समाचारं

सः क्षियाओपेङ्गस्य साक्षात्कारे बहु सूचनाः प्रकाशिताः: यूरोपीयशुल्कानां विषये, फोक्सवैगन-सहकार्यस्य, एआइ-कारस्य च विषये चर्चा

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नोटः- सः क्षियाओपेङ्गः

Ifeng.com Technology News बीजिंगसमये अगस्तमासस्य २७ दिनाङ्के Xpeng Motors इत्यस्य मुख्यकार्यकारी हे Xiaopeng इत्यनेन उक्तं यत् कम्पनी यूरोपीयनिर्माणसंयंत्रस्य कृते स्थानं चयनं कुर्वती अस्ति। सम्प्रति चीनदेशस्य विद्युत्कारनिर्मातारः यूरोपे कारखानानि निर्माय आयातशुल्कस्य प्रभावं न्यूनीकरोति, एक्सपेङ्ग मोटर्स् अपि तस्मिन् पङ्क्तौ सम्मिलितः अस्ति

यूरोपे कारखानस्य निर्माणम्

हे क्षियाओपेङ्ग इत्यस्य साक्षात्कारः गतगुरुवासरे गुआङ्गझौ मुख्यालये ब्लूमबर्ग् इत्यनेन कृतः। सः अवदत् यत् यूरोपे कारखानानां निर्माणं भविष्यस्य स्थानीयकृत-उत्पादन-योजनानां भागः अस्ति सः क्षियाओपेङ्ग् इत्यनेन अपि उक्तं यत् यतः कारानाम् बुद्धिमान् चालनकार्यस्य कृते कुशलसॉफ्टवेयरसङ्ग्रहः महत्त्वपूर्णः अस्ति, तस्मात् क्षियाओपेङ्ग् मोटर्स् यूरोपे एकं विशालं डाटा सेण्टरं निर्मातुं अपि योजनां करोति।

सः आग्रहं कृतवान् यत् एक्सपेङ्गस्य वैश्विकविस्तारयोजना अधिकशुल्केन प्रभाविता न भविष्यति, परन्तु शुल्कवृद्धेः अनन्तरं केचन "यूरोपीयदेशेभ्यः लाभाः न्यूनीभवन्ति" इति अपि सः उल्लेखितवान्

चीनदेशे निर्मितविद्युत्वाहनेषु ३६.३% पर्यन्तं अतिरिक्तशुल्कं स्थापयितुं यूरोपीयआयोगेन निर्णयः कृतः अस्ति । तेषु एक्सपेङ्ग मोटर्स् इत्यस्य कृते २१.३% अतिरिक्तशुल्कं गृहीतं भविष्यति । पूर्वं चीनदेशस्य विद्युत्वाहननिर्मातारः यथा BYD, Chery, Geely, Jike इत्यादयः सर्वे यूरोपीयसङ्घस्य कारखानानां निर्माणं कर्तुं प्रयतन्ते येन शुल्कस्य प्रभावः न्यूनीकर्तुं शक्यते

अन्तिमेषु वर्षेषु एक्सपेङ्ग मोटर्स् इत्यस्य विकासे पूर्वमेव आव्हानानि सन्ति, विदेशीयशुल्कक्रियाभिः च एतत् अधिकं दुर्बलं जातम् । एक्सपेङ्ग मोटर्स् इत्यस्य घरेलुविक्रयस्य उष्णतायाः, उत्पादनियोजनविवादस्य, चीनीयविपण्ये दीर्घकालं यावत् मूल्ययुद्धस्य च सामना भवति । अस्मिन् वर्षे जनवरीमासादारभ्य अस्य भागमूल्यं अर्धाधिकं न्यूनीकृतम् अस्ति ।

अस्मिन् वर्षे प्रथमार्धे एक्सपेङ्ग मोटर्स् इत्यनेन प्रायः ५०,००० वाहनानि वितरितानि, यत् BYD इत्यस्य मासिकविक्रयस्य पञ्चमांशं एव आसीत् । यद्यपि त्रैमासिकस्य वितरणसंभावना विश्लेषकाणां अपेक्षां पराजितवती तथापि Xpeng Motors इत्यस्य प्रक्षेपितं राजस्वं अद्यापि अपेक्षाभ्यः बहु न्यूनम् इति तस्य नवीनतमस्य अर्जनप्रतिवेदनस्य अनुसारम्।

जनसहकार्यं कुर्वन्तु

एक्सपेङ्ग मोटर्स् इत्यस्य विकासे अपि उज्ज्वलस्थानं वर्तते, यत् फोक्सवैगन इत्यनेन सह एकवर्षीयः सहकारसम्बन्धः अस्ति । सम्प्रति एक्सपेङ्ग मोटर्स् इत्यस्य गुआङ्गझौ मुख्यालये बहवः फोक्सवैगन-कर्मचारिणः कार्यं कुर्वन्ति ।

सः क्षियाओपेङ्ग् इत्यनेन दर्शितं यत् द्वयोः पक्षयोः उपराष्ट्रपतिस्तरीयाः प्रबन्धकाः सप्ताहे न्यूनातिन्यूनं एकवारं मिलन्ति, तथा च कम्पनी "साझेदारीयाः सुचारुप्रगतिः सुनिश्चित्य सर्वप्रयत्नाः कुर्वती अस्ति" इति

सहकार्यं कृत्वा एक्सपेङ्ग मोटर्स् इत्यस्य लाभः अभवत्, येन कम्पनी जटिला आपूर्तिशृङ्खलायाः प्रबन्धने साहाय्यं कृतवती । फोक्सवैगनस्य साहाय्येन एक्सपेङ्गस्य सकललाभमार्जिनं द्वितीयत्रिमासे १४% यावत् वर्धितम्, यत् वर्षपूर्वं -३.९% आसीत् ।

ऐ कार

एक्सपेङ्ग मोटर्स् इत्यस्य मतं यत् कृत्रिमबुद्धिः (AI) इति विषये कम्पनीयाः विशेषज्ञता, उन्नतसहायकवाहनचालनकार्यं च यूरोपीयविपण्ये प्रवेशं कर्तुं साहाय्यं करिष्यति। सः क्षियाओपेङ्ग् इत्यनेन दर्शितं यत् एतत् एकं कारणं यत् क्षियाओपेङ्ग् मोटर्स् इत्यनेन अद्यापि यूरोपे एतानि कार्याणि न प्रारब्धानि, प्रथमं च विशालं डाटा सेण्टरं निर्मितम्।

सः क्षियाओपेङ्ग् इत्यनेन उक्तं यत् कम्पनी एआइ-सम्बद्धेषु अनुसन्धानविकासेषु अपि बहु निवेशं कुर्वती अस्ति, यत्र स्वकीयानि चिप्स् विकसितानि सन्ति। सः अवदत् यत् बैटरी-अपेक्षया "स्मार्ट-कार-"-मध्ये अर्धचालकाः अधिकां महत्त्वपूर्णां भूमिकां निर्वहन्ति ।

"आगामिषु १० वर्षेषु कम्पनीनां परमविजेता भवितुं पूर्वापेक्षा प्रतिवर्षं १० लक्षं एआइ-कार-विक्रयणं भवति। तावत्पर्यन्तं औसत-मानव-चालकः दैनिक-आगमन-काले प्रतिदिनं एकवारात् न्यूनं सुगति-चक्रं स्पृशति। वयं आरभेमः to see this from 2025 यदा कम्पनयः एतादृशानि उत्पादनानि प्रक्षेपणं कुर्वन्ति तदा एक्सपेङ्ग मोटर्स् तेषु अन्यतमः भविष्यति" इति हे क्षियाओपेङ्ग् अवदत्। (लेखक/Xiao Yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया Phoenix News क्लायन्ट् डाउनलोड् कृत्वा Phoenix Technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया WeChat इत्यत्र "ifeng.com Technology" इति अन्वेषणं कुर्वन्तु ।