समाचारं

२ चीनीय-डर्बी-क्रीडाः नष्टाः अभवन्! झेङ्ग किन्वेन् विपरीतयुद्धं जित्वा, शाङ्ग जुन्चेङ्गः २-२, जिओओबू क्रमशः चतुर्थं विजयं त्यक्तवान्?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातः २०२४ तमस्य वर्षस्य यूएस ओपन-क्रीडायाः प्रथमः दौरः पूर्णतया प्रचलति स्म, चीनीय-डर्बी-क्रीडाद्वयं च नष्टम् अभवत् । झेङ्ग किन्वेन् विपरीतयुद्धे विजयं प्राप्य १४० निमेषपर्यन्तं भयंकरं युद्धं कृत्वा अनिसिमोवा इत्यस्याः २-१ इति स्कोरेन पराजय्य द्वितीयपरिक्रमे अगच्छत् । वाङ्ग यफान् ९ क्रमाङ्कस्य बीजस्य सकरी इत्यस्मात् सेवानिवृत्ति-उपहारं प्राप्य सहजतया उत्तीर्णः अभवत् । युआन युए तथा वांग ज़ीयु इत्येतयोः द्वयोः अपि क्रमशः ०-२ इति क्रमेण निम्नस्तरीयैः खिलाडिभिः सह शाङ्ग जुन्चेङ्ग् इत्यनेन सह अस्थायीरूपेण बराबरी अभवत्, अन्तिमसेट् मध्ये जीवन-मरण-युद्धम् आरब्धम् क्वालिफाइंग-परिक्रमात् भग्नः बुब्लिकः, क्रमशः ४ विजयान् त्यक्त्वा, ८ क्रमाङ्कस्य बीजयुक्तेन रुड्-इत्यनेन सह पराजितः इति प्रायः पूर्वनिर्णयः एव

प्रथमे दौरस्य चत्वारि चीनीयसुवर्णपुष्पाणि क्रीडितानि यथा ७ क्रमाङ्कस्य बीजरूपेण झेङ्ग किन्वेन् इत्यनेन प्रायः विम्बल्डन्-क्रीडायाः समाना एव त्रुटिः कृता! ब्रिटिशक्लबस्य प्रथमपरिक्रमे झेङ्ग् किन्वेन् २००० तमे वर्षे चीनीयस्य सन लुलु इत्यनेन सह पराजितः अभवत्, ततः सः प्रथमे सेट् मध्ये १-५ इति स्कोरेन पृष्ठतः अभवत्, पुनः आगन्तुं च असफलः अभवत् दुर्भाग्येन अनिसिमोवा इत्यनेन सह ४-६ इति स्कोरेन पराजितः अभवत्, दुर्प्रारम्भः च अभवत् । तदनन्तरं प्रसिद्धः चीनदेशीयः खिलाडी विपर्ययस्य राज्ञ्याः शैलीं दर्शितवान्, स्थानीयं वाइल्डकार्डक्रीडकं ६-४, ६-२ इति स्कोरेन स्थगयित्वा, उत्तमं आरम्भं कृतवान् यतः युआन् युए आन्द्रेवा इत्यनेन सह ०-२ इति स्कोरेन पराजितः अभवत्, तथैव चाइना गोल्डन् फ्लावरः रूसी पिङ्क् पिङ्क् इत्यस्य विरुद्धं युद्धं कृत्वा शीर्ष ३२ मध्ये प्रवेशं करिष्यति, युआन् यू इत्यस्य प्रतिशोधं कर्तुं प्रयतते।

वाङ्ग याफन् केवलं ३९ निमेषेषु एव द्रुतविजयं प्राप्तवान् प्रथमसेट् ६-२ इति स्कोरेन विजयं प्राप्य सक्करी इत्यस्मात् निवृत्तिदानं प्राप्तवान्, द्वितीयपक्षे तस्य प्रतिद्वन्द्वी घोषितः पैरी इत्यनेन वाङ्ग ज़ियु इत्यस्य द्विगुणग्राब् ७ इत्यस्य माध्यमेन संकीर्णतया पराजयः कृतः, जालस्य पारं च चीन जिन्हुआ इत्यस्य सामना कृतः । मूलतः यूएस ओपन-क्रीडायाः द्वितीयपरिक्रमे चीनीय-डर्बी-क्रीडाद्वयं भविष्यति इति अपेक्षा आसीत्, परन्तु दुर्भाग्येन तस्य प्रतिकूलप्रभावः अभवत् ।

चीनदेशस्य पुरुषाणां एकलक्रीडाद्वये शाङ्ग जुन्चेङ्गः नूतनपीढीयाः नेता भवितुम् अर्हति स्म सः प्रथमेषु ४ सेट्-मध्ये बुब्लिक्-इत्यनेन समानरूपेण २-२ इति स्कोरेन मेलनं कृतवान्, चतुर्थे सेट्-मध्ये अपि ५-० इति स्कोरेन आरभ्य प्रायः हारितवान् अन्तिमसेट् मध्ये यावत् शाङ्ग जुन्चेङ्ग् सामान्यरूपेण प्रदर्शनं करोति तावत् प्रसिद्धानां बीजयुक्तानां खिलाडयः व्यथितुं सर्वथा सम्भवति । प्रथमवारं यूएस ओपन-क्रीडायाः मुख्य-ड्रा-क्रीडायां प्रविष्टः बुयुन्चाओकेट्-इत्यस्य सामना ८ क्रमाङ्कस्य रुड्-इत्यस्य विरुद्धं अभवत् ग्राण्डस्लैम् उपविजेतृत्वेन ०-३ इति स्कोरेन पराजितः अभवत् तथा च क्रमशः चतुर्थं विजयं त्यक्तवान् ।