आँकडा: अस्मिन् अभियाने झेङ्ग किन्वेन् इत्यस्य स्थितिं अपि दर्शयन्ति ।

आँकडानां परिणामानां च तुलने यत् जनान् सर्वाधिकं प्रसन्नं करोति तत् झेङ्ग किन्वेन् इत्यस्य मानसिकतायाः परिवर्तनम्। यद्यपि सः प्रथमं सेट् हारितवान् तथापि १-५ इति स्कोरेन पृष्ठतः पतित्वा सः ४-५ यावत् गृहीतुं समर्थः अभवत्, अतः सः जानाति स्म यत् झेङ्ग् किन्वेन् क्रीडां जितुम् अर्हति इति । निश्चितम्, द्वितीय-तृतीय-सेट्-मध्ये, झेङ्ग-किन्वेन्, यः स्वस्य मानसिकतां समायोजितवान्, सः तत्क्षणमेव विस्फोटितवान्, झेङ्ग-किन्वेन् एकदा शिथिलः अभवत्, तस्य प्रतिद्वन्द्वी द्वारा क्रमशः द्वौ क्रीडौ अनुसृत्य, ततः परम् समायोजनं कृत्वा पुनः कन्दुकं प्रहारस्य भावः प्राप्नोत् । पूर्वं झेङ्ग किन्वेन् वायुविरुद्धं क्रीडितुं कुशलः नासीत् ।

मैच-उत्तर-साक्षात्कारे आयोजकः पेरिस्-ओलम्पिक-क्रीडायां झेङ्ग-किन्वेन्-इत्यस्य स्वर्णपदक-विजयस्य विषये पृष्टवती, तस्याः पिता तस्याः स्वर्णपदकं चीनदेशे गृहे एव स्थापयति स्म, यतोहि तस्याः पिता भयभीतः आसीत् यत् यदि सा तत् बहिः परितः नेष्यति तर्हि सा तत् हारयिष्यति इति . एतत् श्रुत्वा झेङ्ग् किन्वेन् हास्येन अवदत् यत् "मम स्वर्णपदकं न्यूयॉर्कनगरे नास्ति, परन्तु अहं जानामि यत् जोकोविच् इत्यस्य स्वर्णपदकं अस्ति!"